Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 133
________________ [Type text ) पञ्चमवर्गस्याऽष्टममध्ययनम् । अन्त० १५| रुक्मिणी । अन्त० १८० कृष्णवासुदेवराशी ज्ञाता० आगम- सागर - कोषः ( भाग : - ४ ) १००| रूप्पी- अष्टाशीती महाग्रहे सप्तविंशतितमः । जम्बू• १३५ स्था० ७१| कुन्थुनाथजिनस्य पूर्वभवनाम सम० १५१। पञ्चमवर्षधरपर्वतः । जम्बू० ३७९ । रुक्मिकूटं, पञ्चमवर्ष-धरपतिकूटम्। जम्बू० ३८०| कुणालाधिपती । ज्ञाता० १२४१ रुक्मी-कुणालजनपदाधिपतिः श्रावस्तीवास्तव्यः । स्था० ४०१ कुणालाधिपती जाता १४०| रूप्पोभास अष्टाशीतौ महाग्रहे अष्टाविंशतितमः । जम्बु० ५३५ | स्था० ७९ । रुप्फए- रुष्कं (रुम्फ) का। रुम्फका । आव० ७६४ | रुब्भंतो- रुध्यमानः । आव० १७५ । कथं रुतं रवः । ज्ञाता० २५ खणं रुतं शब्दकरणम्। दशवै० १४१। रुतं-कर्पासपक्ष्म जीवा० २१० रुतं-कर्पासविकारः । भग० १३४| रुयए- रुचकः-रुचकाभिधानस्त्रयोदशद्वीपान्तर्गतः प्रकारा- कृती रुचकद्वीपविभागकारितया स्थितः । सम ९२॥ रुचकः- मणिविशेषः । जीवा० २३ | रुचकःरत्नविशेषः । प्रजा० २७ रुयकंता- भूतानन्दस्य पञ्चमी अग्रमहिषी । भग० ५०४ रुयग- रुचकः । आचा० १३ | रुचकः- रुचिः । औप० १९ | रुचकः-कुण्डलाकृतीकः पर्वतः । स्था० १६७। रुचकः मणिविशेषः । औप० ४९ रुचकः वर्णः। ऑप. ५४ रुचकः-रुचिः। जीवा० २७१। रुचकः- कुण्डलवरावभास समुद्रपरिक्षेपी द्वीपः । रुचकद्वीपपरिक्षेपी समुद्रश्च । जीवा• ३६८| सूर्य • ७८ रुचकः पृथिवीभेदः आचा० २९| रुचकः- मणिभेदः । उत्त० ६७९| रुचकं कान्तिः । प्रश्न० ८१) रुचकः कृष्णमणिविशेषः आव० १८६। रुयगवर चुचकसमुद्रपरिक्षेपी द्वीपः । रुचकवरद्वीपपरिक्षेपी समुद्रश्च । जीवा० ३६८ | रुचकःरुचकवरे समुद्रे पूर्वा-र्द्धाधिपतिर्देवः। जीवा॰ ३६८। रुचकः- जम्बूद्वीपात्त्रयोदशमरुचकवराभिधानद्वीपान्तर्वर्ती मण्डलाकारपर्वतः । प्रश्न. ९६ रुचकवर:- प्रयोदशमद्वीपवर्ती पर्वतविशेषः । प्रश्न० १३५ | मुनि दीपरत्नसागरजी रचित [Type text] रुयगवरभद्द- रुचकवरभद्र रुचकवरे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८ रुयगवमहाभद्द रुचकवरमहाभद्रः रुचकवरे द्वीपेऽपरार्द्धाधि पतिर्देवः । जीवा० ३६८१ रुयगवरमहावर रुचकवरमहावर रुचकवरे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८ | रुयगवरावभास- रुचकवरावभासः-रुचकवरसमुद्रपरिक्षेपीद्वीपः। रुचकवरावभासद्वीपपरिक्षेपी समुद्रश्च । जीवा० ३६८ | रुयगवरावभासभद्द- रुचकवरावभासमद्रः- रुचकवरावभासे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८ | रुयगवरावभासमहाभद्द- रुचकवरावभासमहाभद्रः रुचकव-रावभासे दवीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८ रुयगवरावभासमहावर- रुचकवरावभासमहावरः रुचकवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः जीवा० ३६८० रुयगवरावभासवर रुचकवरावभासवरः- रुचकवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः जीवा० ३६८| रुरयगावती- भूतानन्दस्य चतुर्थी अग्रमहिषी । भग. ५०४१ जोणीत रुदितं योनिः जातिः समानरूपतया यस्य तद् रुदितयोनिकम् स्था० ३९३॥ रुयप्पभा भूतानन्दस्य षष्ठी अयमहिषी अग० ५०४ रुरु रुरुः- मृगविशेषः । प्रश्र्न० ७] जम्बू. ४३| भग४ष्टत रुरु-चिलातदेशनिवासी म्लेच्छ प्रश्न. १४ साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ रुरुःद्विखुरविशेषः । प्रज्ञा० ४५| आचा० ७३ | रुरुयज्झया रुरुध्वजा। जीवा० २१५ | रुरुरुरु-विखुरश्चतुष्पदो मृगविशेषः । जीवा० ३८॥ कलित- स्लति भूमौ लुठति । प्रश्न. ४९॥ रुवसहगय रुपसहगतं सजीवं भूषणसहितं वा दशकै १४८| रुविज्जमाण श्लक्ष्णखण्डीक्रियमाणः । जीवा० १९२ | रुहिर- रुधिरशब्दो रक्तार्थः । जम्बू० २०६। रुहिरमाक्किण्ण विक्षिप्तरुधिरः अनुयो० १३७ रुहिरवरिस रुधिरवर्षः आव ७३४॥ रहिरोग्गलंत मुद्धाण गलदुधिरमूर्धा | उत्त० १०| रुअग- रुचकः- चक्रवालगिरिविशेषः । जम्बू. ३१०| रूएइ- रुतं-कर्पासपक्ष्प | जम्बू० ३६ । [133] "आगम- सागर-कोषः " (४)

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246