________________
[Type text]
१२९|
लक्खारस- लाक्षारसः रक्तत्वेन प्रतीतः । प्रज्ञा० ३६२ | लक्षण - लाञ्छनाद्यनेकविधलक्षणव्युत्पादकः । सम० ४९ ॥ स्वरूपम्। सम० १२१ स्वरूपं मानादि वज्रस्वस्तिकचक्रादि वा सम० १५७।
लक्षणज्ञ- सलक्षणः कविः । दशवै० ८७ |
आगम-सागर- कोषः ( भाग : - ४ )
लक्षणा- व्याख्याङ्ग पञ्चमम्। आचा० ५५ |
लक्ष्मण- वासुदेवजेष्ठभ्राता। प्रश्न० ८७|
लक्ष्मी शिखरिणी वर्षधरे षष्ठं कुटम्। स्था० ७२ लक्ष्मी:पौण्डरीकहदवासिनी। स्था० ७३] लक्ष्मी आधायापराव र्तितद्द्वारे निलय श्रेष्ठीपुत्री। पिण्ड० १००| लक्ष्यते चिन्हह्यते, अबोटोऽयं प्रवेश इति कथ्यते। ओघ०
९२
लगंड- दुःसंथितं काष्ठम्। प्रश्न. १०७। दुःसंस्थितंकाष्ठम्। बृह० २०० अ लगण्ड वक्रकाष्ठम्। औप० ४०| लगंडसाई- वक्रकाष्ठशायी। आव० ६४८ । लगंडसाती लगण्डशायी भूम्यलग्नपृष्ठः । स्था० ३९७१ लगण्ड- किलदुः संस्थितं काष्ठं तद्वन्मसतकपार्ष्णिकानां भुविलगनेन पृष्ठस्य चालगनेनेत्यर्थः । स्था० २९९ लगेहिती लगिष्यति। आव ०६८५
-
।
लग्ग - लग्नः । आव० ३५३ |
लग्ग - भवति । आव० ७०२ |
लग्गिया- लग्ना। आव० ४४४ ।
लघु- प्रायस्तिर्यगूर्ध्वगमनहेतुः। स्था॰ २६। स्पर्शभेदः।
प्रज्ञा० ४७३ |
लघुभूत- अनुपधित्वेन गौरवत्यागेन। स्था० ४६५५ लघुलाघवोपेत- शीघ्रतरः । जम्बू० ५२९|
लघुशाटिका- गन्धकाषायिका । जम्बू० ४२० लघुस्सग लघुस्वकः । उत्त० ३३०| लच्छिमई- जयचक्रिणः स्त्रीरत्नम् । सम० १५२ | षष्ठवासुदेवस्य माता सम० १५३२ लक्ष्मीवती-दक्षिणरूचक-वास्तव्या पञ्चमी दिक्कुमारी महत्तरिका । जम्बू॰ ६९१। लक्ष्मीमती-षष्ठवासुदेवस्य माता पुरुषपुण्डरीकमाता। आव० १६२१
मुनि दीपरत्नसागरजी रचित
३१६ |
लच्छी चतुर्यवर्गे षष्ठध्ययनम् । निर० ३७॥ लच्छीकूड- लक्ष्मीकूट- पुण्डरीकद्रहसूरीकूटम्। जम्बू०
३८१|
लच्छीहि लक्ष्मीगृह- मिथिलायां चैत्यविशेषः उत्त०
१५३|
लज्जणिज्जाए लज्यते यस्याः सा लज्जनीया । ज्ञाता० १४३|
लज्जनास- असंप्राप्तकामभेदः । लज्जानाशःगुर्वादिसमक्षमपि तद्गुणोत्कीर्तनम्। दशकै १९४ लज्जमाण- लज्जमानः-संयमानुष्ठानपरः । आचा० ३६ । लज्जमानः- लज्जां कुर्वाणः । आचा० ४५१ लज्जमानःस्वागमोक्तानुष्ठानं कुर्वाणः सावयानुष्ठानेन वा लज्जां कुर्वाणः आचा• ४५
लज्जा- लज्जा व्रीडा संयमो वा प्रसिद्धा । भग० १३६ । लज्जा- अपवादभीरूपा संयमो वा । औप० ३२ शिरसोऽधोsवनमनं गात्रसङ्कोचादिका । अनुयो० १३८ | लज्जासंयमः । दशकै १९९ | मनोवाक्कायसंयमः । राज० ११८ ॥ लज्जाते. दशविधदाने पञ्चमप्रकारः । हियादानं
[Type text]
यत्तल्लज्जा-दानम् । स्था० ४९६ । लज्जायित- लज्जापितः प्रापितलज्जः। प्रश्न ६० लज्जावण- लज्जामापयति-प्रापयतीति लज्जापनः ।
प्रश्न० ६० |
लज्जासंजए लज्जाया सम्यग् यतते कृत्यं प्रत्यादृतो भव-तोति लज्जासंयतः । उत्त० ८६
लज्जासमा लज्जासमा-लज्जा - संयमः तेन समा सदृशी तुल्या संयमाविरोधिनी । दशवै० १९९| लज्जिए - लज्जितः व्रीडितः । ज्ञाता० १४३ | ज्ञाता० २०२
-
भग० ३८१|
लज्जू- संयमवान् रज्जुरिव वा रज्जू: अवक्रव्यवहारः । भग० १२२| रज्जुरिव रज्जुः-सरलत्वात्। प्रश्न० १५७ लज्जा संयमः। उत्त० २६९ | रज्जुरिवावक्रव्यवहारत्।
ज्ञाता० ७२
हा सलवणिमा | जीवा० २७५ |
लच्छिमती लक्ष्मीवती दक्षिणरूचकवास्तव्या दिक्कुमारी लट्टाशाक शाकविशेषः। कौसुंभशालनकम्। बृह० ३१४५
आव० १२२|
लट्ठ लष्टः- मनोज्ञः । ज्ञाता० १। लष्टः- मनोज्ञः । जीवा० २२९। लष्टः। आव० ४१५। लष्टः- सौभाग्यवान्। प्रश्न०
लच्छिहर लक्ष्मीगृह- मिथिलायां चैत्यविशेषः आव०
[140]
"आगम- सागर-कोषः " (४)