________________
[Type text]
गीतार्थः । ओघ० १७ रायाभिओग राजाभियोगः । आव• ८१el रायाभिसेय- राज्याभिषेक राज्याभिषेक
आगम-सागर- कोषः ( भाग : - ४ )
राज्याभिषेकसामग्रीम्। ज्ञाता० ५२॥ रायारक्खियो- सिरोरक्षः। निशी. १९५ रायाराम- राजारामः क्षत्रियपरिव्राजकविशेषः । औप० ९१। रायाराया- राजराजः क्षत्रियपरिव्रजकविशेषः । औप० ९१ । रायहिट्ठिय- राजाधिष्ठितः-स्वयमध्यासितः। ज्ञाता० १८९ |
रायाहिणकज्जा- राजाधीनां कार्या यस्य स
राजाधीनकार्याः। जाता० १८९
रायाहीण- राजाधीनः राजवशवर्त्तिनः । ज्ञाता० १८९॥ रायी चमरेन्द्रस्य द्वितीयाऽयमहिषी भग० ५०३, ५०५ राल रालकं तृणविशेषः सूत्र० ३०९१
राउल कंगुभेया दशकै १२१ कड्गुलपलालम्। निशी०
६१ अ
राग - औषधिविशेषः । प्रज्ञा० ३३ | रालकः- धान्यविशेषः । तृणपञ्चके चतुर्थो भेद आक ६५२२१ रालकः धान्यविशेषः । दशवै० १९३ । रालगः । आव० ८५५| रालकःकड्गविशेषः । स्था० ४०६, २३४१ रालकः कङ्गविशेषः । भग० २७४, ८०२ | रालकः- कविशेषः एव स चायं विशेषः । बृहच्छिराः कगुरल्पशिरा रालकः । जम्बू १२४) अल्पतरशिरा रालकः। निशी. १४४ आ रालियं रालिकं अतिशयेन स्कारप्रभूतवेलामिति यावत् ।
व्यव० ४८ आ ।
राव- अशिवप्रादुर्भावः । नन्दी० ६२ ॥
राग - राजा । निशी० १०७ अ ।
मुनि दीपरत्नसागरजी रचित
[Type text]
राशिव्यवहारः इति प्रसिद्धः, । स्था० ४९७। बहुल्ले। दशकै ७४
राह- राधः । उत्त० ९९|
राहक्खमणा- राधक्षमणा आर्याविशेषः । उत्त० ९९| राहस्सिए राहस्थिकाः पुरुषेण भोगे स्त्रियाः स्तनिताद्याः। बृह॰ ५६अ।
राहु भगवत्यां द्वादशशतके षष्ठ उद्देशकः। भगः ५५रा राहुकम्मं राहुकर्म रहुक्रिया । सूर्य • २८८
राहुहत जत्थ रविससीण ग्रहणं आसी तं राहुहतं निशी०
९९ अ
राहुहय- राहूहतं-यत्र सूर्यस्य वा ग्रहणम् । व्यव० ६२अ । राहू - अष्टाशीतो महाग्रहे चतुश्चत्वारिंशत्तमः । स्था० ७९ ॥ भगवत्यां द्वादशशते षष्ठोद्देशकः। अग० ५८५ राहूः । जम्बू० ५३५ | सूर्य० २८७ रिखा-रेखा । बृह० ८८अ
रिंगणं- अग्रतः किंचिच्चलनं । बृह० ११। रिंछो- अच्छमल्लो | निशी० १२९ अ । रिउगइ ऋजुगतिः गतिभेदः । भग- २८७ रिउजड़- ऋजुजडः शिष्यभेदः । भग०६१। रिउण्हाता ऋतुस्नाता। आव• ३४३॥ रिउपडिसन्तु रितुप्रतिशत्रुः प्रजापतेः पूर्वभवः आक
१७४ |
रिउव्वेद ऋग्वेदः चतुर्णा वेदानां प्रथमः भगः ११२ ऋग्वेदः । ज्ञाता० १०५ |
रिए- रीयेत-अनुष्ठानविषयतया प्राप्नुयात् । उत्त० ५१५ रिक्क भुधा निशी. १८७ अ विभक्तः आव० १११। रिक्कासि त्यक्तवान्। आचा० ३०२ |
रिक्ख ऋक्षं नक्षत्रम् आक० १२० १८२
रिक्खा वर्त्मनि अनभिप्रेते तिरश्चीनं रेखाद्वयं पात्यते ।
ओघ ७७
रिक्थं द्रव्यम् प्रश्न० ५३३
रिगसिका वादित्रविशेष: जीवा. २६६।
रिगिसिगिआ रिगिसिगिका घर्ण्यमाणवादित्रविशेषः ।
रावण - सीतापहारी । राक्षसः । प्रश्न० ८७ । रावणःनारायण वासुदेवशत्रु आव० १५९| रावेंता- रायवन्तः शब्दान् कारयन्तः स्वजल्पिकान्यनुवाद- यन्तः । जम्बू० २६४१ रावेइ- घृतजलाभ्यामार्द्रयति । ज्ञाता० २०६ | राशित्रयस्थापक:- वैराशिकः आव० ३११। राष्ट्र - जनपदैकदेशः । भग० ६९१ ।
जम्बू. १०१।
राष्ट्रपाल- मायापिण्डोदाहरणे नाटकविशेषः। पिण्ड० १३८ रिङ्खी- भार्यादेशकरः अन्यार्थः पुरुषविशेषः । पिण्ड० रासी- राशि:- त्रैराशिकपञ्चराशिकादि स्था० २६३ धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशिः स च पाट्यां रिङ्गित- यत्राक्षरेषु घोलनया संचरन् स्वरो रगतीव तत्
१३५|
[129]
*आगम - सागर- कोष" (४)