Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 57
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] निशी०७०आ। विहायोगतेः षष्ठो भेदः। प्रज्ञा० ३२७। मंडव्वायण- माण्डव्वायनं-अश्लेषागोत्रम्। जम्बू. ५०० | मंडूस- मण्डूषः-धान्यम्। प्रज्ञा० २६६। मंडावगा- मउडादिणा माउंतिति जे ते मंडावगा। निशी. | मंडेई- मण्डयति। आव० ४१८१ २७७ । मंत- मन्त्रः-चेटिकादिदेवाधिष्ठिताक्षरान्पूर्वी। प्रश्न. मंडिक-मण्डिकः-चौरविशेषः। उत्त. २४५ १०९। मन्त्रः-पर्यालोचनम्। विपा०४० मन्त्रः-यत्र मंडिकुच्छी- मण्डिकक्षिः-श्रेणिकराजधान्यां चैत्यविशेषः। देवतापुरुषः स मन्त्रः, साधनरहितः, पुरुषदेवताप्रधानोउत्त० २७२ मन्त्रः, साधन-रहितः ससाधनो वा। आव० ४११ मंडित- मण्डिकः बैन्नातटनगरे तन्तुवायश्चौरः। उत्तः । वियैपुरुषदेवताधिष्ठिता असाधनो वा मन्त्रः। पिण्ड. २१० १२११ मन्त्रः-द्रव्यसम्बन्धः। उत्त०७१० मन्त्रःमंडितपसाहियं- मण्डितप्रसाधितम्। आव० ३०८। वृश्चिकमन्त्रादि। दशवै. २३६। असा-धनो, मंडियंटिविडिक्कियं-अलङ्कारोद्भटः। उत्त० १३८ पुरुषरूपदेवताधिष्ठिता वा मन्त्रः। पिण्ड० १४१। मन्त्रंमंडियकुच्छि- राजगृहनगरस्य बाह्यचैत्यः। भग० ६७५। विशिष्ठवर्णानपूर्वीलक्षणम्। आव०६०५ मन्त्रःमंडियचोर- मण्डिकचौरः। उत्त. २२११ प्रणवप्रभृतिकोऽक्षरपद्धतिः। पिण्ड० १२९। मन्त्रः-अभिमंडियपसाहिय- मण्डितप्रसाधितः। आव०८१५१ योगस्य दवितीयो भेदः। ओघ. १९३। मन्त्रं-ओंकारादिमंडियपुत्त- मण्डितपुत्रः स्वाहापर्यन्तः हिंकारादिवर्णविन्यासात्मकः। उत्त. चमरोत्पातक्रियाजन्यकर्मादिविवरणे अनगारः। सम० ४१७। मन्त्रः-हरिणैगमिष्यादिदैवताधिष्ठितः, १८२। मण्डितपुत्रः-चमरोत्पातक्रियानि-रूपणे साधनरहितः। ज्ञाता०७ मन्त्रः-पर्यालोचनः। भग. राजगृहनगरे अनगारः। भग० १८११ मण्डितपुत्रः ७३९। मन्त्रः-राज्यादिचि-न्तारूपः। राज०११६। मन्त्रःसंयतस्य प्रमादपरत्वादिनिरूपेण अनागारः। भग. विश्रम्भजल्पः। उपा०७| १८५। मण्डितपुत्रः-षष्ठगणधरः। आव २४० मंतपिंड- मन्त्रजापवाप्तः मन्त्रपिण्डः, मंडिया- मंडिका-युद्धसंस्कारः (योगसंग्रहः)। महाप्र०। । त्रयोदशमोत्पादनादोषः। आचा० ३५१ मंडीपाडिया-आगते साधौ अग्रकरमण्ड्यै अन्यस्मिन् । | मंतमलविसारया- मन्त्राणि च उक्तरूपाणि मलाणि च भाजने वा कृत्त्वा यत्साधवे दीयते सा मण्डीप्राभृतिका। औषधयस्तेषु विशारदाः-विज्ञाः मन्त्रमूलविशारदाः। आव०७५५ उत्त०४७५ मंडुए- शैलकराजपुत्रः। ज्ञाता० १०४। मंता- मन्त्राः-हरिणैगमेष्यादिकाः। औप. ३३। मन्त्राःमंडक्क- ज्ञातायां त्रयोदशममध्ययनम्। सम० ३६। हरिणैगमेषिमन्त्रादयः। प्रश्न. ११६) ज्ञातायां त्रयोदशममध्ययनम्। आव०६५३। मण्डूकः- मंताजोग- तथाविधद्रव्यसम्बन्धा मन्त्रयोगम्। उत्त. नन्दमणि-कारश्रेष्ठीजीवः। ज्ञाताधर्मकथायाः ७९० मन्त्राः-प्रागक्तरूपास्तेषामायोगो- व्यापरणं प्रथमश्रुतस्कन्धे त्रयो-दशममध्ययनम्। ज्ञाता०९। मन्त्रायोगः। उत्त०७१० मन्तायोग-मन्त्राश्च योगश्च मण्डूकः- षष्ठाङ्गे त्रयोदशं ज्ञातम्। उत्त०६१४। तथाविधद्रव्यसम्बन्धमन्त्रयोगम्। उत्त०७१०| मंडुक्कलिया- मण्डूकी। आव० १९५। मण्डूकिका-वर्षाभूः मन्त्रानयोगश्चेटकाहिमन्त्रसाध-नोपायशास्त्रम्। सम. भेकिर्का। दशवै० ३७ ४९। मंडुक्किआखवओ- मण्डुक्किकाक्षपकः। दशवै० ३६) मंति-मन्त्री। भग० ३१८ मंडुक्कियसाय- मण्डूकिकाशाकः। उपा०४१ मंतिय-तृणविशेषः। प्रज्ञा० ३३॥ मंडुक्की- हरितविशेषः। प्रज्ञा० २३। मंती- मन्त्री। बृह. ५९ आ। मंडूक- पृथिव्याश्रितो जीवविशेषः। आचा. ५५ मंतेसि- मन्त्रयसे-विचारयसि। दशवै०१०४। मंडूयगति- मण्डूकगतिः-यत् मण्डुकस्येवोप्लुत्यगमनम्- | मंथु- मन्थः-अवयवः। मन्थः-विकृतीनामवयवः। बृह. मुनि दीपरत्नसागरजी रचित [57] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246