________________
आगम- सागर - कोषः ( भाग : - ४ )
[Type text]
रागद्दोसभयाईयो- रागश्च प्रतिबन्धात्मको द्वेषश्च अप्रीतिरूपो मयं च इहलोकभयादि रागद्वेषभयानि तान्यतीतो निष्क्रान्तः रगद्वेषभयातीती रागादिरहितः । उत्तः पराण रागभावितमूर्ति- अभिष्वङ्गलक्षणरागरक्तः । आव ०
५८५ |
रागरत्त- अभिष्वङ्गलक्षणो रागस्तेन रक्तःतद्भावितमूर्तिः रागरक्तः । आव०५८५ राजगिह- राजगृहं-जरासंधराजधानी। प्रश्र्न० ७५| राजगृह- नगरविशेषः । भग० ५ प्रसेनजनितराजधानी । नन्दी० १५१। महावीरविहारभूमिः । बृह० १६६ । राजचम्पक- वरचम्पकः । जम्बू० १८३। राजनियुक्त राजाज्ञापालकः । नन्दी० १५१| राजभाग- राजाभाव्यद्रव्यापह्नवः । प्रश्न० ५८ । राजयक्ष्म- रोगविशेषः । स्था० ४४७ ।
राजवर्णवान्- राजभटः । विपा० ६३ ।
राजहंसी महौषधीविशेषः। जम्बू. ४११
राजा- राजा आव० १७२॥
राजावग्रहः- अवग्रहस्य द्वितीयो भेदः । आचा० १३४ | भरताधिपावग्रहः आव० १५६|
राजि भृगुः। ओघ० १३७
राडी- राटिः कलहः । भग० ८०] राटी-कलहः । उत्तः १००१ राढा अवज्ञा व्यव० २७८ आ विभूषा दशकै० २०६ | राढमणी- काचमणिः । उत्त० ४७८ ।
राण- दानः । भग० ७७६ |
रातिंदिवग्ग- रात्रिन्दिवाग्रं- रात्रिन्दिवपरिमाणम् । सूर्य.
११ |
रातिणि उपरिभाषी रात्निकपरिभाषी- आचार्यादिपूज्यपुरुषपराभवकारी, पञ्चममसमाधिस्थानम्। सम० ३७॥ रातिणिय- रत्नैः - ज्ञानादिभिर्व्यवहरतीति रात्नि:
बृहत्पर्यायो ज्येष्ठो वा । स्था० ३०१ |
राती - राजिः- रेखा । स्था० २३५ | ईशानेन्द्रस्य द्वितीयाऽग्रमहिषी स्था० २०४ राजिः पद्धतिः । प्रश्न० ८३ | संझा | निशी० २६५ आ । रात्री - रज्जत इति रात्री, सच रागस्वभाव्या उभयोरपि विद्यते। निशी० १४० अ । रात्रीओजनम् - तृतीयः शबलः । प्रश्न. १४४१ राम राम नवमबलदेवः आव. १५९॥ रामः वसुदेव
मुनि दीपरत्नसागरजी रचित
[Type text]
ज्येष्ठसुतः। उत्त॰ ४८९ । रामः तापसीपुत्रः परशुरामः । आव० ३९२ ॥ ज्ञाता० २५३ । रामः । नन्दी० २१८ | रामकहा
अन्तकृद्दशानामष्टमवर्गस्याऽष्टममध्ययनम् । अन्तः २५, ३०| प्रथमवर्गेऽष्टममध्यनम्। निर० ३ रामगुत्त- रामगुप्तः- राजर्षिः, योऽशनादिकं भुञ्जान एव सिद्धि प्राप्तः । सूत्र० ९५|
रामदेव अयोध्याधिपतिदशरथराजपुत्रः पद्मापरनाम ।
प्रश्न० ८७|
रामपुत्त- अनुत्तरोपपातिकदशानां तृतीयवर्गस्य पञ्चममध्यय-नम्। अनुत्त०२ रामरक्खिया- धर्मकथायां दशमवर्गेऽध्ययनम् । ज्ञाता
२५३। ईशानदेवेन्द्रस्य चतुर्थाऽग्रमहिषी। भग० ५०५| रामरक्खियात- जम्बूद्वीपप्रमाणा राजधानी । स्था० २३१| रामरक्षिता- ईशानदेवेन्द्रस्य चतुर्थ्याऽग्रमहिषी । जीवा०
३६५| रामा-धर्मकथायां दशमवेर्गेऽध्ययनम् । ज्ञाता० २५३ | ईशानदेवेन्द्रस्य तृतीयाऽग्रमहिषी । जीवा० ३६५ | भग० ५०० सुविधिनाथमाता सम० १५१। आव० १६० जम्बुद्वीपप्रमाणा राजधानी स्था० २३१। रायसी - राजांसो राजयक्ष्मा सोऽस्यातीति राजांसी, क्षयी। आचा० २३३|
राय- रागः-विषयाभिष्वङ्गः । दशवै० ८६ । रायकरंडग- राजकरण्डकः
अमूल्यरत्नादिभाजनत्वात्सारतम इति । स्था० २७२॥ रायकरण- न्यायालयम् । निशी० १०१ अ ।
रायकहा- राज्ञः नृपस्य कथा राजकथा। स्था० २०९ | राजः सम्बन्धी कथा राजकथा। आव० ५८१। राज्ञःअमुकशोभन इत्यादिका । दशकै १९४१ रायकेर- राजकीयः । ओघ० ९७ ।
रायगिह- राजगृह- जितशत्रुनगरम्। आचा० ७५% राजगृहश्रेणिकराजधानी। सूत्र० ४०७ । आव० ९५, १९९| राजगृहंभगवत्यां द्वितीयशतके पञ्चमोद्देशकेऽघहदप्रश्ने नगरम्। भग० १४१। राजगृहं विकुर्वणाऽधिकारे नगरम्। भग० १९३ | राजगृहं श्रेणिकराजधानी अनुत्त० ७.८ १८, २३ भग. ३७९, ५०२१ राजगृहं नगरविशेषः । अन्तः २३१ राजगृह-मगधजनपदे आर्यक्षेत्रविशेषः ।
[126]
*आगम - सागर- कोष" (४)