Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 122
________________ [Type text] १६३ | रयणामय- रत्नमयम् । प्रज्ञा० ९५ । रयणालंकार- रत्नालङ्कारं मुकुटम्। जम्बू. २१६६ रयणावलिभद्द- रत्नावलिभद्रः रत्नावलिद्वीपे पूर्वार्द्धाधिपति देवः । जीवा० ३६९ | रयणावलिमहाभद्द- रत्नावलिमहाभद्रः आगम - सागर - कोषः ( भाग : - ४) रत्नावलिद्वीपेऽपरा-र्द्धाधिपतिर्देवः । जीवा० ३६९ | रयणावलिमहावर- रत्नावलिमहावरः- रत्नावलिसमुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ | रयणावलिवर- रत्नावलिवरः-द्वीपविशेषः, समुद्रविशेषश्च जीवा० ३६८१ रत्नावलिवरःरत्नावलिसमुद्रे पूर्वाद्वाधिपतिर्देवः । जीवा० ३६९१ रत्नावलिवरः- रत्नावलिवरे समुद्रे पूर्वार्धाधिपतिर्देवः । जीवा० ३६९| रयणावलिवरभद्द रत्नावलिवरभद्र - रत्नावलिवरे दवीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ | रयणालिवरमहाभद्द- रत्नावलिवरमहाभद्रः- रत्नावलिवरे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा ३६९१ रयणावलिवरमहावर रत्नावलिवरमहावरः - रत्नावलिवरे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा• ३६९॥ रयणावलिवरावभासभद्द- रत्नावलिवरावभासभद्रःरत्नाव-लिवरावभासे द्वीपे पूर्वार्द्धाधिपतिर्देवः। जीवा० ३६९| रयणावलिवरावभासमहाभद्द- रत्नावलिवरावभासमहाभद्रः- रत्नावलिवरावभासदीपेऽपरार्द्धाधिपतिर्देवः । जीवा ३६९। रत्नावलिवरावभासे समुदे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ ॥ रयणावलिवरावभासवर रत्नावलिवरावभासे समुद्रे पूर्वार्द्धा-धिपतिर्देवः । जीवा० ३६९ | रयणावली- रयणेहिं रयणावली नि० २५४१ निशी. ३०६ । रत्नावली - आभरणविशेषः। तपो विशेषः । अन्तः २५ | रत्नमयी । भग० ४७७ । रत्नावलिः- द्वीपवि-शषः, समुद्रविशेषश्च । जीवा० ३६८। रत्नावली-आभरणविशेषः, रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णाव यवद्वययुक्ताभवति, पुनर्मध्यदेशे मुनि दीपरत्नसागरजी रचित [Type text] " स्थूलविशिष्टमण्यलङ्कृता च भवति एवं यत्तपः पट्टादावुपदर्श्यमानमिममाकारं धारयति तद् रत्नावलीत्युच्यते । अन्तः २५ रयणावलीवरावभास- रत्नावलिवरावभासः - द्वीपविशेषः समुद्रविशेषश्च जीवा० ३६८ १ रयणाहिय- रत्नाधिकः-प्रव्रज्यापर्यायाधिकः, श्रुताधिकः समवया वा। सूत्र० २४४ | रयणि रत्नि:-हस्तः । भग० ३०९ रत्निः द्विवितस्तिप्रमाणा, हस्तः । जीवा० ४०| रयणिखेत्त- रजन्या एव । सम० ८६ | रयणी देवे वितस्ती रत्नि:-हस्तः अनुयो० 91 हस्तः । स्था० ३६, २०४, २८६ । प्रज्ञा० ४८, ४२६ | भग० २७५ | स्था० ३९३ | चतुर्विंशत्यङ्गुलप्रमाणः । भग० २७५॥ चमरेन्द्रस्य तृतीयाऽग्रमहिषीः। भग० ५०३ ५०५ चतुर्विंशतिरङ्गुलानिरत्निः । नामकोशादौ “बद्धमुष्टिर्हस्तो रत्निः।” जम्बू॰ ९४| धर्मकथायां प्रथमवर्गे तृतीयम-ध्ययनम्। ज्ञाता० २४७। आमलकल्पायां गाथापतिः । ज्ञाता० २५१ | रतनीगाथापतेर्दारिका ज्ञाता० २५१। बद्धमुष्टिको हस्तः रत्निः जम्बू. १६६॥ रजनी- पिण्ड दारुहरिद्रा । उत्तः १४२ रत्निः वितताङ्गुलिर्हस्तः । सम० १३ रयणीपमाणमित्तं- रत्निप्रमाणमात्रं यथा दण्डो हस्तप्रमाणो भवति तथा। ओघ० २१४ | रयणुच्च रत्नानां नानाविधानामुत्-प्राबल्येन चय:उपचयो यत्र स रत्नोच्चयः । सूर्य० ७८ | रयणुच्चओ रत्नोच्चयः मेरुमहीधरः । बृह• २६५ आ रयणुच्चय- त्रयोदशमं स्वप्नम् । ज्ञाता० २०| रयणोच्चय- रत्नानां नानाविधानामुत्-प्राबल्येन चयःउपचयो स रत्नोच्चयः, मेरुनाम जम्बू० ३७५ | रयणोच्चया- रत्नोच्चया- उत्तरपश्चिमरतिकरपर्वतस्य दक्षिण-स्यामीशानदेवेन्द्रस्य वस्तुप्राप्ताया अग्रमहिष्या राजधानी । जीवा० ३६५ | रयणोरुजाल- रत्नोरुजालं-भूषणविधिविशेषः । जीवा० २६९॥ रत्नोरुजालं-रत्नमयं जङ्घायाः प्रलम्बमानं सकलकं सम्भाव्यते । जम्बू. १०६। रयत रजतकाण्डं द्वादशं रजतानां विशिष्टो भूभागः । जीवा० ८९ [122] "आगम- सागर-कोषः " (४)

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246