Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
सप्तसप्तसंख्या मान-प्रमाणं यस्य कामस्यासौ | ११८ लघुभूतः- संयमः। उत्त० ४१०। लघुःलवसप्तमस्तं लवसप्तमं कालं यावदायुष्यप्रभवति वायुस्तद्वद्भूतं-भवनमेषां लघुभूताः वायूपमाः। उत्त. सति से शुभाध्यवसायवृत्तयः सन्तः सिद्धिं न, गता ४१० अति तु देवे-फूत्पन्नास्ते लवसप्तमाः, ते च लहुभूयगामी- लघुभूतो-मोक्षः, संमयो वा, तं गंतु शीलमसर्वार्थसिद्धाभिधानानुत्तरसु-रविमाननिवासिनः। भग० स्येति लघुभूतगामी, लघूभूतं वा कामयितुं शीलमस्येति ६५१
लघुभूतकामी। आचा० १६४१ लवसप्तमः- अल्पतरदेवविशेषः। उत्त०६७।
लभूयविहारी- लघुभूतविहारी-अप्रतिबद्धविहारी। उत्त० लवा- शाल्यादिकवलिकालवनक्रिया प्रमिताः
४१० कालविभागाः। भग०६५११
लय- लघुकं-सत्त्वसारवर्जितत्वेन तुच्छ शीघ्रं वा। प्रश्न लवाति- सप्तस्तोकप्रमाण लवाः। स्था० ८६।
१२०| लघुकः-त्रिंशदिवसपरिमाणः। व्यव. १८७ अ। लवलाव- कालोपलक्षणं तेन क्षणे क्षणे सामाचार्य्यनष्ठानं | लहुयतराग- लघुतरकः-पंचविंशतिदिनमानः। व्यव. कार्यम्। सम० ५८1क्षणे क्षणे सामाचार्यनष्ठानम्। १८७| प्रश्न. १४६। लवालवं-कालोपलक्षणं क्षणे क्षणे लहुया- त्रीन्द्रियजीवविशेषः। प्रज्ञा० ४२॥ सामाचार्यनुष्ठानं कार्यं। योगसङ्ग्रहे सप्तविंशतितमो लहुवित्तीपीरक्खेव- वर्तनं वृत्तिःयोगः। आव० ६६४
द्वात्रिंशत्कवलपरिमाणल-क्षणा तस्याः। परिक्षेपः लवावसंकी- लव-कर्म तस्मादपशङ्कितुं अपसर्तु शीलं संक्षेपो वृत्तिपरिक्षेपः लघुर्वृत्तिपरि-क्षेपोऽस्येति यस्य स लवापशकी। ओकायतिकः शाक्यादिश्च। लघुवृत्तिपरिक्षेपः। आचा० २६४। सूत्र० २१४॥
लहुस- अल्पम्। निशी० १३३ आ। लसण- लशुनं-कन्दविशेषः। उत्त० ६९१|
लहुसग- लघुः-गुणगौरवरहितः स्वः-आत्मा विद्यते यस्य लसि- रसिका। बृह० २५४ अ।
स लघुस्वकः। प्रश्न० २७ लसुण- लशुनं-कन्दविशेषः। आव० १०१।
लहुसतरग- लघुस्वतरकः दशदिवसमानः। व्यव० १८७। लसुन-दुरभिगन्धपरिणता। प्रज्ञा० १०५
लहुसयंसि- लघुः स्व-आत्मा स्वरूपं अस्य स लघुस्वकःलहु- प्रायस्तिर्यगूर्वाधोगमनहेतुरर्कतूलादिनिश्रितो लघुः। | अल्पस्वरूपः। ज्ञाता० ८६। अनुयो० ११०| वायुः। उत्त० ४१०|
लहुसोय- लघुस्वकः-पंचदशदिवसः। व्यव० १८७ अ। लहुअ-स्तोकता। आव० ४४१।
लहस्सग-स्तोकः। व्यव० १८५अ। लघुस्वभावः। भग० लहुई- लघ्वी-क्षुल्लिका। जम्बू०४१।
___४७०| तुच्छाशयत्वादिना लघुः। उत्त० १०४। लहुईकओ- लघुकृतः-विगोपितः। आव० ७०४। लहुहत्थ- क्रियासु दक्षहस्तः। ज्ञाता० ७९| लघुहस्तः-दक्षलहुओ- लघुकः। बृह० ४९ अ।
हस्तः। विपा० ७५। लघुहस्तः-हस्तलाघवः। प्रश्न० ४६। लहुकरण- लहुकरण गमनादिका
लहू- लघुः परिणमलघुः। जीवा० ३५५५ शीघ्रक्रियादक्षत्वमित्यर्थः। ज्ञाता०९२ लघकरणं- लाइअं- छगणादिना भूमेरुपलेपनम्। जम्बू०७६। दक्षत्वम्। उपा०४४।
लाइउं- आनेतुम्। आव०४३६| लहुपरक्कमे- लघुपराक्रमः-ईशानेन्द्रस्य
लाइओ-दत्तः। ओघ० ३१४। पादत्राणिकाधिपतिः। जम्बू० ४०५ स्था० ३०३। लाइताओ- लग्नः। आव० ३५४। लहुब्भूओ- लघुभूतः-वायुः। उत्त० ५०५१
लाइम- लवनवती-लवनयोग्यः। दशवै० २१९। लहुभूय- लघुभूतः-अल्पोपधितया गौरवत्यागाच्च, लाइमाः- लज्जायोग्याः रोपणयोग्या वा। आचा० ३९१। लघभूतो वायुस्तद्वद् यः सततविहारः सः। औप. ३७ लाइयं- यद भूमेश्छगणादिनोपलेपनम्। सम० १३८ मोक्षःसंमयो वा। आचा० १६४। लघुभूतः-वायुः। दशवै. | छगणादिना भूमिकायाः संमृष्टीकरण। भग० ५८२।
मुनि दीपरत्नसागरजी रचित
[144]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246