________________
[Type text )
पञ्चमवर्गस्याऽष्टममध्ययनम् । अन्त० १५| रुक्मिणी । अन्त० १८० कृष्णवासुदेवराशी ज्ञाता०
आगम- सागर - कोषः ( भाग : - ४ )
१००|
रूप्पी- अष्टाशीती महाग्रहे सप्तविंशतितमः । जम्बू• १३५ स्था० ७१| कुन्थुनाथजिनस्य पूर्वभवनाम सम० १५१। पञ्चमवर्षधरपर्वतः । जम्बू० ३७९ । रुक्मिकूटं, पञ्चमवर्ष-धरपतिकूटम्। जम्बू० ३८०| कुणालाधिपती । ज्ञाता० १२४१ रुक्मी-कुणालजनपदाधिपतिः श्रावस्तीवास्तव्यः । स्था० ४०१ कुणालाधिपती जाता
१४०|
रूप्पोभास अष्टाशीतौ महाग्रहे अष्टाविंशतितमः । जम्बु०
५३५ | स्था० ७९ ।
रुप्फए- रुष्कं (रुम्फ) का। रुम्फका । आव० ७६४ |
रुब्भंतो- रुध्यमानः । आव० १७५ ।
कथं रुतं रवः । ज्ञाता० २५ खणं रुतं शब्दकरणम्। दशवै० १४१। रुतं-कर्पासपक्ष्म जीवा० २१० रुतं-कर्पासविकारः । भग० १३४|
रुयए- रुचकः-रुचकाभिधानस्त्रयोदशद्वीपान्तर्गतः प्रकारा- कृती रुचकद्वीपविभागकारितया स्थितः । सम ९२॥ रुचकः- मणिविशेषः । जीवा० २३ | रुचकःरत्नविशेषः । प्रजा० २७
रुयकंता- भूतानन्दस्य पञ्चमी अग्रमहिषी । भग० ५०४ रुयग- रुचकः । आचा० १३ | रुचकः- रुचिः । औप० १९ | रुचकः-कुण्डलाकृतीकः पर्वतः । स्था० १६७। रुचकः मणिविशेषः । औप० ४९ रुचकः वर्णः। ऑप. ५४ रुचकः-रुचिः। जीवा० २७१। रुचकः- कुण्डलवरावभास समुद्रपरिक्षेपी द्वीपः । रुचकद्वीपपरिक्षेपी समुद्रश्च । जीवा• ३६८| सूर्य • ७८ रुचकः पृथिवीभेदः आचा० २९| रुचकः- मणिभेदः । उत्त० ६७९| रुचकं कान्तिः । प्रश्न० ८१) रुचकः कृष्णमणिविशेषः आव० १८६। रुयगवर चुचकसमुद्रपरिक्षेपी द्वीपः । रुचकवरद्वीपपरिक्षेपी समुद्रश्च । जीवा० ३६८ | रुचकःरुचकवरे समुद्रे पूर्वा-र्द्धाधिपतिर्देवः। जीवा॰ ३६८। रुचकः- जम्बूद्वीपात्त्रयोदशमरुचकवराभिधानद्वीपान्तर्वर्ती मण्डलाकारपर्वतः । प्रश्न. ९६ रुचकवर:- प्रयोदशमद्वीपवर्ती पर्वतविशेषः । प्रश्न० १३५ |
मुनि दीपरत्नसागरजी रचित
[Type text]
रुयगवरभद्द- रुचकवरभद्र रुचकवरे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८
रुयगवमहाभद्द रुचकवरमहाभद्रः रुचकवरे द्वीपेऽपरार्द्धाधि पतिर्देवः । जीवा० ३६८१ रुयगवरमहावर रुचकवरमहावर रुचकवरे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८ |
रुयगवरावभास- रुचकवरावभासः-रुचकवरसमुद्रपरिक्षेपीद्वीपः। रुचकवरावभासद्वीपपरिक्षेपी समुद्रश्च । जीवा०
३६८ |
रुयगवरावभासभद्द- रुचकवरावभासमद्रः- रुचकवरावभासे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८ |
रुयगवरावभासमहाभद्द- रुचकवरावभासमहाभद्रः
रुचकव-रावभासे दवीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८
रुयगवरावभासमहावर- रुचकवरावभासमहावरः
रुचकवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः जीवा० ३६८० रुयगवरावभासवर रुचकवरावभासवरः- रुचकवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः जीवा० ३६८|
रुरयगावती- भूतानन्दस्य चतुर्थी अग्रमहिषी । भग. ५०४१ जोणीत रुदितं योनिः जातिः समानरूपतया यस्य तद् रुदितयोनिकम् स्था० ३९३॥
रुयप्पभा भूतानन्दस्य षष्ठी अयमहिषी अग० ५०४ रुरु रुरुः- मृगविशेषः । प्रश्र्न० ७] जम्बू. ४३| भग४ष्टत रुरु-चिलातदेशनिवासी म्लेच्छ प्रश्न. १४ साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ रुरुःद्विखुरविशेषः । प्रज्ञा० ४५| आचा० ७३ | रुरुयज्झया रुरुध्वजा। जीवा० २१५ |
रुरुरुरु-विखुरश्चतुष्पदो मृगविशेषः । जीवा० ३८॥ कलित- स्लति भूमौ लुठति । प्रश्न. ४९॥ रुवसहगय रुपसहगतं सजीवं भूषणसहितं वा दशकै
१४८|
रुविज्जमाण श्लक्ष्णखण्डीक्रियमाणः । जीवा० १९२ | रुहिर- रुधिरशब्दो रक्तार्थः । जम्बू० २०६। रुहिरमाक्किण्ण विक्षिप्तरुधिरः अनुयो० १३७ रुहिरवरिस रुधिरवर्षः आव ७३४॥ रहिरोग्गलंत मुद्धाण गलदुधिरमूर्धा | उत्त० १०| रुअग- रुचकः- चक्रवालगिरिविशेषः । जम्बू. ३१०| रूएइ- रुतं-कर्पासपक्ष्प | जम्बू० ३६ ।
[133]
"आगम- सागर-कोषः " (४)