________________
[Type text]
रसाः पृथगेव शृङ्गारादयो वा । उत्त० २९६ । रसातण- रसः- अमृतरसस्तस्यायनं प्राप्तिः रसायनम् ।
आगम - सागर - कोषः ( भाग : - ४)
स्था० ४२७ |
रसायण रस- अमृतरसस्तस्यायनं प्राप्तिः रसायनम् । आयुर्वेदस्य सप्तमाङ्गम् । विपा० ७५
सालू- मज्जिका । प्रन० १६३ | रसालूः - मज्जिका । भग० ३२६| रसालू: मर्जिका सूर्य० २९३ | रसावण- मज्जावणो । निशी० १५४ आ । मद्यापणम् । बृह० १८६ अ ।
रसिए- रसिक:स्निग्धमधुरः । बृह २१७ अ रसणी- रसिनी-सौवीरिणी । बृह० २७३ आ रसितं रसिकं माधुर्याद्युपेतम् स्था० ३७५1 रसियं रसितं शूकरादिशब्दितमिव करुणोत्पादकम् । प्रश्न. १६०। रसितं रसयुक्तं दडिमामादि। आव ७२६ । रसेसि रसैसी पानार्थी। आचा० ३१४| रसोदए- पुष्करवरसमुद्रादिषु रसोदकम् । प्रज्ञा० २८१ रस्सी - रश्मिः प्रग्रहः । उत्त० ५०७ । रस्सीमंडल रश्मिमंडल: सूर्यः । आव. १९२१ रह- क्रीडारथादयः । जम्बू० ३०| रणरथः । जम्बू० ३७ विजनम् । स्था० ४६६। रथः प्रश्न. ८ रथः - रथाङ्गः चक्रम् । प्रज्ञा० ६०० | यानरथः सङ्ग्रामरथश्च । अनुयो० १५९| रथः क्रीडारथः सङ्ग्रामरथश्च जीवा. १८९। रथःद्विप्रकारैः यानरथसङ्ग्रामरथभेदभिन्नः । जीवा० २८१ रथः शकटः । बृह० ७४ आ । भग० २३७ | रहघणघणाइय- रथघणघणायितम् । जीवा० २४७ | रहछाया- रथच्छाया । प्रज्ञा० ३२७ |
रहट्ठाण रहः स्थानं गुह्यापवरकमन्त्रगृहादि । दशवै० १६६ | हरणेमी रथनेमिः । दशकै ९६|
रहनेउर- रथनूपुरं विद्याधरनगरविशेषः । आव० १४४ रहनेउरचक्कवालपामोक्खा - रथनूपुरचक्रवालप्रमुखाःविद्याधरनगरविशेषाः । जम्बू० ७४ ।
रहनेमीज्जं- उत्तराध्ययने द्वाविंशतितममध्ययनम् । सम० ६४ |
रहनेमियं- उत्तराध्ययनेषु द्वाविंशतितममध्ययनम्।
उत्त० ९|
रहनेमी रथनेमि: समुद्रविजयस्य द्वितीयः सुतः। उत्तः
४९६|
मुनि दीपरत्नसागरजी रचित
[Type text]
रहपहकर रथनिकरः । औप० ४।
रहमुसल- रथमुशलः- सङ्ग्रामविशेषः । भग० ३१७ | रथमुशलः यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् असौ रथमुशलः सङ्ग्रामः । भग० ३२ रथमु-शलम् आव• ८१२| रथमुशल:सङ्ग्रामविशेषः। आव॰ ६८४ । रथमुशलम् । निरया ० १८ | रहरेणू- रथगमनोत्खात रथरेणुः स्था० ४३५ रथरेणु:रथगमनोत्खात रेणुः। अनुयो० १६३ । रथगमनात् रेणु रथरेणुः। जम्बू॰ ९४। रथगमनोत्खात रेणु रथरेणुः ।
भग० २७५|
रहवीरपुर- रथवीरपुरं-बोटिकोत्पत्तिस्थानम् । आव० ३१२ रथवीरपुरं यत्र बोटिकानां दृष्टिरुत्पन्ना तन्नगरम्। आव० ३२३ रथवीरपुरं यत्र बोटिकदृष्टिरुत्पन्ना तत् कर्बटविशेषः । उत्त० १७८८
रहसंगेल्ली- रथसगेली- रथसमूहः । ज्ञाता० ५८ भगव ४७४। रथसंगेल्लिः- रथसमुदायः । औप०७२। रथसङ्गेल्ली रथसमुदयः, (देश्योऽयं शब्दः)। जम्बू॰
२६५|
रहसाअब्भक्खाण रहः- एकान्तस्तेन हेतुना अभ्याख्यानं रहोऽभ्याख्यानम्। उपा०७
रहसिर- रथशिरः स्थायभागः, काकमुखः । जम्बू० २४९१ रहसुत्तं- रहस्यसूत्रं निशीथादिकम् । बृह० १४५ अ रहस्स- ह्रस्वं- अल्पम्। स्था० ४३ रहस्यं एकान्तम् । सूत्र ११०] ह्रस्वस्वरं लघुशब्दम् । अनुयो० १३२१ स्था० ३९६ ॥ रहस्यं-ऐदम्पर्यम्। भग० ११४। रहस्य एकान्तकृत्यत्वात्। अब्रह्मणस्त्रयोविंशतितमं नाम । प्रश्न० ६६ । एकान्तयोग्यः । भग० ७३९ । ह्रस्वः हस्वर्णाश्रयो विवक्षया लघुर्वा वीणादिशब्दवत्। स्था० ४७१ रहस्य:अषड क्षीणः । राज० ११६। अपवादपदानि बृह० २६५ आ । अववातो। निशी० १०२ आ । रहस्यं - गुप्तत्वम्। ज्ञाता० १९१। रहस्यं-एकान्तयोग्यम् । ज्ञाता० ११| रहस्कड रहः कृतं प्रच्छन्नकृतम्। भग० ११७| रहस्सगुज्झं- सति रहस्से वि गुज्झंगं मृगीपदमित्यर्थः रहस्स अरुहं जं गुज्झं तं रहस्सगुज्झं निशी. २९२
आ।
रहरुसङ्काण- गुज्झावरगा जत्थ वा राहस्सियं मंतेति । दशकै ७६
[124]
"आगम- सागर-कोषः " (४)