Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
गीतार्थः । ओघ० १७ रायाभिओग राजाभियोगः । आव• ८१el रायाभिसेय- राज्याभिषेक राज्याभिषेक
आगम-सागर- कोषः ( भाग : - ४ )
राज्याभिषेकसामग्रीम्। ज्ञाता० ५२॥ रायारक्खियो- सिरोरक्षः। निशी. १९५ रायाराम- राजारामः क्षत्रियपरिव्राजकविशेषः । औप० ९१। रायाराया- राजराजः क्षत्रियपरिव्रजकविशेषः । औप० ९१ । रायहिट्ठिय- राजाधिष्ठितः-स्वयमध्यासितः। ज्ञाता० १८९ |
रायाहिणकज्जा- राजाधीनां कार्या यस्य स
राजाधीनकार्याः। जाता० १८९
रायाहीण- राजाधीनः राजवशवर्त्तिनः । ज्ञाता० १८९॥ रायी चमरेन्द्रस्य द्वितीयाऽयमहिषी भग० ५०३, ५०५ राल रालकं तृणविशेषः सूत्र० ३०९१
राउल कंगुभेया दशकै १२१ कड्गुलपलालम्। निशी०
६१ अ
राग - औषधिविशेषः । प्रज्ञा० ३३ | रालकः- धान्यविशेषः । तृणपञ्चके चतुर्थो भेद आक ६५२२१ रालकः धान्यविशेषः । दशवै० १९३ । रालगः । आव० ८५५| रालकःकड्गविशेषः । स्था० ४०६, २३४१ रालकः कङ्गविशेषः । भग० २७४, ८०२ | रालकः- कविशेषः एव स चायं विशेषः । बृहच्छिराः कगुरल्पशिरा रालकः । जम्बू १२४) अल्पतरशिरा रालकः। निशी. १४४ आ रालियं रालिकं अतिशयेन स्कारप्रभूतवेलामिति यावत् ।
व्यव० ४८ आ ।
राव- अशिवप्रादुर्भावः । नन्दी० ६२ ॥
राग - राजा । निशी० १०७ अ ।
मुनि दीपरत्नसागरजी रचित
[Type text]
राशिव्यवहारः इति प्रसिद्धः, । स्था० ४९७। बहुल्ले। दशकै ७४
राह- राधः । उत्त० ९९|
राहक्खमणा- राधक्षमणा आर्याविशेषः । उत्त० ९९| राहस्सिए राहस्थिकाः पुरुषेण भोगे स्त्रियाः स्तनिताद्याः। बृह॰ ५६अ।
राहु भगवत्यां द्वादशशतके षष्ठ उद्देशकः। भगः ५५रा राहुकम्मं राहुकर्म रहुक्रिया । सूर्य • २८८
राहुहत जत्थ रविससीण ग्रहणं आसी तं राहुहतं निशी०
९९ अ
राहुहय- राहूहतं-यत्र सूर्यस्य वा ग्रहणम् । व्यव० ६२अ । राहू - अष्टाशीतो महाग्रहे चतुश्चत्वारिंशत्तमः । स्था० ७९ ॥ भगवत्यां द्वादशशते षष्ठोद्देशकः। अग० ५८५ राहूः । जम्बू० ५३५ | सूर्य० २८७ रिखा-रेखा । बृह० ८८अ
रिंगणं- अग्रतः किंचिच्चलनं । बृह० ११। रिंछो- अच्छमल्लो | निशी० १२९ अ । रिउगइ ऋजुगतिः गतिभेदः । भग- २८७ रिउजड़- ऋजुजडः शिष्यभेदः । भग०६१। रिउण्हाता ऋतुस्नाता। आव• ३४३॥ रिउपडिसन्तु रितुप्रतिशत्रुः प्रजापतेः पूर्वभवः आक
१७४ |
रिउव्वेद ऋग्वेदः चतुर्णा वेदानां प्रथमः भगः ११२ ऋग्वेदः । ज्ञाता० १०५ |
रिए- रीयेत-अनुष्ठानविषयतया प्राप्नुयात् । उत्त० ५१५ रिक्क भुधा निशी. १८७ अ विभक्तः आव० १११। रिक्कासि त्यक्तवान्। आचा० ३०२ |
रिक्ख ऋक्षं नक्षत्रम् आक० १२० १८२
रिक्खा वर्त्मनि अनभिप्रेते तिरश्चीनं रेखाद्वयं पात्यते ।
ओघ ७७
रिक्थं द्रव्यम् प्रश्न० ५३३
रिगसिका वादित्रविशेष: जीवा. २६६।
रिगिसिगिआ रिगिसिगिका घर्ण्यमाणवादित्रविशेषः ।
रावण - सीतापहारी । राक्षसः । प्रश्न० ८७ । रावणःनारायण वासुदेवशत्रु आव० १५९| रावेंता- रायवन्तः शब्दान् कारयन्तः स्वजल्पिकान्यनुवाद- यन्तः । जम्बू० २६४१ रावेइ- घृतजलाभ्यामार्द्रयति । ज्ञाता० २०६ | राशित्रयस्थापक:- वैराशिकः आव० ३११। राष्ट्र - जनपदैकदेशः । भग० ६९१ ।
जम्बू. १०१।
राष्ट्रपाल- मायापिण्डोदाहरणे नाटकविशेषः। पिण्ड० १३८ रिङ्खी- भार्यादेशकरः अन्यार्थः पुरुषविशेषः । पिण्ड० रासी- राशि:- त्रैराशिकपञ्चराशिकादि स्था० २६३ धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशिः स च पाट्यां रिङ्गित- यत्राक्षरेषु घोलनया संचरन् स्वरो रगतीव तत्
१३५|
[129]
*आगम - सागर- कोष" (४)

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246