________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मोरगगिरमिस्सा- मयूरपिच्छं। निशी. १७७ आ। निष्फलः मोहः स्नेहः। उत्त० ३९२। मोहः अज्ञानं मोरगीवा- मयूरग्रीवा। प्रज्ञा० ३६०
मिथ्यात्वमोहनीयं वा। आचा० ११३। मोहः अज्ञानं मोरपुत्तपाय- मयूरपुत्रपादः। आव०८२२।
मोहनीयभेदो वा। आचा० १४१। मोहःमोरपोसग- मयूरपोषकः। आव० ४३३।
पदाथेष्वयथार्थावबोधः, श्रोतृमनोमूढता। सम० ११० मोरय-मुरियादि सुरियति मोरयो सगवंसो। निशी० ४। मोहो मोहनं वेदरूपमोहनीयोदयसम्पाद्यत्वाद मोराग-मोराकं-सन्निवेषविशेषः। आव० १८९।
अस्याज्ञानरूपत्वाद् मोहः अब्रह्मणम्। प्रश्न०६६। मोरिए- मौर्यः-सप्तमगणधरपिता। आव० २५५।
मोहः-व्यामोहो वेदादयो वा। सूत्र०३१९। मोहः-मोहनं मोरियपुत्त- ताम्रलिप्तिनगर्यां गाथापति। भग० १६१। अब्रह्मणो नवम नामा। प्रश्न०६७। मोहःमौर्यपुत्रः-सप्तमो गणधरः। आव० २४०
ज्ञानावरणदर्शनावरणमोह-नीयात्मकः। उत्त० २१३। मोरिवंशपसुओ- मौर्यशप्रसूतः-बलभद्राभिधः
मोहः-अज्ञानम्। दशवै० ११९। श्रमणोपासको राजविशेषः। आव. ३१५
मोहकल- मोहकर्दमः। भक्त मोरी- मयूरी-तत्प्रधाना विदया। आव० ३१९।
मोहगुणा- मोहगुणाः-मोहयति जानानमपिण मोलिकडे- अबद्धपरिधानकच्छ इत्यर्थः। सम. २० जन्तुमाकुलयति प्रवर्तयति चान्यथेति मोहः, तस्य मोलीण- जनपदविशेषः। भग०६८०
गुणाः तदुपकारिणः शब्दादयः। उत्त० २२६। मोल्ल- मूल्यम्। आव० ११६|
मोहजाल- मिथ्यात्वादि। आव० ७८८1 मोस- मोषः-स्तेयः। उत्त०६३३ मषा-सत्याया विपरीत- | मोहट्ठाण- मोहस्थानानिरूपा क्रोधाश्रितादिभेदा मृषा। आव०१६। मृषावादम्।।
वारिमध्योवमग्नत्रसप्रमाणमारणादीनि त्रिंशत। उत्त. स्था०१३९। मृष-मृषावादम्। प्रश्न०४।
६१७ मोसलि- मोसलिः-ग्रामविशेषः। आव० २१९। मोशली- | मोहण- मैथुनसेवा। जम्बू०४५। जीवा० २००। प्रत्युपेक्षणक्रियाविशेषः। ओघ० १०८ तिर्यगूर्ध्वमधो वा | मोहणगिह- मोहनगृहम्। जीवा० ३६९। घट्टना। उत्त०५४१। उड्ढमहो तिरियं वा कुड्डादिसु मोहणघर- मोहनगृहं-सुरतगृहम्। जम्बू. १०६। सम्मोआमसंतं पडिलेहेति मोसलो। निशी. १८१ आ।
होत्पादकं गृहं रतिगृहं वा। ज्ञाता० १२६। मोसली- प्रत्युपेक्षमाणवस्त्रभोगेन तिर्यगूर्ध्वमधो वा | मोहणघरगा- मोहनगृहकं-मैथुनसेववासभवनानि घट्टनरूपा। स्था० ३६१।
तत्प्रधानानि गृहकाणि। जम्ब०४५। जीवा० २००९ मोसा- मृषा विराधिनीत्वात् भाषाविशेषः। प्रज्ञा० २४८। मोहणसील- मोहनशीलः-निध्वनप्रियः। ज्ञाता०६३
मृषा-अर्थानभिधायिनी अवक्तव्येत्यर्थः। भग. ५०० मोहणिज्ज- मोहनीयं-त्रिंशत्संख्याकं मोहनीयस्थानं महामोसाणुबंधि- मृषा-असत्यं तदनबध्नाति पिशुनाऽतिसं मोहबन्धनहेतुः। मोहनीयं-मिथ्यात्वमोहनीयम्। भग.
सद्भू-तादिभिर्वचनभेदैस्तत् मृषानुबन्धिः । स्था० १८९। ६५३। मोहणयं-येनात्मा मुह्यति तच्च ज्ञानावरणीयं मोसुवएस- मृषोपदेशः-मिथ्योपदेशकरणम्। आव० ८२० मोहनीयं वा। बृह. २३९ । मोहंज्झाणे- क्रोधादिरागादिव्यक्तिहीनः सामान्यो मोहः | मोहणीयं-सामान्येनैकप्रकृत्तिकर्ममोहनीयं मोहश्च, तद् ध्यानम्। आतु।
विशेषेण चतुर्थी प्रकृतिः। आव०६६१ मोह-अज्ञानं, कामो वा। प्रश्न० ८५। अज्ञानलक्षणश्च सामान्येनाष्टप्रकारं कर्म, विशेषेण चर्थी प्रकृतिः। मोहः। आव० ४९७। मोहः
सम० ५२ गृहकर्तव्यताजनितवैचित्यात्मकः
मोहनि- मैथनसेवा करोतिः। जीवा० २०११ हेयोपादेयविवेकाभावात्मको वा। उत्त०१५१। मोहः- | मोहनीयं- येनात्मा मुह्यति तच्च ज्ञानावरणीयं मोहनीयं अभिष्वङ्गः। उत्त०४८५ मोहः-अज्ञानम्। उत्त०६२३ । वा। व्यव० १९५ आ| मोघं-निष्फलं यथा भवति एवं सुव्ययावा मोघो- मोहभावणा- मोहभावना। उत्त०७०७।
मुनि दीपरत्नसागरजी रचित
[114]
"आगम-सागर-कोषः" [४]