Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
अन्त-दृष्टान्ते आभीरी। पिण्ड०६४
सम्बन्धिन एकस्याणोरूप-येकोऽणः स्थाप्यते ततो यशोभद्रसूरि- आचार्यविशेषः। पिण्ड० ४४|
मिलताश्चत्वारो भवन्ति। प्रज्ञा० १२१ यशोमती- शुद्धाधाकर्मगवेषणायां श्राविका। पिण्ड०७५ | युग्मप्रदेशं घनवृत्तं- द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं यष्टा- याजकः। उत्त०५२३।
च तच्चैवं-पूर्वोक्तद्वादश प्रदेशात्मकस्य याइ-आइ भाषायां अरिः-शत्रुः। ज्ञाता०८६)
प्रतरवृतस्योपरि द्वादश, तत उपरिष्टादधश्चान्ये याकिनी- हरिभद्राचार्यस्य धर्ममाता महत्तरा। दशवै. चत्वारश्चत्वारः परमाणवः स्थाप्यन्ते। प्रज्ञा० १२ २८६।
युग्मप्रदेश प्रतरचतुरस्र- चतुष्परामाण्वात्मकं याग- यज्ञः। उत्त०३१४|
चतुष्प्रदेशावगाढं च तत्र तिर्यग् दविप्रदेशे दव पक्तौ याज्ञवल्क्य-स्मृतिविशेषः। आव०१५८1
स्थाप्यन्ते। प्रज्ञा० १२॥ यातना- प्राणेभ्यो जीवस्यातिपातना। प्रश्न०६। युग्मप्रदेश घनवृत्तं- द्वात्रिंशठादेशं द्वात्रिंशत्प्रदेशावगाढं यात्रा- महिमा। आव० ५२७। यात्रा। स्था० २५१
च तच्चैवं-पूर्वोक्तद्वादश प्रदेशात्मकस्य यात्राभूतकः- यात्रा-देशान्तरगमनं तस्या सहाय इति प्रतरवृत्तस्योपरि द्वादश, तत उपरिष्टादधश्चान्ये भियते यः स। स्था० २०३।
चत्त्वारश्चत्वारः परमाणव इति। प्रज्ञा० ११| यापय-निर्वाहय। बृह. २८१ आ।
युग्मप्रदेशं घनायतंयापयति- निर्वाहयति। व्यव० १०७ आ।
द्वादशपरमाण्वात्मकंद्वादशप्रदेशवगाढं च, तत्र यायित्वस्य- बोधपर्यायत्वात्। स्था० २४१।
प्रागुक्तस्य षट् प्रदेशस्य प्रतरायस्योपरि तथैव तावन्तः यावक- लाक्षारसः। अन्त०९।
परमाणवः स्थाप्यन्ते। प्रज्ञा० १२१ यावज्जीविकव्रत- मध्यमविदेहतीर्थकरतीर्थेषु भवति इति | युग्मप्रदेश प्रतरचतुरस्र- चतुष्परामाण्वात्मकं तेषूपस्थापनाऽभावाद। स्था० ३२३।
चतुष्प्रदेशावगाढं च तत्र तिर्यग् विप्रदेशे द्वे षड्तौ यावत्- परिमाणे, मर्यादायाम्, अवधारणे वा। आव०४५५) स्थापयन्ते प्रज्ञा० १२ यावत्कथा- यावती-यत्परिमाणा कथा-मनुष्योऽयं युग्मप्रदेश-प्रतरत्र्यसं-षट्परमाणनिष्पन्नं
देवदत्ता-दिर्वाऽयमिति व्यपदेशलक्षणा। स्था० २३६। षट्प्रदेशावगाढं च, तत्र तिर्यग् षट्परमाणवः यावत्कथिक- आजन्मभावि। दशवै० २६।
स्थाप्यन्ते, त आद्यस्याध उपर्यधो भावेनाण्द्वयं यावपंगुणे- उद्घाटयेत्। सूत्र०६५।
द्वितीयस्याध एकोऽणुः। प्रज्ञा० ११।। यावयहा- यावदर्थ-अपरिसमाप्तम्। दशवै०१८२। | युग्मप्रदेशं श्रेण्यायतं-द्विपरमाणु द्विप्रदेशावगाढं च, यक्ति-अन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनम। स्था० | तत्र तिर्यग निरन्तरं अणदवयं स्थापत्ये। प्रज्ञा० १२ ४२११
युग्मप्रदेशं प्रतरवृत्तं- द्वादशपरमाण्वात्मकं युग- पञ्चाब्दिकः कालविशेषः। स्था० ७६|
दवादशप्रदेशावगाढं च, तत्र निरन्तरं चत्वारः सुषमदुषमादिः। भग० ६३१। कालः। व्यव० ३१७ आ। परमाणवश्चतुर्वाकाशप्रदेशेषु रुचकाकारेण युगन्धर- कूबरम्। जम्बू० २११।
व्यवस्थाप्यन्ते, ततस्तत् परिक्षेपे शेषा अष्टौ। प्रज्ञा० युगमत्स्य- मत्स्यविशेषः। प्रश्न. ९।
१२ युग्मप्रदेशं घनचतुरसं
युग्यम्- यानम्। दशवै. २१८ अष्टपरमाण्वात्मकमष्टप्रदेशावगाढं च तच्चैवं- युग्यकम्- गोल्लविषये जंपानं द्विहस्तप्रमाण चतुरस्रं चतुष्प्रदेशात्मकस्य पूर्वोक्तस्य प्रतरस्योपरि चत्वा- सेवदिक-मपशोभितम्। स्था० २४० रोऽन्ये परमाणवः स्थाप्यन्ते। प्रज्ञा० १२॥
युज्यते- व्यापार्यते। प्रज्ञा० ३१७) युग्मप्रदेशं घनत्र्यसं- चतुष्परमाण्वात्मकं
युधिष्ठिरः- पाण्डुराजज्येष्ठपुत्रः। प्रश्न० ८७। चतुःप्रदेशावगाढं च प्रतरत्र्यस्रस्यैव त्रिपदेशात्मकस्य युका- त्रीन्द्रियजीवविशेषः। प्रज्ञा. २३। षट्पदिका। आव.
मुनि दीपरत्नसागरजी रचित
[116]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246