Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मोहमहभयपयट्टओ- मोहमहाभयप्रकर्षकः, प्रवर्द्धकः यदृच्छावादी- मतविशेषः। भग० १०५ मोहोमू-ढता महाभयं-अतिभीतिः, तयो प्रकर्षकः- यमति- बध्ननति। व्यव० १९० आ। प्रवर्तको प्रवर्द्धको वा यः स। प्रश्न ५
यथाप्रवृत्तिकरण- इह गम्भीरभवोदधिमध्यविपरिवर्ती। मोहर-मौखरं मौखर्येण पूर्वसंस्तवपश्चात्सस्तवादिना जन्तुर-नाभोगनिवर्तितः गिरिसरिदुपलघोलनाकल्पः बहुभाषितेन यल्लभ्यते तत्। १५४। शिष्योपमा मुखर यथाप्रवृत्तिक-रणः। स्था० ३११ यथैव प्रवृत्तं करणंएव मौखरो-मुखरतया चाटुकरणतो य आत्मानं पुत्रतया परिणामविशेषः। आव०७५
अभ्युपगमयति स मौखर इति भावः। स्था० ५१६। यथार्थ- आहोश्चित् पलाशाभिधानवत्। आव०५१। मोहरिए- मुखं-अतिभाषणातिशयेन वदतीति मुखरः स | यथालन्द- उत्कृष्टलन्दं पंचरात्ररूपमेकस्यां वीथ्यां एव मौखरिको-बहुभाषी, अथवा मुखेनारिमावहतीति चरणशीला यस्मात्ततोऽमी उत्कृष्टलन्दानतिक्रमः। निपा-तनात् मौखरिकः। स्था० ३७३। मौखयं-धाष्टयं
बृह० २२९ । प्रायमस-त्यासम्बद्धधप्रलापित्वम्। आव०८३०| यथालघुस्वकं- एकान्तलघुकं-जघन्यं मध्यमं वा। व्यव० मोहरिय-मौखर्य-धार्ट्यं
३०७ आ। प्रायमसत्यासम्बर्धप्रलापित्वम्। उपा०१० मुखरः- यन्त्र-अधिकरणविशेषः। भग० १८२ वाचालः-असम्बद्धप्रलापी। जम्बू. २६४।
यन्त्रक-तिलादिनिष्पीडनयन्त्रम्। शस्त्रविशेषः। भग० मोहामोह- अङ्गनाभिष्वङ्गः। आचा. १२८
२१३| मोहियाणि- मोहितानि-निध्वनानि। ज्ञाता० १६५) यन्त्ररूपकपाट- यन्त्रसंयुक्तकपाटम्। पिण्ड० १०६) मोहोद्भवः- कामोद्भवः। ओघ०७१।
यमक-विचित्रचित्रकूटपर्वतौ। स्था० ३२७५ मौज-काष्ठपादुकः। सूत्र० ११८
यमदीप- सूत्रकृताङ्गस्य पञ्चदशमध्ययनम्। उत्त. मौद्गलिः- बौद्धविशेषः। आचा० १३५
६१४ मक्षणं- नवनीतम्। जीवा० १९२
यमलपदं- वर्गद्वयस्य सामयिकी परिभाषा। अन्यो. म्लेच्छा- कर्मभूमिजभेदः। सम० १३५।
२०६। अष्टानामष्टानामङ्कस्थानानां सामयिकी संज्ञा। -x-x-x-x
अनुयो० १०६|
यव- उज्जयिनीनगरे गर्दभपिता। बृह. १९१ अ। य-चः वाच्यान्तरद्योतनार्थः। जम्बू. २४३। यकारो-विक
यवधान्य-धान्यविशेषः। ओघ. १६३। प्पदरिसणे। निशी०६२।
यवन- देशविशेषः। उत्त० ३३७ यक्षदिन्न- मालापहृतद्वारविवरणे जयन्तपुरे गृहपतिः।
यवनालक- कन्याचोलकः। आव०४२ पिण्ड० १०८
यवनिका- वस्त्रम्। उत्त०४२५ यक्षाः- श्वाः। बृह०७४ आ।
यवमध्व- प्रकीर्णतपोविशेषः। उत्त०६०१। यक्षोत्तम-यक्षभेदविशेषः। प्रज्ञा० ७०
यवसः- आवसिका। बृह. २४७ आ। पौष्टिकाहारः। नन्दी. यज्ञ- प्रतिदिवस स्वस्वेष्टदेवतापूजा। जीवा० २८१।
१४७ यतना- जयणाइ-उपयुक्तस्य गगमात्रदृष्टित्वम्। आचा०
यवोराजा- अनिलनरेन्द्रसुतः। बृह. १९० आ। ३७२
यशस्वन्तः-किंपुरुषभेदविशेषः। प्रज्ञा०७० यतितव्यं- प्राप्तेषु तदवियोगार्थं यत्नः कार्यः। स्था० ४४१।
यशोजीवित- कीर्तिजीवित यथा महावीरस्येति। स्था० ७ यत्कडिल्लं-अयो-लोहं तन्मयम। ओघ. ५०
यशोधर- दुर्गायुपयाचिते पिष्टमयकुक्कुटबलिदाता। यदुः- यादवः। उत्त०४९०
आचा० २७ यादृका- अभिनवप्रसूतगौ। व्यव० २२५ अ।
यशोधरा-स्तोकस्यापि प्रमादजनितवेदनीयादिकर्मणो यदृच्छा- यथेच्छा। आव०८१७ सम० १११। स्था०२६८१
बहतीव्रफलत्वे स्त्रीः। दशवै. ११३। आधाकर्मसम्भवे यदृच्छावादिमत-मतविशेषः। भग० १०५।
मुनि दीपरत्नसागरजी रचित
[115]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246