________________
[Type text]
लड़ी- लब्धिः शक्तिमात्रम्। आचा० ६७ प्राप्तिः । भग० ८१३ | केवलज्ञानादिलब्धिनिमित्तत्वाल्लब्धिः । अहिंसायाः सप्तविंशतितम नाम प्रश्न० ९९| लब्धिःतत्तदावरणकर्मक्षयोपशमरूपा प्रज्ञा० ३०९
लद्धुं- लब्ध्वा। उत्त॰ १८५| आचा० १२९| लद्वेल्लिआ - लब्धपूर्वा । आव० १७३ ।
आगम- सागर - कोषः ( भाग : - ४ )
लन्द- लन्दः-कालः। बृह० २२९ अ । लपण लपनं- बहवसकृदालपनम्। दशवै० २१६ | लपनश्री घृतशर्कराप्रचुरं पक्वान्नम् । पिण्ड. १३९ | लब्धप्रतिभ- परवाद्युत्तरदानसमर्थः। आचा० २। लब्धि- ज्ञानदर्शनावरणीय क्षयोपशमरूपा यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्ति प्रति व्याप्रियते। आचा० १०४) भावेन्द्रियभेदः । भग०८७ आत्मनोज्ञानादिगुणानां तत्तत्कर्मक्षया दितो लाभः । भग॰ ३५०| श्रोत्रेन्द्रियादिविषयस्तदावरणक्ष-योपशमः । जीवा० १६ |
लब्ध्यक्षरं ऽक्षरोपलम्भस्तत्। आव० २४| लब्ध्यपर्याप्तकाः- ये पर्याप्तका एव सन्तो म्रियन्ते ते लब्ध्य-पर्याप्तकाः । प्रजा० २६ येऽर्याप्तका एव मियन्ते ते जीवा० १०॥
लब्भा- कल्पते। आव० ५३० | उपलभ्येत । ओघ० २२६ । लभ लभते भवत्याभाव्यम्। अध० १५५1 लभियाणवि लब्ध्वाऽपि । उत्त० ४७७ लम्बनोत्क्षेप ईर्यापथप्रतिक्रमणाद्युत्तरकालम् । आव
५७७ ।
लयंत- गृह्णन्। आव० ७२० आददानः । उत्त० ३०४ | लय-लत-अशोकलतादिः जम्बू० १६८१ लता- कम्बा ।
जम्बू० २३५। लयः-तन्त्रीस्वनविशेषः । दशवै० ८८ लवण-लयनं गुहादिकमाश्रयः । सूत्र० ३०१। लयनंशिलामयगृहम् प्रश्न. ५२१ लयनं स्थानं वसतिरूपम् । दशवै॰ २३६। लयनं-गृहम्। जम्बू० ३२१। लयनं
उत्कीर्णपर्वतगृहं गिरिगुहा वा कार्पटिकाद्यावासस्थानं
,
वा अनु० १५९ ।
लयन- गृहा । उत्त० ४९३ | जीवा० २६९ |
लयसम
शृङ्गदार्वाद्यन्तरमयेनाङ्गुलिकोशकेनाहतायास्त न्त्र्याः स्वरप्रकारो लयस्तमनुसरतो गातुर्यद्गेयं तत् ।
मुनि दीपरत्नसागरजी रचित
[Type text )
स्था० ३९६ | तन्त्रीस्वरप्रकारो लयस्तमनुसरता स्वरेण यद् गीयते तत् । अनुयो० १३२१ चउत्थं नहं । निशी.
१अ ।
लयसुसंप्रयुक्त शृङ्गदारुदन्तादिमयो
यो गुलिकोशकस्तेना हतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरद् गेयम् जम्बू० ४०| लया- येषां स्कन्धप्रदेशे विवक्षितोर्ध्वशाखा व्यतिरेकेणान्यत् शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति सा लता । जीवा० २६ | लता तिर्यक्शाखा । जीवा० १८२ | लता पद्मादिकाः । जम्बू० ४१७ । लतावल्ली। कायोत्सर्गे दोष-विशेषः आव० ७९८१ लतातिर्यक् शाखाप्रसाराभाकत् । जम्बू० २५| लता । सम १२६| सूत्र ३१२२ लता अशोक लतादिः । भग० ३०६ | लता-कम्बा। प्रश्र्न० ५७, १६४ ॥ जं० १४७ | लता - तनुका । औप॰ ९। लता-चम्पकल-तादिः । जीवा० २६| लता - अशोकलतादिः । ज्ञाता० ७८ | लता - कम्बा । ज्ञाता० ८६ | सहकारलतादिः । ज्ञाता० ३३ | ज्ञाता० ६५ | लयाजुद्ध- एकोणषष्ठीका । ज्ञाता० ३८ लयायुद्ध योधयो यथा लता वृक्षमारोहन्ती आमूलमाशिरस्तं ववेष्टि तथा यत्र योधः प्रतियोध शरीरं गाढं निपीड्य भूमो पतति तत् लतायुद्धम् । जम्बू. १३९॥
ललइ- ललति-मनईप्सितं यथाभवति तथा वर्त्तते । जीवा० २०१
ललति मनईप्सितं यथाभवति तथा वर्त्तते। जम्बू० ४६१ ललाट- भालम्। आचा० ३८ \
ललिअ ललितम् आव० १७२१ तलिनः मनोजचेष्टाक लितः। जम्बू० १२५| ललित प्रसन्नता। जम्बू० २५४ | ललितं पाशकादिक्रीडा संप्राप्तकामस्य पञ्चमो भेदः । दशवै० १९४|
अमित्त- ललितमित्रः दत्तवासुदेवपूर्वभवः आव०
१६३ |
ललिइंदिय- ललितेन्द्रियः- गर्भेश्वरः, राजपुत्रादिः । दशवै०
२४९|
ललिइंदिया- आगभाउ ललियाणि जेसिं ते, अच्यंतसुहितत्ति दश १३६॥
ललिए ललितः सुदर्शनबलदेवपूर्वभवः आव० १६३
[142]
*आगम - सागर- कोष" (४)