Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 126
________________ आगम- सागर - कोषः ( भाग : - ४ ) [Type text] रागद्दोसभयाईयो- रागश्च प्रतिबन्धात्मको द्वेषश्च अप्रीतिरूपो मयं च इहलोकभयादि रागद्वेषभयानि तान्यतीतो निष्क्रान्तः रगद्वेषभयातीती रागादिरहितः । उत्तः पराण रागभावितमूर्ति- अभिष्वङ्‌गलक्षणरागरक्तः । आव ० ५८५ | रागरत्त- अभिष्वङ्गलक्षणो रागस्तेन रक्तःतद्भावितमूर्तिः रागरक्तः । आव०५८५ राजगिह- राजगृहं-जरासंधराजधानी। प्रश्र्न० ७५| राजगृह- नगरविशेषः । भग० ५ प्रसेनजनितराजधानी । नन्दी० १५१। महावीरविहारभूमिः । बृह० १६६ । राजचम्पक- वरचम्पकः । जम्बू० १८३। राजनियुक्त राजाज्ञापालकः । नन्दी० १५१| राजभाग- राजाभाव्यद्रव्यापह्नवः । प्रश्न० ५८ । राजयक्ष्म- रोगविशेषः । स्था० ४४७ । राजवर्णवान्- राजभटः । विपा० ६३ । राजहंसी महौषधीविशेषः। जम्बू. ४११ राजा- राजा आव० १७२॥ राजावग्रहः- अवग्रहस्य द्वितीयो भेदः । आचा० १३४ | भरताधिपावग्रहः आव० १५६| राजि भृगुः। ओघ० १३७ राडी- राटिः कलहः । भग० ८०] राटी-कलहः । उत्तः १००१ राढा अवज्ञा व्यव० २७८ आ विभूषा दशकै० २०६ | राढमणी- काचमणिः । उत्त० ४७८ । राण- दानः । भग० ७७६ | रातिंदिवग्ग- रात्रिन्दिवाग्रं- रात्रिन्दिवपरिमाणम् । सूर्य. ११ | रातिणि उपरिभाषी रात्निकपरिभाषी- आचार्यादिपूज्यपुरुषपराभवकारी, पञ्चममसमाधिस्थानम्। सम० ३७॥ रातिणिय- रत्नैः - ज्ञानादिभिर्व्यवहरतीति रात्नि: बृहत्पर्यायो ज्येष्ठो वा । स्था० ३०१ | राती - राजिः- रेखा । स्था० २३५ | ईशानेन्द्रस्य द्वितीयाऽग्रमहिषी स्था० २०४ राजिः पद्धतिः । प्रश्न० ८३ | संझा | निशी० २६५ आ । रात्री - रज्जत इति रात्री, सच रागस्वभाव्या उभयोरपि विद्यते। निशी० १४० अ । रात्रीओजनम् - तृतीयः शबलः । प्रश्न. १४४१ राम राम नवमबलदेवः आव. १५९॥ रामः वसुदेव मुनि दीपरत्नसागरजी रचित [Type text] ज्येष्ठसुतः। उत्त॰ ४८९ । रामः तापसीपुत्रः परशुरामः । आव० ३९२ ॥ ज्ञाता० २५३ । रामः । नन्दी० २१८ | रामकहा अन्तकृद्दशानामष्टमवर्गस्याऽष्टममध्ययनम् । अन्तः २५, ३०| प्रथमवर्गेऽष्टममध्यनम्। निर० ३ रामगुत्त- रामगुप्तः- राजर्षिः, योऽशनादिकं भुञ्जान एव सिद्धि प्राप्तः । सूत्र० ९५| रामदेव अयोध्याधिपतिदशरथराजपुत्रः पद्मापरनाम । प्रश्न० ८७| रामपुत्त- अनुत्तरोपपातिकदशानां तृतीयवर्गस्य पञ्चममध्यय-नम्। अनुत्त०२ रामरक्खिया- धर्मकथायां दशमवर्गेऽध्ययनम् । ज्ञाता २५३। ईशानदेवेन्द्रस्य चतुर्थाऽग्रमहिषी। भग० ५०५| रामरक्खियात- जम्बूद्वीपप्रमाणा राजधानी । स्था० २३१| रामरक्षिता- ईशानदेवेन्द्रस्य चतुर्थ्याऽग्रमहिषी । जीवा० ३६५| रामा-धर्मकथायां दशमवेर्गेऽध्ययनम् । ज्ञाता० २५३ | ईशानदेवेन्द्रस्य तृतीयाऽग्रमहिषी । जीवा० ३६५ | भग० ५०० सुविधिनाथमाता सम० १५१। आव० १६० जम्बुद्वीपप्रमाणा राजधानी स्था० २३१। रायसी - राजांसो राजयक्ष्मा सोऽस्यातीति राजांसी, क्षयी। आचा० २३३| राय- रागः-विषयाभिष्वङ्गः । दशवै० ८६ । रायकरंडग- राजकरण्डकः अमूल्यरत्नादिभाजनत्वात्सारतम इति । स्था० २७२॥ रायकरण- न्यायालयम् । निशी० १०१ अ । रायकहा- राज्ञः नृपस्य कथा राजकथा। स्था० २०९ | राजः सम्बन्धी कथा राजकथा। आव० ५८१। राज्ञःअमुकशोभन इत्यादिका । दशकै १९४१ रायकेर- राजकीयः । ओघ० ९७ । रायगिह- राजगृह- जितशत्रुनगरम्। आचा० ७५% राजगृहश्रेणिकराजधानी। सूत्र० ४०७ । आव० ९५, १९९| राजगृहंभगवत्यां द्वितीयशतके पञ्चमोद्देशकेऽघहदप्रश्ने नगरम्। भग० १४१। राजगृहं विकुर्वणाऽधिकारे नगरम्। भग० १९३ | राजगृहं श्रेणिकराजधानी अनुत्त० ७.८ १८, २३ भग. ३७९, ५०२१ राजगृहं नगरविशेषः । अन्तः २३१ राजगृह-मगधजनपदे आर्यक्षेत्रविशेषः । [126] *आगम - सागर- कोष" (४)

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246