Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
१२९|
लक्खारस- लाक्षारसः रक्तत्वेन प्रतीतः । प्रज्ञा० ३६२ | लक्षण - लाञ्छनाद्यनेकविधलक्षणव्युत्पादकः । सम० ४९ ॥ स्वरूपम्। सम० १२१ स्वरूपं मानादि वज्रस्वस्तिकचक्रादि वा सम० १५७।
लक्षणज्ञ- सलक्षणः कविः । दशवै० ८७ |
आगम-सागर- कोषः ( भाग : - ४ )
लक्षणा- व्याख्याङ्ग पञ्चमम्। आचा० ५५ |
लक्ष्मण- वासुदेवजेष्ठभ्राता। प्रश्न० ८७|
लक्ष्मी शिखरिणी वर्षधरे षष्ठं कुटम्। स्था० ७२ लक्ष्मी:पौण्डरीकहदवासिनी। स्था० ७३] लक्ष्मी आधायापराव र्तितद्द्वारे निलय श्रेष्ठीपुत्री। पिण्ड० १००| लक्ष्यते चिन्हह्यते, अबोटोऽयं प्रवेश इति कथ्यते। ओघ०
९२
लगंड- दुःसंथितं काष्ठम्। प्रश्न. १०७। दुःसंस्थितंकाष्ठम्। बृह० २०० अ लगण्ड वक्रकाष्ठम्। औप० ४०| लगंडसाई- वक्रकाष्ठशायी। आव० ६४८ । लगंडसाती लगण्डशायी भूम्यलग्नपृष्ठः । स्था० ३९७१ लगण्ड- किलदुः संस्थितं काष्ठं तद्वन्मसतकपार्ष्णिकानां भुविलगनेन पृष्ठस्य चालगनेनेत्यर्थः । स्था० २९९ लगेहिती लगिष्यति। आव ०६८५
-
।
लग्ग - लग्नः । आव० ३५३ |
लग्ग - भवति । आव० ७०२ |
लग्गिया- लग्ना। आव० ४४४ ।
लघु- प्रायस्तिर्यगूर्ध्वगमनहेतुः। स्था॰ २६। स्पर्शभेदः।
प्रज्ञा० ४७३ |
लघुभूत- अनुपधित्वेन गौरवत्यागेन। स्था० ४६५५ लघुलाघवोपेत- शीघ्रतरः । जम्बू० ५२९|
लघुशाटिका- गन्धकाषायिका । जम्बू० ४२० लघुस्सग लघुस्वकः । उत्त० ३३०| लच्छिमई- जयचक्रिणः स्त्रीरत्नम् । सम० १५२ | षष्ठवासुदेवस्य माता सम० १५३२ लक्ष्मीवती-दक्षिणरूचक-वास्तव्या पञ्चमी दिक्कुमारी महत्तरिका । जम्बू॰ ६९१। लक्ष्मीमती-षष्ठवासुदेवस्य माता पुरुषपुण्डरीकमाता। आव० १६२१
मुनि दीपरत्नसागरजी रचित
३१६ |
लच्छी चतुर्यवर्गे षष्ठध्ययनम् । निर० ३७॥ लच्छीकूड- लक्ष्मीकूट- पुण्डरीकद्रहसूरीकूटम्। जम्बू०
३८१|
लच्छीहि लक्ष्मीगृह- मिथिलायां चैत्यविशेषः उत्त०
१५३|
लज्जणिज्जाए लज्यते यस्याः सा लज्जनीया । ज्ञाता० १४३|
लज्जनास- असंप्राप्तकामभेदः । लज्जानाशःगुर्वादिसमक्षमपि तद्गुणोत्कीर्तनम्। दशकै १९४ लज्जमाण- लज्जमानः-संयमानुष्ठानपरः । आचा० ३६ । लज्जमानः- लज्जां कुर्वाणः । आचा० ४५१ लज्जमानःस्वागमोक्तानुष्ठानं कुर्वाणः सावयानुष्ठानेन वा लज्जां कुर्वाणः आचा• ४५
लज्जा- लज्जा व्रीडा संयमो वा प्रसिद्धा । भग० १३६ । लज्जा- अपवादभीरूपा संयमो वा । औप० ३२ शिरसोऽधोsवनमनं गात्रसङ्कोचादिका । अनुयो० १३८ | लज्जासंयमः । दशकै १९९ | मनोवाक्कायसंयमः । राज० ११८ ॥ लज्जाते. दशविधदाने पञ्चमप्रकारः । हियादानं
[Type text]
यत्तल्लज्जा-दानम् । स्था० ४९६ । लज्जायित- लज्जापितः प्रापितलज्जः। प्रश्न ६० लज्जावण- लज्जामापयति-प्रापयतीति लज्जापनः ।
प्रश्न० ६० |
लज्जासंजए लज्जाया सम्यग् यतते कृत्यं प्रत्यादृतो भव-तोति लज्जासंयतः । उत्त० ८६
लज्जासमा लज्जासमा-लज्जा - संयमः तेन समा सदृशी तुल्या संयमाविरोधिनी । दशवै० १९९| लज्जिए - लज्जितः व्रीडितः । ज्ञाता० १४३ | ज्ञाता० २०२
-
भग० ३८१|
लज्जू- संयमवान् रज्जुरिव वा रज्जू: अवक्रव्यवहारः । भग० १२२| रज्जुरिव रज्जुः-सरलत्वात्। प्रश्न० १५७ लज्जा संयमः। उत्त० २६९ | रज्जुरिवावक्रव्यवहारत्।
ज्ञाता० ७२
हा सलवणिमा | जीवा० २७५ |
लच्छिमती लक्ष्मीवती दक्षिणरूचकवास्तव्या दिक्कुमारी लट्टाशाक शाकविशेषः। कौसुंभशालनकम्। बृह० ३१४५
आव० १२२|
लट्ठ लष्टः- मनोज्ञः । ज्ञाता० १। लष्टः- मनोज्ञः । जीवा० २२९। लष्टः। आव० ४१५। लष्टः- सौभाग्यवान्। प्रश्न०
लच्छिहर लक्ष्मीगृह- मिथिलायां चैत्यविशेषः आव०
[140]
"आगम- सागर-कोषः " (४)

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246