Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
वोत्पाटितं व्योमवति। भग ६६५% राजः वातोत्खातम् प्रश्न० ५९ । रजः- रेणुः । जीवा० २७७ रजः - बध्यमानं बद्धं ईर्यापथं वा कर्म आक• ५०७ | रजः पृथिवीरजः । आव ० १७६। वातोत्खातमाकाशवर्ति रजः सम• ६९। रतःअनुद्वेगवान्। दशवै० ७३ । रजः- आरण्यपांशुः । दशवै० १५२१ रजोहरणम् । ओघ १११ *लक्षणतरा रेणुपुद्गला रजः । राज० १८ धूमागारो आपांडुरो निशी० ७० अ रजः कर्म। उत्तः ३३५ रजः सचित्तपृथिवीकायः । ओघ० २१५१ रज:- बध्यमानं कर्म्म नन्दी० ४१| रतंस्त्र्यादिभिः सह विषयानुभवनम् । उत्तः ४२६ । रयःवेगः । उत्त० ५०८ आव० ६०२ रयःसंक्रमणोद्वर्त्तनापवर्तनादयोग्यम् । व्यव० २५५ा रयउग्धाए विश्वसापरिणामतः समन्ताद्वेणुपतनं रज उद्घातो भण्यते। स्था० ४७६ । राज उद्घातः
रजस्वलादिक । जीवा० २८३ |
आगम- सागर - कोषः ( भाग : - ४ )
रयणं- रत्नं कर्केतनादि । प्रज्ञा० २७| भग० १६३ | प्रश्न० ३८० रत्नं- इन्द्रनीलादि जीवा० १६४ रत्नम् । सूर्य. २६३ | रत्न- इन्द्रनीलादि, जलसमुद्भवं वा आव० २३०१ रत्नः- रत्नमयः । आव० २३१ | रत्नम् । आव० ४०७ | वज्रवैडूर्यादि। प्रज्ञा॰ ४३। कर्केतनादिरत्नः । ज्ञाता० ३१| रजतः । ज्ञाता०] [34] जलजातं रत्नम् । जम्बू• राम रमन्ते रज्यन्ते ग्राहका येभ्यः सल्लक्षणेभ्यस्तानि रत्नानि। जम्बू॰ १४२| रत्नम्। दशवै० १९३। मानुषोत्तरपर्वते दक्षिणपूर्वस्यां दिशि रत्नकूटम् । स्था० २२३1 रत्नं-मनुष्यजातावुत्कृष्टत्वात् रजनो वा
रयणमाला - रत्नमाला - रत्नमाला
रत्नशेखरराजस्याऽग्रम-हिषीः । सूत्र० ४१३|
रयणवई- रत्नवती-यक्षहरिलस्य तृतीया सुताब्रह्मदत्तराज्ञी । उत्त० ३९९ |
रयए- रजतकूटं, इदं चान्यत्र रुचकमिति प्रसिद्धम् । जम्बू० रयणवाणियओ - गिरिणगरे रत्नवणिक् । आव०५२ रयणवासा रत्नवर्षः रत्नवर्षणम्। भग० १९९|
३३७|
रयग वत्थसोहगो । निशी० ४३ आ
रयणविचित्त- रत्नविचित्रं रत्नखचितम्। आव० ५०४,
रयगहर- रजकगृहम् । आव० ६९२ ॥
रयगसेणी- रजकश्रेणिः। आव० ६९स
रञ्जकः । भग० ४६८ | रत्नम् । आव० ८२६ | रयणकंड - रत्नकाण्डं प्रथमं काण्डं - रत्नानां विशिष्टो
भूभागः । जीवा० ८९ |
रयणकरंड - रत्नकरण्डकः । जीवा० २३४ |
रयणकरंडग- रत्नकरण्डकः । जम्बू. ४१०१ रयणदीव- रत्नद्वीपः - आहारैषणाविवरणे वणिग्दृष्टान्ते द्वीपः । दश० १९
मुनि दीपरत्नसागरजी रचित
रयणद्दीव- द्वीपविशेषः । ज्ञाता० १५७ रयणपंजर- रत्नपञ्जरः रत्नसमुदायः । जम्बू० २९८ रयणपुर रत्नपुरं धर्मनाथजन्मभूमिः । आक १६० रत्नपुरं रत्नशेखरराजधानी सूत्र ४१३३ रयणप्पभा- रत्नानां प्रभा दीप्तिर्यस्यां सा रत्नप्रभाप्रथमा पृथिवी । भग० ६८ । रत्नानां प्रभा - ज्योत्स्ना यस्यां सा रत्नप्रभा । अनुयो० ८९| रत्नप्रभा-रत्नबाहुल्या पृथिवी । जीवा० ८९| रत्नानि प्रभा-स्वरूपं यस्याः सा रत्नप्रभा-रत्नबहुला, रत्नमयी प्रज्ञा० ४३ ॥ भीमराक्षसेन्द्रस्य चतुर्थी अग्रमहिषी। भग० ५०४। रत्नप्रभा - रत्नैर्वा प्रभाति शोभते या सा स्था० ५२५५
।
[Type text]
५०५|
रयणवुडी- रत्नवृष्टिः भग० १९९| रयणसंचया रत्नसञ्चया
उत्तरपश्चिमरतिकरपर्वतस्योत्त
रस्यामीशानदेवेन्द्रस्य वसुन्धराया अग्रमहिष्या राजधानी । जीवा० ३६५ | रत्नसञ्चया नगरी । जम्बू० ३५२
रयणसिरी- रतनीनामगाथापतेर्भार्या। ज्ञाता० २५११ रयणा- रत्ना उत्तरपश्चिमरतिकरपर्वतस्य
पूर्वस्यामीशान- देवेन्द्रस्य वसुनामिकाया अग्रमहिष्या राजधानी । जीवा० ३६५ | स्था० २३१। रचनानामादिविन्यासलक्षणा आव. ४७२१ निशी० २४ अ रयणा- रत्नानि तत्तज्जातिप्रधानवस्तूनि । जम्बू०
१९७ |
रयणागर- रत्नाकारः । ज्ञाता० २२८ । रत्नाकारः-रत्नानां खनिः । भग० १९९ |
रयणाभ- रत्नानां वैडूर्यादीनामाभानमाभास्वरूपतः प्रतिभा सनमस्यामिति रत्नाभा । उत्त• ६९७ रयणामए रत्नमयः अन्तर्बहिरपि रत्नखचितः । जम्बू
[121]
"आगम- सागर-कोषः " (४)

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246