________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
विशेषसामान्यार्थावग्रहः। नन्दी० १७५। मेधा-श्रुतग्रहण- | मैथुनप्रत्ययिकः। भग० १३४॥
शक्तिः । स्था०४१६। मेघः-पयोदः। स्था० २७०० मेहुणसंसग्ग- मैथुनसंसर्गः-मैथुनसम्बन्धं मेहावि- मेधावि-स्वाभिपदसंज्ञादिप्राप्तार्थधारकम्। जम्बू० | योषिदालापादि। दशवै० १९८१ २३७ मेघावि। उपा०४६।
मेहणसण्णा- मैथुनसज्ञा-मैथूनाभिलाषः, मेहावी- मेधावी-कुशलः। आचा० ३९। मेधावी-मर्यादाव्य- वेदमोहोदयजो-जीवपरिज्ञामः। आव० ५८० वस्थितः। आचा०४९। मेधावी-प्लविनोत्पलवनयोरू- | मेहुणसन्ना- मैथुनसज्ञा-वेदोदयजनिता मैथुनाभिलाषः। पायज्ञः। सूत्र. २७३। सकृत्श्रुतदृष्टकर्मज्ञः। भग०६३१ जीवा० १५। मैथुनसज्ञा-पुंवेदोदयान्मैथुनाय मेधावी-सर्वभावज्ञः। आचा० ३०५ मेधावी-सकृच्छुत- स्त्र्यालोकदृष्टकर्मज्ञः। अन्यो. १७७। मेधावी
नप्रसन्नवदनसंस्तम्भितोरुवेयनप्रभृतिलक्षणक्रिया अपूर्वविज्ञानग्रहणश-क्तिकः। औप०६५ मेधावी- मैथुनसंज्ञा। प्रज्ञा० २२२वेदायुदयान्मैथुनाय परस्पराव्याहतपूर्वीपानुसन्धा-नदक्षः। जीवा० १२२॥ स्त्राद्यङ्गालोकनप्रसन्नमेधावी-सकृत्श्रुतदृष्टकर्मज्ञः। जम्बू. ३८८1 मेधावी- वदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रियैव अपूर्वश्रुतदृष्टग्रहणशक्तियतः। प्रश्न. ११६। मेधावी- सज्ञायतेऽन-येति मैथनासज्ञा। भग० ३१४। मर्यादया धावतीत्येवशीलमिति निरुक्तिव-शात् मेहुणा- मैथुनिका- मैथुनाजीवया। व्यव० २०९ अ। श्रुतग्रहणशक्तिस्तद्वत्। स्था० ३५३। मेधावी-मर्या- मेहुणी- मैथुनिका-मातुलदुहिता। बृह० ७२ अ। दावर्ति। स्था०४१६। मेधावी-विदितासारसंसारस्वभावः। मेहे- मेहः सेचनम्। सूत्र. ११८ आचा० ११११ मेधावी-बुद्धिमान। आचा० १४७ मेधावी- मैथुनकम्मी- मैथुनकर्म प्रारभन्ते। व्यव० १९३ आ। तत्त्वदर्शी। आचा० १६२। मेधावी-अप्रमत्तयतिः मैथुनासेवना-अभिगमगमनम्। आव०८२५ मर्यादा-व्यवस्थितः श्रेण्य) नापर इति। आचा० १७३।। | मोंढ-म्लेच्छविशेषः। प्रज्ञा० ५५ मेधावी-न्यायावस्थितः। आव. ५१६। मेधावी
मोंढरि- वल्लिविशेषः। भग०८०४। मर्यादाव्यवस्थितः, सश्रुतिको
मो- अवधारणार्थे। सूत्र. १५४। स्मो-भवामो। भग० ६६८। हेयोपादेयपरिहारप्रवृत्तिज्ञः। आचा० २०९। मेधावी- अस्माकम्। उत्त० ३१० मो-अयं निपातो वाक्यालंकाअर्थावधारणशक्तिमान्, मर्यादावर्ती वा। उत्त०६५। रार्थः। दशवै०७८१ मेधावी-अवधारणशक्तिमान। उत्त. १०४ मेधावी- मोउद्देसए- तृतीयशतकस्य प्रथमोद्देशकः। भग ५०६। साधुः। दशवै. १७८१
मोउयो- रागदोसविरहितो दोण्हवि मज्झे वट्टमाणो तला महिल-स्थविरविशेषः। मक्त।
स मोउयो भण्णति। निशी. १३९ । मेहुण- मैथुनं-मिथुनस्य कर्म, द्वितीयमब्रह्मनाम। मोएज्जए- वरुणस्य पुत्रस्थानीयो देवः। भग. १९९। प्रश्न०६६। मैथुनः-मातुलपुत्रः। बृह० ९०आ। मिथुनं- मोएति-मोचयति। आव० ३५११ स्त्रीपुंसयुग्मं तत्कर्म मैथुनम्। स्था० १०६। चतुर्थं मोक्ख- बन्धस्य वियोगो मोक्षः। बद्धानि यानि कर्माणि, पापस्थानकम्। ज्ञाता० ७५| मैथुनं-अब्रह्म। आचा० तेन कर्मणा सर्वाभावरुपतया यो विश्लेष एव मोक्षः। ३३१
आचा० ३६१। अष्टप्रकारकर्मबन्धवियोगो मोक्षः। दशवै. मेहुणपच्चय- मैथुनप्रत्ययं-मैथुननिमित्तम्। जीवा. ३९। मोक्षः-कृत्स्नकर्मक्षयादात्मनः
स्वात्मन्यवस्थानम्। स्था० ४४६। मोक्षम्। ज्ञाता० ५५ मेहुणपडिताते- मैथुनप्रतिज्ञया-मैथुनार्थमिति। स्था. मोक्खपहोयारग-मोक्षपथावतारकः, सम्यग्दर्शनादिष ३१५
प्राणिनां प्रवर्तका इत्यर्थः। सम० ११११ मेहुणवत्तिए- मैथुनस्य वृत्तिः-प्रवृत्तिर्यस्मिन्नसौ मोक्खमग्गगई- उत्तराध्ययनेषु मैथुनवृत्तिको मैथुनं वा प्रत्ययो-हेतुर्यस्मिन्नौ अष्टाविंशतितममध्ययनम्। सम०६४।
३८५
मुनि दीपरत्नसागरजी रचित
[112]
"आगम-सागर-कोषः" [४]