________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
२९८०
मोक्खविणओ- इहलोकानपेक्षस्य श्रद्धानज्ञानशिक्षादिष् मुनित्वं तद-प्यसावेव मौनं वा वाचः संयमानम्। आचा. कर्म-क्षयाय प्रवर्तनं मोक्षविनयः। उत्त०१७
१४३। मौनं-मुनेः इदं सर्वज्ञोक्तं सम्यग्मौनम्। आचा० मोक्खहिकार- मोक्खकारणं| निशी०६अ।
ર૦૮. मोगरपाणी- मुदगरपाणिः-यक्षविशेषः। अन्त०१९। मोणचर- मौनं-मौनव्रतं तेन चरति मौनचरकः। स्था. मुद्गर-पाणिः-अन्तकृद्दशानां षष्ठमवर्गस्य तृतीयमध्ययनम्। अन्त०१८
मोणपय- मौनपदं-मौनीन्द्रं पदयते-गम्यते मोक्षो येन तत् मोगरावड- मत्स्यविशेषः। जीवा० ३६)
पदं-संयमः। सूत्र०६१। मोगली- वल्लीविशेषः। प्रज्ञा० ३२१
मोत्ति- मुक्तिः-निष्परिग्रहत्वमलोभत्वमित्यर्थः। स्था० मोग्गर- गुल्मविशेषः। प्रज्ञा० ३२। मगरः-अयोधनः। ३७४। प्रश्न. २१। मुद्गरः-शस्त्रविशेषः। जीवा. ११७ मोत्तिया-दवीन्द्रियजीवविशेषः। जीवा० ३१| मुद्गरः। आव० ६६१। मगदंति पुक्फा। निशी० १४१ | मोदकप्रिय- कुमारविशेषः। नन्दी० १६६| आ। भग० २३१।
मोदत्ती- गुलवजणी। निशी. ६४ अ। मोग्गरगुम्म- मुद्गरगुल्मम्। जम्बू० ९८५
मोमइया- ठाहेऊण बीयाणि पच्छा ताए ओहाडिज्जंति। मोग्गल्लसेलहिर- मोदगलशैशिखरं-पर्वतविशेषः। व्यव. दशवै १११ । ४३२आ।
मोय- अब्भतरो गिरो। निशी. २३ । मोकः-मूत्रम्। बृह. मोग्गलायण- मौद्गल्यायन-अभिजिद्गोत्रम्। जम्बू. २०३ अ। मूत्रितम्। निशी. १०० आ। मूत्रणम्। पिण्ड. ५००। कुत्सगोत्रे भेदः। स्था० ३९०
१३१। मोचः-प्रस्रवणं-कायिका। सूत्र० ११८ मोग्गलायणसगोत्त- मोद्गलायनगोत्रं
मोयइ- वनस्पतिविशेषः। भग०८०३। मोचकीअभिचीनक्षत्रगोत्रम्। सूर्य १५०
वृक्षविशेषः। प्रज्ञा० ३१ मोघ- शुभफलापेक्षया निष्फलो यो मोहः। सम० ११०| मोयए-मोचकः-परेषां कर्मबन्धनमौचकः। भग०७१ मोचक- बाह्याभ्यन्तरग्रन्थिबन्धनात्। सम०५) मोयण- मोचनं नाम न अन्यथा मोक्षः, एतद् दत्त्वा मोचक-मोचयत्यन्यानिति मोचकः। जीवा० २५६। मुच्यते इति वंदनकं देयम्। कृतिकर्मणि षविंशतितमो मोचाकाण्ड- कदलीस्तम्भः। प्रश्न० ८३।
दोषः। आव० ५४४। मोच्चं-मोच्यम्। मरण।
मोयपडिमा- मोका- परित्यागप्रधाना प्रतिमा मोकप्रतिमा। मोच्छति- मोक्ष्यति-स्रक्ष्यति। भग० ३०६।
व्यव. ३४९ आ। मोकः-कायिकी तदा उत्सर्गप्रधाना मोच्छिहिति- मोक्ष्यति-स्रक्ष्यति- । जम्बू. १६७।
प्रतिमा मोकप्रतिमा। व्यव. ३४९ अ। मोकपतिमाप्रमोटित-मग्नः। ज्ञाता० १५९।
स्रवणप्रतिमा। स्था०६५। मोकप्रतिमा-प्रश्रवणाभिग्रहः। मोहित- मौष्टिकः-मुष्टिप्रमाणः प्रोतचर्मरज्जुकः औप० ३२। मोयप्रतिमा-प्रश्रवणप्रतिज्ञा। स्था० १९५१ पाषाणगो-लकः। उपा०४७ मौष्टिकः
मोयसमायार- 'मोया त्ति कायिका तत्समाचरणात्सभिक्षुमष्टिप्रमाणपाषाणः। प्रश्न. ४८१
स्तगन्धो भवति। आचा० ३६४। मोडणं- नाशकम्। मरण।
मोया- कायिका। आचा० ३६४। मोचा-चमरस मोडणा- मोटना-गात्रभजना। प्रश्न. ५६।
विषयकोद्देशके नगरी। भग. १५३। मोकामोडिउण- आमोट्य। उत्त० १३९।
मोकानामनगरी, भगवतीसूत्रस्य तृतीयशतकस्य मोढेरकाहार- मोढेरकग्रामस्य समासन्नो देशः,
प्रथमोद्देशकः। भग० १६९। परिभोग्यः। सूत्र० ३४३
मोयावइत्ता- मोचयित्वा साधना मोण- मौनं-वाग्निरोधलक्षणम्। आव० ७८०
तैलार्थदासत्वप्राप्तिभगिनीव-दिति। स्था० २७६) संयमानुष्ठा-नम्। आचा० २१२। मौनः संयमः, मुनेर्भावः | मोरग- मयूरपिच्छनिष्पन्नम्। आचा० ३७२।
मुनि दीपरत्नसागरजी रचित
[113]
"आगम-सागर-कोषः" [४]