Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
करोति। आव. ३४४॥
रोरुत-रोरूकः-| स्था० ३६५ रोडॅतो-स्खलन्। निशी. १०१ अ।
रोल-बोलकरणम्। ओघ.१०३ बोलम। निशी. १०१ अ। रोद्द- रोदयतीति रौद्रं-रिपुजनमहारण्यान्धकारादि, बोलम्। निशी. २१० । तद्दर्शना-युद्भवो विकृताध्यवसायरूपो रसोऽपि रौद्रः। । रोलिंतेण-विलोडयता। निशी० ७९ अ। अनुयो. १३५ रोदयति-अतिदारुणतया अश्रूणि रोलिति- लुठति। उत्त० १४८१ मोचयतीति रौद्रम्। अनुयो० १३५। रुद्रः-पञ्चमः रोवइ-रोदिति- रारटति। पिण्ड० १२२ परमाधार्मिकः। सूत्र० १२४। रौद्रं-अतिक्रूराध्यसायः। रोवग-रोपकः-वृक्षः। दशवै०१७, १९| दशवै०१४। भीषणाकारतया रोद्रः। ज्ञाता०९७। रोगणिया- रोदिनी बालकरुदनकारि-व्यन्तरी विशेषः। ध्यानस्य दवितीयो भेदः। भग. ९२३। रुद्रः-दिवसस्य आव०५३६। प्रथमो मुहूर्तः। सूर्य. १४६।
रोविहिइ (देशी०)-आद्रतां नेष्यति। नन्दी. १८० रोद्दी- रूद्रः-शिवस्तेन रोद्रो-आर्द्रा देवता, कालिनीत्यपर- रोवे- रुदन्ति। पिण्ड० ११११ नाम। जम्बू. ४९९।
रोषणः-जीप्तः। आव० ७१९। रोधग- युद्धकालो। निशी० २६१ अ।
रोस- रोषः-क्रोधस्यैवानुबन्धः। भग० ५७२। रोपणयोग्य- लाजायोग्यः। आचा ०३९१|
रोसा- रोषात् शिवभूतेरिव या सा रोषा। स्था० ४७३। रोप्पिओ-रौप्यकः। आव. ३५६।
रोह-रोधः-गमनस्य व्याघातः। ओघ०४७। रोहकःरोमंथंतो-रोमन्थायमानः। आव. १८८1
एतन्नामा मुनिपुङ्गवः। भग० ८०, ५०१। रोम-रोमः-चिलातदेशनिवासीम्लेच्छविशेषः। प्रश्न. १४। | रोहउत्त- रोहगुप्तः-श्रीगुप्तस्थविरशिष्योऽतिश्राद्धः। कक्षादिकेशाः। भग०८ रोमः-म्लेच्छविशेषः। प्रज्ञा० आव० ३१८१ ५५ रोम- कक्षादिलोमम्। प्रश्न १०७
रोहओ-रोहकः-भरतदारकः। नन्दी० १४५ आव० ४१६। रोमक-रोमकदेशोद्भवः। म्लेच्छविशेषः। जम्बू. २२० रोहक- एतन्नामा मुनिपुंगवः। भग०८० रोमकूव-रोमकूपः। आव० ११७
रोहग-रोधकः। ओघ. २१० रोधनं रोधकः-परचक्रेण रोमग-रोमकः-चिलातदेशवासी म्लेच्छः। प्रश्न. १४। नगरादिवेष्टनम्। बृह. १०९ आ। रोमपक्खी-रोमपक्षिणः-राजहंसादयः। उत्त०६९९। रोहगअसज्झा- रोधकासाध्या। आव० ६४। रामपक्षा- रोमप्रधानः पक्षी रोमपक्षस्तदवान्।
रोहगसज्ज-रोधकसज्जः । आव०६८४| राजहंसादयः। उत्त०६९९।
रोहगुत्त- रोहगुप्तः- श्रीगुप्ताचार्यशिष्यः। उत्त० १६८। रोमराई- रोमराजिः-तनूरुहपक्तिः । जीवा. २७१। रोहगु-प्तमन्त्रिः। आचा० १८७। त्रिराशिप्ररूपकः। बृह. रोमालोण-रुमालवणं-लवणभेदः। दशवै०११८।
१२४आ। रोहगुप्तः- षडुलुकः। स्था० ४१३॥ रोय-रोगः। ज्ञाता० १११, ११३
रोहणागिरि-रोचनागिरिः। जम्बू० ३६५ रोयइत्ता- रोचयित्वा-तदभिहितार्थानुष्ठानविषयं रोहणिकः- लौकिकपरिनिर्वत्यां दृष्टान्तः। व्यव० २०९।
तदध्ययनादि विषयं वाऽभिलाषमात्मन उत्पाद्य। रोहति- रोहति-अतिशयेन प्ररूढं भवति। पिण्ड ३२ उत्त० ६७२ रोचयित्वा-अभिलाषमुत्पाद्य। उत्त. रोहिअंसकूड- रोहितांशादेवीकूटम्। जम्बू० २९६ છછરા.
रोहिअदीव- द्वीपविशेषः। जम्बू. ३०२। रोयमाण- शब्दमश्रुणि विमुञ्चत्। ज्ञाता० १५७ रोहिअप्पवायकुंड- रोहिताप्रपातकुण्डः। जम्बू. ३०२। रोयायंक-रोगाश्चासावातङ्कश्च कृच्छ्रजीवितकी रोहिआ-रोहिता-नदीविशेषः। जम्बू. ३०२ रोगातङ्कः। ज्ञाता० १११|
रोहिडय- रोहिडकं-उदयो मारणान्तिक इतिविषये नगरम। रोरुए- रोरवः-तमतमापृथिव्यां तृतीयो महानिरयः। प्रज्ञा. | आव०७२३॥ ८३
रोहिणि-नक्षत्रविशेषः। स्था० ७७। सम० १५४। रोहिणी
मुनि दीपरत्नसागरजी रचित
[137]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246