Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 124
________________ [Type text] रसाः पृथगेव शृङ्गारादयो वा । उत्त० २९६ । रसातण- रसः- अमृतरसस्तस्यायनं प्राप्तिः रसायनम् । आगम - सागर - कोषः ( भाग : - ४) स्था० ४२७ | रसायण रस- अमृतरसस्तस्यायनं प्राप्तिः रसायनम् । आयुर्वेदस्य सप्तमाङ्गम् । विपा० ७५ सालू- मज्जिका । प्रन० १६३ | रसालूः - मज्जिका । भग० ३२६| रसालू: मर्जिका सूर्य० २९३ | रसावण- मज्जावणो । निशी० १५४ आ । मद्यापणम् । बृह० १८६ अ । रसिए- रसिक:स्निग्धमधुरः । बृह २१७ अ रसणी- रसिनी-सौवीरिणी । बृह० २७३ आ रसितं रसिकं माधुर्याद्युपेतम् स्था० ३७५1 रसियं रसितं शूकरादिशब्दितमिव करुणोत्पादकम् । प्रश्न. १६०। रसितं रसयुक्तं दडिमामादि। आव ७२६ । रसेसि रसैसी पानार्थी। आचा० ३१४| रसोदए- पुष्करवरसमुद्रादिषु रसोदकम् । प्रज्ञा० २८१ रस्सी - रश्मिः प्रग्रहः । उत्त० ५०७ । रस्सीमंडल रश्मिमंडल: सूर्यः । आव. १९२१ रह- क्रीडारथादयः । जम्बू० ३०| रणरथः । जम्बू० ३७ विजनम् । स्था० ४६६। रथः प्रश्न. ८ रथः - रथाङ्गः चक्रम् । प्रज्ञा० ६०० | यानरथः सङ्ग्रामरथश्च । अनुयो० १५९| रथः क्रीडारथः सङ्ग्रामरथश्च जीवा. १८९। रथःद्विप्रकारैः यानरथसङ्ग्रामरथभेदभिन्नः । जीवा० २८१ रथः शकटः । बृह० ७४ आ । भग० २३७ | रहघणघणाइय- रथघणघणायितम् । जीवा० २४७ | रहछाया- रथच्छाया । प्रज्ञा० ३२७ | रहट्ठाण रहः स्थानं गुह्यापवरकमन्त्रगृहादि । दशवै० १६६ | हरणेमी रथनेमिः । दशकै ९६| रहनेउर- रथनूपुरं विद्याधरनगरविशेषः । आव० १४४ रहनेउरचक्कवालपामोक्खा - रथनूपुरचक्रवालप्रमुखाःविद्याधरनगरविशेषाः । जम्बू० ७४ । रहनेमीज्जं- उत्तराध्ययने द्वाविंशतितममध्ययनम् । सम० ६४ | रहनेमियं- उत्तराध्ययनेषु द्वाविंशतितममध्ययनम्। उत्त० ९| रहनेमी रथनेमि: समुद्रविजयस्य द्वितीयः सुतः। उत्तः ४९६| मुनि दीपरत्नसागरजी रचित [Type text] रहपहकर रथनिकरः । औप० ४। रहमुसल- रथमुशलः- सङ्ग्रामविशेषः । भग० ३१७ | रथमुशलः यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् असौ रथमुशलः सङ्ग्रामः । भग० ३२ रथमु-शलम् आव• ८१२| रथमुशल:सङ्ग्रामविशेषः। आव॰ ६८४ । रथमुशलम् । निरया ० १८ | रहरेणू- रथगमनोत्खात रथरेणुः स्था० ४३५ रथरेणु:रथगमनोत्खात रेणुः। अनुयो० १६३ । रथगमनात् रेणु रथरेणुः। जम्बू॰ ९४। रथगमनोत्खात रेणु रथरेणुः । भग० २७५| रहवीरपुर- रथवीरपुरं-बोटिकोत्पत्तिस्थानम् । आव० ३१२ रथवीरपुरं यत्र बोटिकानां दृष्टिरुत्पन्ना तन्नगरम्। आव० ३२३ रथवीरपुरं यत्र बोटिकदृष्टिरुत्पन्ना तत् कर्बटविशेषः । उत्त० १७८८ रहसंगेल्ली- रथसगेली- रथसमूहः । ज्ञाता० ५८ भगव ४७४। रथसंगेल्लिः- रथसमुदायः । औप०७२। रथसङ्गेल्ली रथसमुदयः, (देश्योऽयं शब्दः)। जम्बू॰ २६५| रहसाअब्भक्खाण रहः- एकान्तस्तेन हेतुना अभ्याख्यानं रहोऽभ्याख्यानम्। उपा०७ रहसिर- रथशिरः स्थायभागः, काकमुखः । जम्बू० २४९१ रहसुत्तं- रहस्यसूत्रं निशीथादिकम् । बृह० १४५ अ रहस्स- ह्रस्वं- अल्पम्। स्था० ४३ रहस्यं एकान्तम् । सूत्र ११०] ह्रस्वस्वरं लघुशब्दम् । अनुयो० १३२१ स्था० ३९६ ॥ रहस्यं-ऐदम्पर्यम्। भग० ११४। रहस्य एकान्तकृत्यत्वात्। अब्रह्मणस्त्रयोविंशतितमं नाम । प्रश्न० ६६ । एकान्तयोग्यः । भग० ७३९ । ह्रस्वः हस्वर्णाश्रयो विवक्षया लघुर्वा वीणादिशब्दवत्। स्था० ४७१ रहस्य:अषड क्षीणः । राज० ११६। अपवादपदानि बृह० २६५ आ । अववातो। निशी० १०२ आ । रहस्यं - गुप्तत्वम्। ज्ञाता० १९१। रहस्यं-एकान्तयोग्यम् । ज्ञाता० ११| रहस्कड रहः कृतं प्रच्छन्नकृतम्। भग० ११७| रहस्सगुज्झं- सति रहस्से वि गुज्झंगं मृगीपदमित्यर्थः रहस्स अरुहं जं गुज्झं तं रहस्सगुज्झं निशी. २९२ आ। रहरुसङ्काण- गुज्झावरगा जत्थ वा राहस्सियं मंतेति । दशकै ७६ [124] "आगम- सागर-कोषः " (४)

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246