Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 120
________________ [Type text] रत्तबंधुजीव- रक्तबन्धुजीवः । प्रज्ञा० ३६१ ॥ रत्तबंधुजीवय रक्तबन्धुजीवकं लोहितबन्धुकम् । अन्तः आगम- सागर - कोषः ( भाग : - ४ ) ९। रत्तरयण- रक्तरत्नं पद्मरागादि । भग० १६३ | प्रश्न० १३४ | रक्तरत्नम् । आव० ५२| रत्तवई- रक्तवती महापुरे बलराजस्य कन्या । विपा० ९५| रक्तवती-महापुरे दत्तराजी विपा० १५५ रक्तावतीनदीविशेषः । जम्बू० ३८१ रत्तवईकूड - रक्तावत्यावर्तनकूटम्। जम्बू० ३८१| रत्तवडोवासग रक्तपटोपासकः । आव० ३०७ रत्तसिला रक्तशिला अभिषेकशिला जम्बू० ३७२ रत्ता- रक्ता-नदीविशेषः । जम्बू० ३८१ । रत्तासोग रक्ताशोकं महापुरनगरे उद्यानम्। विपा० २५ रक्ताशोकः । प्रज्ञा० ३६१ | रत्थामुह रथ्यामुखं रथ्याप्रवेशः आव. १३६ | रत्नकाण्ड षोडशविधरत्नमयं षोडशसहस्रबाहल्यम् । रत्ति - रात्रिः । उत्त० १३६ | रत्तिया- रक्तिका-गुञ्जा। जम्बू० ३४ | रत्तुप्पल रक्तोत्पलवद्भक्तः जाता० ६४। रक्तोत्पलम् । प्रज्ञा० ३६१ | रत्था- रथ्या-राजमार्गः । जम्बू० १८८। रथ्या-वीथिः । ओघ० रम्म- रम्यो विजयः । जम्बू० ३५२| रम्यः। ज्ञाता० ७८\ ९९. १९८१ सेरिका । ६०५ | लान्तकल्पे विमानविशेष: सम. १७ सम० ८८ रत्नपुर- अनिसृष्टद्वारविवरणे माणिभद्रादीनां नगरम् । पिण्ड० १९३३ रत्नशेखर रत्नपुरनगरे राजा सूत्र- ४१३॥ रत्नाकराः- शुद्धाधाकर्मवर्ण्यगवेषणायां सूरयः। पिण्ड ७५ रत्नाधिकम् । आव० २५१श रत्नावलि - तपविशेषः । व्यव० ११३ आ । रत्नावलिःद्वीपः समुद्रोऽपि च। आभरणविशेषः । प्रज्ञा० ३०७ रथमुशल- चेटककोणकयोयुद्धे संग्रामः । व्यव० ४२६ अ रथसंगिणेल्ली - रथमाला । ज्ञाता० ५९ | रथानीक- सप्तानीकेषु तृतीयम्। जीवा० २१७। स्थावर्त्तीपर्वत वज्रस्वामिनः पादपोपगमनस्थानम् । आचा० ४१९| रथ्या आपणवीथिः । जीवा० २४६ ॥ मुनि दीपरत्नसागरजी रचित [Type text] रथंतिया रन्धयन्तिका ओदनस्य पाचिका ज्ञाता० ११७ | रन्न - अरण्यतृणम् । स्था० २३४ । राजा, राजनाद् दीपनात् शोभावत्त्वाद् आराध्यत्वाद् वा राजा । स्था० १९८ अरण्यम् । प्रज्ञा० १११ | रन्निग अरण्यकः- अरण्यवासी प्रज्ञा० ११२ | रप्फुक- दुष्टव्रणः । बृह० ७२ आ रप्फुग दुडुव्वणो निशी० ११४आ। रप्फो- तीतो । निशी० ४३ अ रमइ रमते रतिमाबध्नाति । जीवा० २०१ रमए- रमते अभिरतिमान् भवति। उत्त० ६१। रमण भर्ता । ज्ञाता० १६५ भर्त्ता, लावकादिखेड्डम् । आव• ३४६। कुर्कुटादिक्रीडात्मकम् । उत्त० १५१। रमणओ रमणकः । आव० ९३ । रमणिज्ज - लान्तककल्पे विमानविशेषः । सम० १७ । रमणीयो विजयः । जम्बू० ३५२ | रमति रमते धृतिं कुर्वति । आचा० ७८ रमति रतिं कुर्वति। ज्ञाता० २३२\ रमिज्जा-रमेत वर्तेत दश- २४५१ रम्मग- लान्तककल्पे विमानविशेषः । सम० १७| रम्यकूटं रम्यक्क्षेत्राधिपदेवकूटम्। जम्बू. ३८० रम्यको विजयः । जम्बू० ३५२ रम्मगकूड- रम्यक्कूट - रम्यक्क्षेत्राधिपकूटम्। जम्बू ३७७ । रम्मगवासा- रम्यक्वर्षः, अकर्मभूमिविशेषः । प्रज्ञा. ५०% रम्यवास- रम्यक्वर्ष-महाहिमवन्निषधयोरत्नराले वर्षम् । स्था० ६८| रम्यक- नीलवर्षधरपर्वते अष्टमं कूटम् स्था० ७ रुक्मि वर्षधरपर्वते तृतीयं कूटम् । स्था० ७२ ॥ रय रजः बध्यमानकं कर्म आव० ४०६ | रज:- निसर्गनिर्मलजीवानुरञ्जनाद् रजः कर्म आव• ४३८८ रयःवेगः चेष्टाऽनुभवः । फलं वा । आव० ४३९। रजःजीवस्वरूपो परञ्जनात्कर्म ज्ञानावरणादि। प्रश्न. ९८ रज्यते अनेन [120] स्वच्छस्फटिकवच्छुद्धस्वभावोऽप्यात्माऽन्यथात्वमापा दद्यत इति रजः कर्मबध्यमानकं बद्धं च । उत्तः १८५ "आगम- सागर- कोषः " [४]

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246