________________
[Type text )
लम्बनकं - हस्तः । ओघ० १८७ |
लंबणभिक्खा लम्बनैः कवलैर्भिक्षा ओघ० १०४५
लंबणया दवरकेन लम्ब्यन्ते - कीलिकादौ क्रियन्ते। ओघ०
९२
लंबणा - लम्बना:-नङ्गराः । ज्ञाता० १५७।
लंबिओ- कारिता। आव० ४१९ । लंबियगा- लम्बितकाः तरुशाखायां बाहौ बद्धाः । औप० ८७
लंबुत्तर- लम्बोत्तरं कायोत्सर्गे दोषविशेषः आव० ७९८८ लंबूसग लम्बूसक दाम्नामग्रिमभागे मण्डनविशेषः । जीवा. १८९। जम्बू. २४) लम्बूसग दाम्नामयिमभागे प्रागणे लम्बमानो मण्डनविशेषो गोलकाकृतिः । जम्बू, ५० | जीवा० २०६ | लम्बूसगः- दाम्नामग्रिमभागे गोलकाकृति मण्डनविशेषः । जीवा० ३६१। आभरणविशेषरूपः । राज० ३९ दाम्नामग्रिमभागे
आगम - सागर - कोषः ( भाग : - ४)
मण्डनविशेषः । राज० ६४ |
लंभ - कलम्भः । ओघ० २०२१
संभणमच्छ मत्स्यविशेषः । प्रज्ञा० ४४ लम्भनमत्स्यः
मत्स्यविशेषः । जीवा० ३६|
लय लगितः नियोजितः । ज्ञाता० १३३|
लए लवक - वृक्षविशेषः । प्रज्ञा० ३२
लउड- लकुटं-वक्रकाष्ठम् । औप० ४० जीवा० ११७
लकुटः । ज्ञाता० ५९ । लकुटः । प्रश्न० ८, ५८, २१ सम १२६| जम्बू. २६६ |
लउय- वृक्षविशेषः। भग० ८०३ |
लउल लगुड :- विपा. ७१॥ लकुटः । औप० ७१॥ लउलग्गं- लकुटाराम् । जीवा० १०६ । लउसिया- म्लेच्छविशेषः । भग० ४६० लकुसिका-धात्रीविशेषः । ज्ञाता० ३७
- लाति आव• ४१९, ४२१ लज्जह- आददीध्वम् । आव० ४२२ लकुशदेशजा लकुशिकी। जम्बू. १९१| लक्ख छद्मम्। निशी० ८० अ, ३६ आ । लक्खणं- लक्षणं यवमत्स्यादिकम् । सूत्र. ३१८ लक्षणंवस्तुस्वरूपम्। प्रश्नः 391 लक्षणं स्वस्तिकादि जीवा० २७४१ लक्षणं तदन्यव्यावृत्तिस्वरूपम् । प्रज्ञा० ११०| लक्षणं शब्दप्रमाणस्त्रीपुरुषवास्त्वादिलक्षणम्। प्रश्न०
मुनि दीपरत्नसागरजी रचित
[Type text )
१०९| लक्ष्यते तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणम्। स्था० ४९३ लक्षण लक्ष्यते तदन्यव्यवच्छेदेन ज्ञायते येन तत लक्षणं- असाधारणं स्वरूपम् । सूर्य • २५६ लक्ष्यतेऽनेनेतिलक्षणं पदार्थस्वरूपम् । आव० २८१ लक्षणं लिङ्गम्। आचा० ६९| लक्षणं - मानोन्मानादि । स्वरूपम्, नियमः । भग० ११४। लक्षणं-सहजं लक्ष्म। भग० ११९ । लक्षणंस्वस्तिकादि। जम्बू. ११३ सत्त्वादि जम्बु० २२९| लक्ष्यतेऽनेनेति लक्षणं दृष्टान्तः स्था० ४९३ | सहजाये। निशी० ६१ अ । माणादियं लक्खण, अहवा जं सरी-रेण सह उप्पण्णं तं लक्खणं निशी० ८५आ। लक्षणंशुभाशुभसूचकं पुरुषलक्षणादि उत्त० २४५१ रूपम्। उत्त० ५६१। असाधारणं स्वरूपम्। उत्तः ५५६ । लक्षणंशङ्खस्वस्तिकादि । अनुयो० १५७ लक्षणंस्वस्तिकचक्रादि। जाता० ११। लक्षणं स्वरूपम्। सम० १२१ | अन्त० १५, १८
लवखणकार- लक्षणकार-लक्षणवित् । बृह० पृ० ५२ अ लक्खणदोष- लक्ष्यतेऽनेनेति लक्षणं दृष्टान्तस्वद्दोष:साध्यविकलत्वादिः । स्था० ४९३३
अव्याप्तिरतिव्याप्तिर्वा स्था० ४९३॥
लक्खणवंजण- लक्षणं-पुरुषक्षणं शास्त्राभिहितं, मानोन्मानादिकं वा व्यञ्जनं मषतिलकादि। स्था० ३६१ |
लख्खणवंजणगुणोववेआ- लक्षणानि मानादीनि वज्रस्वस्ति-चक्रादीनि वा व्यञ्जनानि तिलकमषादी तेषां गुणाः-मह-र्द्धिप्राप्त्यादयस्तैरुपेताः शकन्ध्वादिदर्शनादुपपेतायुक्ता लक्ष
व्यञ्जनगुणोपेताः । सम• १५७| लक्खणसंवच्छरे- प्रमाणसंवत्सर एव लक्षणानां वक्ष्यमाणस्व-रूपाणां प्रधानतया लक्षणसंवत्सरः । स्था० ३४४ लक्षणेन यथावस्थितेनोपेतः संवत्सरो लक्षणसंवत्सरः। सूर्य० १५३ |
लक्खणा- लक्ष्मणा-अन्तकृद्दशानां पञ्चमवर्गस्य चतुर्यमध्य-यनम् । अन्त०] १५ लक्ष्मणाकृष्णवासुदेवस्य राजी। अन्त० १८| चन्द्रप्रभजिनस्य
माता। सम० १५१ | आव० १६० | लक्खवाणिज्ज लाक्षावाणिज्यं लाक्षाव्यापारः आव०
[139]
"आगम- सागर- कोषः " [४]