________________
[Type text]
वोत्पाटितं व्योमवति। भग ६६५% राजः वातोत्खातम् प्रश्न० ५९ । रजः- रेणुः । जीवा० २७७ रजः - बध्यमानं बद्धं ईर्यापथं वा कर्म आक• ५०७ | रजः पृथिवीरजः । आव ० १७६। वातोत्खातमाकाशवर्ति रजः सम• ६९। रतःअनुद्वेगवान्। दशवै० ७३ । रजः- आरण्यपांशुः । दशवै० १५२१ रजोहरणम् । ओघ १११ *लक्षणतरा रेणुपुद्गला रजः । राज० १८ धूमागारो आपांडुरो निशी० ७० अ रजः कर्म। उत्तः ३३५ रजः सचित्तपृथिवीकायः । ओघ० २१५१ रज:- बध्यमानं कर्म्म नन्दी० ४१| रतंस्त्र्यादिभिः सह विषयानुभवनम् । उत्तः ४२६ । रयःवेगः । उत्त० ५०८ आव० ६०२ रयःसंक्रमणोद्वर्त्तनापवर्तनादयोग्यम् । व्यव० २५५ा रयउग्धाए विश्वसापरिणामतः समन्ताद्वेणुपतनं रज उद्घातो भण्यते। स्था० ४७६ । राज उद्घातः
रजस्वलादिक । जीवा० २८३ |
आगम- सागर - कोषः ( भाग : - ४ )
रयणं- रत्नं कर्केतनादि । प्रज्ञा० २७| भग० १६३ | प्रश्न० ३८० रत्नं- इन्द्रनीलादि जीवा० १६४ रत्नम् । सूर्य. २६३ | रत्न- इन्द्रनीलादि, जलसमुद्भवं वा आव० २३०१ रत्नः- रत्नमयः । आव० २३१ | रत्नम् । आव० ४०७ | वज्रवैडूर्यादि। प्रज्ञा॰ ४३। कर्केतनादिरत्नः । ज्ञाता० ३१| रजतः । ज्ञाता०] [34] जलजातं रत्नम् । जम्बू• राम रमन्ते रज्यन्ते ग्राहका येभ्यः सल्लक्षणेभ्यस्तानि रत्नानि। जम्बू॰ १४२| रत्नम्। दशवै० १९३। मानुषोत्तरपर्वते दक्षिणपूर्वस्यां दिशि रत्नकूटम् । स्था० २२३1 रत्नं-मनुष्यजातावुत्कृष्टत्वात् रजनो वा
रयणमाला - रत्नमाला - रत्नमाला
रत्नशेखरराजस्याऽग्रम-हिषीः । सूत्र० ४१३|
रयणवई- रत्नवती-यक्षहरिलस्य तृतीया सुताब्रह्मदत्तराज्ञी । उत्त० ३९९ |
रयए- रजतकूटं, इदं चान्यत्र रुचकमिति प्रसिद्धम् । जम्बू० रयणवाणियओ - गिरिणगरे रत्नवणिक् । आव०५२ रयणवासा रत्नवर्षः रत्नवर्षणम्। भग० १९९|
३३७|
रयग वत्थसोहगो । निशी० ४३ आ
रयणविचित्त- रत्नविचित्रं रत्नखचितम्। आव० ५०४,
रयगहर- रजकगृहम् । आव० ६९२ ॥
रयगसेणी- रजकश्रेणिः। आव० ६९स
रञ्जकः । भग० ४६८ | रत्नम् । आव० ८२६ | रयणकंड - रत्नकाण्डं प्रथमं काण्डं - रत्नानां विशिष्टो
भूभागः । जीवा० ८९ |
रयणकरंड - रत्नकरण्डकः । जीवा० २३४ |
रयणकरंडग- रत्नकरण्डकः । जम्बू. ४१०१ रयणदीव- रत्नद्वीपः - आहारैषणाविवरणे वणिग्दृष्टान्ते द्वीपः । दश० १९
मुनि दीपरत्नसागरजी रचित
रयणद्दीव- द्वीपविशेषः । ज्ञाता० १५७ रयणपंजर- रत्नपञ्जरः रत्नसमुदायः । जम्बू० २९८ रयणपुर रत्नपुरं धर्मनाथजन्मभूमिः । आक १६० रत्नपुरं रत्नशेखरराजधानी सूत्र ४१३३ रयणप्पभा- रत्नानां प्रभा दीप्तिर्यस्यां सा रत्नप्रभाप्रथमा पृथिवी । भग० ६८ । रत्नानां प्रभा - ज्योत्स्ना यस्यां सा रत्नप्रभा । अनुयो० ८९| रत्नप्रभा-रत्नबाहुल्या पृथिवी । जीवा० ८९| रत्नानि प्रभा-स्वरूपं यस्याः सा रत्नप्रभा-रत्नबहुला, रत्नमयी प्रज्ञा० ४३ ॥ भीमराक्षसेन्द्रस्य चतुर्थी अग्रमहिषी। भग० ५०४। रत्नप्रभा - रत्नैर्वा प्रभाति शोभते या सा स्था० ५२५५
।
[Type text]
५०५|
रयणवुडी- रत्नवृष्टिः भग० १९९| रयणसंचया रत्नसञ्चया
उत्तरपश्चिमरतिकरपर्वतस्योत्त
रस्यामीशानदेवेन्द्रस्य वसुन्धराया अग्रमहिष्या राजधानी । जीवा० ३६५ | रत्नसञ्चया नगरी । जम्बू० ३५२
रयणसिरी- रतनीनामगाथापतेर्भार्या। ज्ञाता० २५११ रयणा- रत्ना उत्तरपश्चिमरतिकरपर्वतस्य
पूर्वस्यामीशान- देवेन्द्रस्य वसुनामिकाया अग्रमहिष्या राजधानी । जीवा० ३६५ | स्था० २३१। रचनानामादिविन्यासलक्षणा आव. ४७२१ निशी० २४ अ रयणा- रत्नानि तत्तज्जातिप्रधानवस्तूनि । जम्बू०
१९७ |
रयणागर- रत्नाकारः । ज्ञाता० २२८ । रत्नाकारः-रत्नानां खनिः । भग० १९९ |
रयणाभ- रत्नानां वैडूर्यादीनामाभानमाभास्वरूपतः प्रतिभा सनमस्यामिति रत्नाभा । उत्त• ६९७ रयणामए रत्नमयः अन्तर्बहिरपि रत्नखचितः । जम्बू
[121]
"आगम- सागर-कोषः " (४)