________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मोहमहभयपयट्टओ- मोहमहाभयप्रकर्षकः, प्रवर्द्धकः यदृच्छावादी- मतविशेषः। भग० १०५ मोहोमू-ढता महाभयं-अतिभीतिः, तयो प्रकर्षकः- यमति- बध्ननति। व्यव० १९० आ। प्रवर्तको प्रवर्द्धको वा यः स। प्रश्न ५
यथाप्रवृत्तिकरण- इह गम्भीरभवोदधिमध्यविपरिवर्ती। मोहर-मौखरं मौखर्येण पूर्वसंस्तवपश्चात्सस्तवादिना जन्तुर-नाभोगनिवर्तितः गिरिसरिदुपलघोलनाकल्पः बहुभाषितेन यल्लभ्यते तत्। १५४। शिष्योपमा मुखर यथाप्रवृत्तिक-रणः। स्था० ३११ यथैव प्रवृत्तं करणंएव मौखरो-मुखरतया चाटुकरणतो य आत्मानं पुत्रतया परिणामविशेषः। आव०७५
अभ्युपगमयति स मौखर इति भावः। स्था० ५१६। यथार्थ- आहोश्चित् पलाशाभिधानवत्। आव०५१। मोहरिए- मुखं-अतिभाषणातिशयेन वदतीति मुखरः स | यथालन्द- उत्कृष्टलन्दं पंचरात्ररूपमेकस्यां वीथ्यां एव मौखरिको-बहुभाषी, अथवा मुखेनारिमावहतीति चरणशीला यस्मात्ततोऽमी उत्कृष्टलन्दानतिक्रमः। निपा-तनात् मौखरिकः। स्था० ३७३। मौखयं-धाष्टयं
बृह० २२९ । प्रायमस-त्यासम्बद्धधप्रलापित्वम्। आव०८३०| यथालघुस्वकं- एकान्तलघुकं-जघन्यं मध्यमं वा। व्यव० मोहरिय-मौखर्य-धार्ट्यं
३०७ आ। प्रायमसत्यासम्बर्धप्रलापित्वम्। उपा०१० मुखरः- यन्त्र-अधिकरणविशेषः। भग० १८२ वाचालः-असम्बद्धप्रलापी। जम्बू. २६४।
यन्त्रक-तिलादिनिष्पीडनयन्त्रम्। शस्त्रविशेषः। भग० मोहामोह- अङ्गनाभिष्वङ्गः। आचा. १२८
२१३| मोहियाणि- मोहितानि-निध्वनानि। ज्ञाता० १६५) यन्त्ररूपकपाट- यन्त्रसंयुक्तकपाटम्। पिण्ड० १०६) मोहोद्भवः- कामोद्भवः। ओघ०७१।
यमक-विचित्रचित्रकूटपर्वतौ। स्था० ३२७५ मौज-काष्ठपादुकः। सूत्र० ११८
यमदीप- सूत्रकृताङ्गस्य पञ्चदशमध्ययनम्। उत्त. मौद्गलिः- बौद्धविशेषः। आचा० १३५
६१४ मक्षणं- नवनीतम्। जीवा० १९२
यमलपदं- वर्गद्वयस्य सामयिकी परिभाषा। अन्यो. म्लेच्छा- कर्मभूमिजभेदः। सम० १३५।
२०६। अष्टानामष्टानामङ्कस्थानानां सामयिकी संज्ञा। -x-x-x-x
अनुयो० १०६|
यव- उज्जयिनीनगरे गर्दभपिता। बृह. १९१ अ। य-चः वाच्यान्तरद्योतनार्थः। जम्बू. २४३। यकारो-विक
यवधान्य-धान्यविशेषः। ओघ. १६३। प्पदरिसणे। निशी०६२।
यवन- देशविशेषः। उत्त० ३३७ यक्षदिन्न- मालापहृतद्वारविवरणे जयन्तपुरे गृहपतिः।
यवनालक- कन्याचोलकः। आव०४२ पिण्ड० १०८
यवनिका- वस्त्रम्। उत्त०४२५ यक्षाः- श्वाः। बृह०७४ आ।
यवमध्व- प्रकीर्णतपोविशेषः। उत्त०६०१। यक्षोत्तम-यक्षभेदविशेषः। प्रज्ञा० ७०
यवसः- आवसिका। बृह. २४७ आ। पौष्टिकाहारः। नन्दी. यज्ञ- प्रतिदिवस स्वस्वेष्टदेवतापूजा। जीवा० २८१।
१४७ यतना- जयणाइ-उपयुक्तस्य गगमात्रदृष्टित्वम्। आचा०
यवोराजा- अनिलनरेन्द्रसुतः। बृह. १९० आ। ३७२
यशस्वन्तः-किंपुरुषभेदविशेषः। प्रज्ञा०७० यतितव्यं- प्राप्तेषु तदवियोगार्थं यत्नः कार्यः। स्था० ४४१।
यशोजीवित- कीर्तिजीवित यथा महावीरस्येति। स्था० ७ यत्कडिल्लं-अयो-लोहं तन्मयम। ओघ. ५०
यशोधर- दुर्गायुपयाचिते पिष्टमयकुक्कुटबलिदाता। यदुः- यादवः। उत्त०४९०
आचा० २७ यादृका- अभिनवप्रसूतगौ। व्यव० २२५ अ।
यशोधरा-स्तोकस्यापि प्रमादजनितवेदनीयादिकर्मणो यदृच्छा- यथेच्छा। आव०८१७ सम० १११। स्था०२६८१
बहतीव्रफलत्वे स्त्रीः। दशवै. ११३। आधाकर्मसम्भवे यदृच्छावादिमत-मतविशेषः। भग० १०५।
मुनि दीपरत्नसागरजी रचित
[115]
"आगम-सागर-कोषः" [४]