________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
११६|
कर्दमो यत्राध्वनि। बृह. १६२ आ। यावन्मात्र लक्तकेन लहतर-लष्टतरः। आव० ३१८
पदो रज्जन्ते तावन्मात्रो यत्र पथि कर्दमः। ब्रह. १६२ लहदंत- अनुत्तरोपपातिकदशानां प्रथमवर्गस्य
आ। सप्तममध्यय-नम्। अनुत्त० १।
लत्तिका-कशिका। आचा०४१२ अनुत्तरोपपातिकदशानां द्वितीयवर्गस्य
लत्तिया- कंसिका। स्था०६३| तृतीयमध्ययनम्। अन्त्त० लष्टदन्तः
लत्तियासद्द-पाणिप्रहारशब्दः। स्था०६३। अन्तरद्वीपविशेषः। जीवा० १४४। लट्ठदन्तनामा लद्ध-लब्धः-प्राप्तः, उपनतः। दशवै. ९२। लब्धः-लब्धिअन्तरद्वीपः। प्रज्ञा० ५०
विशेषाद् ग्रहणविषयतां गतम्। भग० २२४। लब्धः-उपलद्वदंतदीवे- अन्तरदवीपविशेषः। स्था० २२६।
लब्धः। ज्ञाता० ११। लब्धं प्राप्तं-जन्मान्तरे तदुपार्जनालट्ठबाह-शीतलनाथजिनस्य पूर्वभवनाम। सम० १५१| पेक्षया। भग. १५९। लट्ठि- यष्ठिः -दण्डः। औप०६९। यष्टिः । ओघ. १७५ लद्धट्ठ- लब्धः-उपलब्धोऽर्थः-परमार्थरूपो येन स लब्धार्थो लडिग्गाहा- यष्टिग्राहा-काष्ठिका। औप०६९।
ज्ञाततत्त्व इति। सूत्र०४०८। ज्ञाता० १०९। लट्ठिया- यष्टिः आत्मप्रमाणा। ओघ. २१७।
लद्धहा- लब्धः-प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थो यया लट्ठी- यष्टिः-आत्मप्रमाणाः। ओघ० २१८द्वीपयष्टिः। सा लब्धार्था। सूत्र. २७०। आस्थानमास्था-प्रतिष्ठा सा भग. ३७७। आयप्पमाणा। निशी. १२४ अ।
लब्धा यया सा लब्धास्था। सूत्र. २७२लब्धार्थं लडह- ललितम्। प्रश्न०८३। लडहशब्देन गन्त्र्याः
अर्थश्रवणात्। भग० १३५ स्वतः। भग० ५४२ पश्चाद्भाग-वर्ति (गृह्यते)। उपा० २२॥
लद्धलक्ख- लब्धलक्षः-अवसरज्ञः। प्रश्न०४६। लब्धलक्षःलडहा- सलवणिमा। जीवा० २७१। जम्बू. १११|
अमोघहस्तः। जम्बू० २३२॥ लड्डुक- मोदकः। ओघ०४८
लद्धसद्द- लब्धशब्दः-प्राप्तख्यातिः। प्रश्न०७१। लड्डुग- मोदकः। आव० ३०७ निशी. ११आ।
लद्धा- लब्धानि सन्मानादिना। ठापा०४६६। स्था० ४६६। लड्डुगपिय- लड्डुकप्रियः-मोदकप्रियः। पिण्ड० ३३। लब्धा-उपार्जिता जन्मान्तरे। स्था० २४५। भवान्तरे लड्डय- लड्डुकः-मोदकः। आव० ८१४।
उपार्जिता। ज्ञाता०२४८ ज्ञाता० १०७ लब्धा लण्हं- मसृणम्। जीवा० १६० प्रज्ञा० ८७ लक्ष्णं
उपार्जनतः। ज्ञाता० १३४॥ मसृणम्। सम० १३८१
लद्धावलद्धी- लब्धं-लाभोऽपलब्धिश्चलण्हा- लक्ष्णा-मसृणा। स्था० २३२। मसिणा। निशी. अलाभोऽपरिपूर्णलाभो वा लब्धापब्धिः। भग० १०१। १२४ अ। मसृणा घुटितपटवत्। जम्बू० २०।
लद्धि-लब्धयःलता- कम्बा। स्था० २१९। लताः-चम्पकलतादयः, येषां दानलाभभोगोपभोगवीर्यश्रोत्रचक्षुघाणरसनस्कन्धप्रदेशे
स्पर्शनाख्याः दश। आचा० ६८ लब्धिः-तदावरणकर्मक्षविवक्षितोर्ध्वगतैकशाखाव्यतिरेकेणान्यच्छाखा-न्तरं योपशमलक्षणा। आव० ३७७। परिस्थूरं न निर्गच्छति ते लता विज्ञेयाः। प्रज्ञा० ३० लद्धिपुलाओ- लब्धिपुलाकः-यस्य देवेन्द्रर्द्धिसदृशा ऋद्धिः, पंक्तिः । निशी. १२८ आ।
य शृङ्गनादितकार्ये समुत्पन्ने चक्रवर्तिनमपि लताप्रविभक्तिक- एकविंशतितमो नाट्यविशेषः। जम्बू. सबलवाहनं चूरयितुं समर्थः। उत्त० २५६। ४१७
लदिलियलब्धा- प्राप्। आव० ५०६।। लतावलय- नातिकेरकदल्यादि। उत्त०६९२
लद्धिवीरिए- वीर्यान्तरायक्षयक्षयोपशमतो या वीर्यस्य लत्त- अलत्तोऽलक्तकः। ओघ. २९। अलक्तः
लब्धिः सैव तद्धेतृत्वाद्वीर्यं लब्धिवीर्यम्। भग० ९५ अलक्तकः, अलक्तवान्। मार्गः। ओघ. २९।
लक्विीरियं-जो पृण संसारी जीवो अपज्जत्तगो ठाणाति लत्तगपह- लत्तकपथः-अलक्तकस्थानं यावत् पदोः । सत्तिसंजुत्तो तस्स तं। निशी० १९ ।
मुनि दीपरत्नसागरजी रचित
[141]
"आगम-सागर-कोषः" [४]