________________
[Type text]
रायपसेणी- राजप्रश्नीयम् । भग० १९६ । रायपिंड राजपिण्डः- राजसम्बन्धी पिण्डः। भग- २३१ राय पिंडे - साधुनामकलप्यम्। भग० ४६७। रायपुर राजपुर- अरजिनस्य प्रथमपारणकस्थानम् आव १४६। राजपुरं परलोकफलविषये दामन्नकदृष्टान्ते नगरम् । आव० ८६३ |
रायपेसिया - राजप्रेष्याः दण्डपाशिकप्रमृतयः । आचा० ३३४|
रायमच्च- राजाऽमात्यः मन्त्री । दशवै० १९१ | रायमास- राजमाषः चपलकः । दशवै० १९३ | राजभाषाःसामान्यतश्चपलः, श्वेतचवलिक वा पिण्ड १६८ पंडरचवलगो । निशी० १४४ आ ।
रायक्ख- राजवृक्ष:- एकोस्कद्वीपे वृक्षविशेषः । जीवा०
१४५ |
रायलक्खणसंजु राजेव राजा तस्य लक्षणानि चक्रस्वस्ति काइकुशादीनि त्यागशौचशौर्यादीनि वा तैः संयुतो युक्तो राजलक्षणसंयुतः । उत्त० ४८९। रायललिए- नवमबलदेवस्य पूर्वभवनाम सम० १५३1 राजललितः रामबलदेवपूर्वभवः आव० १६३॥ रायललिओ राजललितः वासुदेवपूर्वभवः आव० ३५८० रायवंसडिया राजवंशे स्थिता राजो मातुलभागिनेयादयः ।
आचा० ३३४|
रायवत्ती- साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा०
३४|
आगम - सागर - कोषः ( भाग : - ४)
रायवरसासण- आबद्धमुकुटराजः । जम्बू. २००१ रायविडी - राजवेष्टिः- नृपतिहठप्रवर्त्तितकृत्यम् । उत्तः
५५३ |
रायवग्गह- राज्ञा सङ्ग्राम उपलक्षणत्वात् सोनापतिग्रामभोगि
कमहत्तपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकम् । स्था०
४७७ ।
रायसंमत- रायवल्लभो निशी. १६अ
रायसंमय- राजसंमतः मन्त्र्यादिः । दशवै० १०३ |
रायसंसारिया राजान्तरस्थापना गृह. १५५आ। रायसत्याणि सत्यमादियाणि निशी. २७७ अ रायसभा- राजसभा | आव० ३२० |
रायसुयसेद्विमच्चासत्थवाहसुया- राजसुत
मुनि दीपरत्नसागरजी रचित
[Type text]
श्रेष्ठ्यमात्यसार्थ- वाहसुताःउत्तरकुरुसौधर्ममहाविदेहाधिपतिमहाबलसुतस्य
वयस्याः । आव० ११५ ।
रायहंस राजहंसः मरालः । उत्त० ६९९| राजहंस लोमपक्षिविशेषः । जीवा ४१ लोमपक्षिविशेषः । प्रज्ञा० ४९ ॥ उत्त० ६९९|
रायहाणिरुव- राजधानीरूपम् । भग० १९३ ।
यहाणी - राजधानी- राजाधिष्ठानं, राज्ञः पीठिकास्थानम्। आचा० २८५ | राजा धीयते विधीयते अभिषिच्यते यस्यां सा राजधानी, जनपदानां मध्ये प्रधाननगरी स्था० ४७९। राजधानी यत्र राजा अभिषिच्यते स्था• ३९४ राजधानी सूत्र ३०९ । यस्यां राजाऽभिषिच्यते राजधानी स्था० ८६ । राजधानी - यत्र राजा स्वयं वसति । भग० ३६ । राजधानी- राजाधिष्ठानं नगरम्। जीवा० ४० राजधानी यत्र स्वयं राजा वसति सा। जीवा० २७९ । राजधानी- राजाधिष्ठानं नगरम् । प्रज्ञा० ४८। जत्थ राया वसइ सा रायहाणि । निशी० ७० आ रायाधिडिया रायहाणी निशी २२९ अ राजाऽनया धीयत इति राजधानी, राज्ञः पीठिकास्थानम् उत्त० ६०५%
राया- राजा चक्रवर्त्तिबलदेववासुदेवप्रभृतिः । सूत्र० ५६ । राजा-चक्रवर्त्यादिः। सूत्र॰ ८७। राजा-माण्डलिक्रः। औप० ५८ | भग० ३१८| राजा मण्डलिकः । औप० १४। राजा - चक्रवर्ती। जीवा० १२९| राजाचक्रर्ती बलदेववासुदेवौ महामाण्डलिको वा । जीवा० २८०। राजाअष्टाशितौ महा ग्रहे पञ्चाशीतितमः । जम्बू• ५३पा राजा पृथिवीपतिः । प्रज्ञा० ३३०| राजा उभययोनिशुद्धःमातृपितृपक्षपडि-शुद्धः । व्यव० १६९ आ राजा ०] आव २४३१ मडबिओ निशी. २७० आ राजा चक्रवर्तिमण्डलिकादिः । आव २३८८ राजा बद्धमुकुटः आव• ५१६६ राजा । आव० ४२९|
[128]
रायाएण- राज्ञा । आव० ३४३ |
रायाणो वितिउरायराया समं पव्वाइया निन्यू ४९ आ । चक्रवर्त्तिवासुदेवाः । स्था० १२६॥
रायाण- राज्ञा । आव० ३६० | राज्ञा । आव० ३५०|
रायाणि राजानम् । आव० ६७६ । राज्ञा । आव० ८१६ । रायाणि - रत्नाधिकः- चिरदीक्षितादिः । दशवै० २३५ |
"आगम- सागर- कोषः " [४]