Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 128
________________ [Type text] रायपसेणी- राजप्रश्नीयम् । भग० १९६ । रायपिंड राजपिण्डः- राजसम्बन्धी पिण्डः। भग- २३१ राय पिंडे - साधुनामकलप्यम्। भग० ४६७। रायपुर राजपुर- अरजिनस्य प्रथमपारणकस्थानम् आव १४६। राजपुरं परलोकफलविषये दामन्नकदृष्टान्ते नगरम् । आव० ८६३ | रायपेसिया - राजप्रेष्याः दण्डपाशिकप्रमृतयः । आचा० ३३४| रायमच्च- राजाऽमात्यः मन्त्री । दशवै० १९१ | रायमास- राजमाषः चपलकः । दशवै० १९३ | राजभाषाःसामान्यतश्चपलः, श्वेतचवलिक वा पिण्ड १६८ पंडरचवलगो । निशी० १४४ आ । रायक्ख- राजवृक्ष:- एकोस्कद्वीपे वृक्षविशेषः । जीवा० १४५ | रायलक्खणसंजु राजेव राजा तस्य लक्षणानि चक्रस्वस्ति काइकुशादीनि त्यागशौचशौर्यादीनि वा तैः संयुतो युक्तो राजलक्षणसंयुतः । उत्त० ४८९। रायललिए- नवमबलदेवस्य पूर्वभवनाम सम० १५३1 राजललितः रामबलदेवपूर्वभवः आव० १६३॥ रायललिओ राजललितः वासुदेवपूर्वभवः आव० ३५८० रायवंसडिया राजवंशे स्थिता राजो मातुलभागिनेयादयः । आचा० ३३४| रायवत्ती- साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४| आगम - सागर - कोषः ( भाग : - ४) रायवरसासण- आबद्धमुकुटराजः । जम्बू. २००१ रायविडी - राजवेष्टिः- नृपतिहठप्रवर्त्तितकृत्यम् । उत्तः ५५३ | रायवग्गह- राज्ञा सङ्ग्राम उपलक्षणत्वात् सोनापतिग्रामभोगि कमहत्तपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकम् । स्था० ४७७ । रायसंमत- रायवल्लभो निशी. १६अ रायसंमय- राजसंमतः मन्त्र्यादिः । दशवै० १०३ | रायसंसारिया राजान्तरस्थापना गृह. १५५आ। रायसत्याणि सत्यमादियाणि निशी. २७७ अ रायसभा- राजसभा | आव० ३२० | रायसुयसेद्विमच्चासत्थवाहसुया- राजसुत मुनि दीपरत्नसागरजी रचित [Type text] श्रेष्ठ्यमात्यसार्थ- वाहसुताःउत्तरकुरुसौधर्ममहाविदेहाधिपतिमहाबलसुतस्य वयस्याः । आव० ११५ । रायहंस राजहंसः मरालः । उत्त० ६९९| राजहंस लोमपक्षिविशेषः । जीवा ४१ लोमपक्षिविशेषः । प्रज्ञा० ४९ ॥ उत्त० ६९९| रायहाणिरुव- राजधानीरूपम् । भग० १९३ । यहाणी - राजधानी- राजाधिष्ठानं, राज्ञः पीठिकास्थानम्। आचा० २८५ | राजा धीयते विधीयते अभिषिच्यते यस्यां सा राजधानी, जनपदानां मध्ये प्रधाननगरी स्था० ४७९। राजधानी यत्र राजा अभिषिच्यते स्था• ३९४ राजधानी सूत्र ३०९ । यस्यां राजाऽभिषिच्यते राजधानी स्था० ८६ । राजधानी - यत्र राजा स्वयं वसति । भग० ३६ । राजधानी- राजाधिष्ठानं नगरम्। जीवा० ४० राजधानी यत्र स्वयं राजा वसति सा। जीवा० २७९ । राजधानी- राजाधिष्ठानं नगरम् । प्रज्ञा० ४८। जत्थ राया वसइ सा रायहाणि । निशी० ७० आ रायाधिडिया रायहाणी निशी २२९ अ राजाऽनया धीयत इति राजधानी, राज्ञः पीठिकास्थानम् उत्त० ६०५% राया- राजा चक्रवर्त्तिबलदेववासुदेवप्रभृतिः । सूत्र० ५६ । राजा-चक्रवर्त्यादिः। सूत्र॰ ८७। राजा-माण्डलिक्रः। औप० ५८ | भग० ३१८| राजा मण्डलिकः । औप० १४। राजा - चक्रवर्ती। जीवा० १२९| राजाचक्रर्ती बलदेववासुदेवौ महामाण्डलिको वा । जीवा० २८०। राजाअष्टाशितौ महा ग्रहे पञ्चाशीतितमः । जम्बू• ५३पा राजा पृथिवीपतिः । प्रज्ञा० ३३०| राजा उभययोनिशुद्धःमातृपितृपक्षपडि-शुद्धः । व्यव० १६९ आ राजा ०] आव २४३१ मडबिओ निशी. २७० आ राजा चक्रवर्तिमण्डलिकादिः । आव २३८८ राजा बद्धमुकुटः आव• ५१६६ राजा । आव० ४२९| [128] रायाएण- राज्ञा । आव० ३४३ | रायाणो वितिउरायराया समं पव्वाइया निन्यू ४९ आ । चक्रवर्त्तिवासुदेवाः । स्था० १२६॥ रायाण- राज्ञा । आव० ३६० | राज्ञा । आव० ३५०| रायाणि राजानम् । आव० ६७६ । राज्ञा । आव० ८१६ । रायाणि - रत्नाधिकः- चिरदीक्षितादिः । दशवै० २३५ | "आगम- सागर- कोषः " [४]

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246