SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] मेरा- | सम० १५२। मुञ्जसरिका। प्रश्न. १२८१ मर्यादा- | मेहता- अणुभवंता। दशवै० १३५आ। चारित्ररूपा। आव. २६४| हरिषेणमाता। आव० १६१ | मेह-सुमतिनाथजिनस्य पिता। सम० १५० मेघःमर्यादा-सीमा। आव०६३९। सामाचारी। आव ७४४| अन्तकृ-द्दशानां षष्ठमवर्गस्य चतुर्दशममध्ययनम्। मर्यादा-विभागरूपा। जम्बू. २१८ मर्यादा। ओघ० १२१। अन्त०१८। भेघः-राजगृहे कुमारः। अन्त०२३। मेघःसामाचारी। निशी० ७३ अ। मर्यादा। स्था० ३३१| सुम-तिपिता। १० मेघः-मेघक्कमारः। विपा० ९० मर्यादा। स्था० ४१६ मेघः- कलम्बुकः सन्निवेशषवास्तव्यः। आव. २०६। मेरामेहावी- मर्यादामेधावी-चरणकरणप्रवणमतिमान्। निरयावल्यां दवितीयवर्ग उदाहरणम्। निर० २० बृह० १२५ आ। मेघानगारः। ज्ञाता०७३। स्थावच्चाप्त्रेदृष्टान्तः। मेरु- पर्वतः। आचा० ४११। मेरुदेव योगात् मेरुः। जम्बू० ज्ञाता०१०१। श्रेणिकपुत्रः। ज्ञाता०५९। ३७५। ज्ञाता० ३१। कैलासपर्वतो मेरुः। निशी. ९८ अ। आमलकल्पानगर्यांगाथापति। ज्ञाता० २५१| मेरुकं- व्यग्रम्। आचा० ३५४। मेहकुमार- श्रेणिकपत्रः। ज्ञाता० ३७) मेरुकान्त-महोरगभेदविशेषः। प्रज्ञा ७० मेहणाओ- मेघनादः-विद्याधरविशेषः। आव० ३९३। मेरुगिरितुंगसरिस- मेरुगिरितुङ्गसदृशः मेहमालिनी- मेघमालिनी चतुर्थी दिक्कुमारीमहत्तरिका। मेरुगिरेस्तुङ्गानि-उच्छितानि तैः सदृशः जीवा० ३८८ कैलासपर्वतोमेरु-उच्छित इत्यर्थः। आव० ५६६। मेहमुह- मेघसुखः। जम्बू० २३९। मेघमुखः-कुमारः। आव० मेरुताल- वृक्षविशेषः। जम्बू. ९७। १५० मेघमुखः-अन्तरद्वीपविशेषः। जीवा० १४४॥ मेरुप्पभ-हस्तिविशेषः। ज्ञाता०६४। मेघमुखनामान्तरद्वीपः। प्रज्ञा० ५०| मेरुप्रभः-किंपुरुषभेदः। प्रज्ञा०७० मेहमुहदीव- अन्तरद्वीपविशेषः। स्था० २२६। मेरुमती- नदी। व्यव० २८० आ। मेहरह- शान्तिनाथजिनस्य पूर्वभवनाम। सम० १५१| मेरुयालवण- एकोरूकद्वीपे वृक्षविशेषः। जीवा० १४५ मेघरथः-मध्यमिकनगधिपतिः। विपा० ९५ मेरु- सकलतिर्यग्लोकमध्यभागस्य मेहराति- मेघरात्रिः कालमेघरेखातल्यत्वात। भग० २७१। मर्यादिकारित्वान्मेरुः। सूर्य. ७८1 मिन्दरः। स्था० ६८१ कृष्णरात्रेवितीयं नाम। स्था० ४३२। मेलक-समवायः। आचा० ३२८१ मेहला- मेखला-कट्याभरणम्। प्रश्न. १५९। मेखलामेलणदोष- मीलनदोषः-संसर्गदोषः। आव. ५२१| रसना। ज्ञाता० १६५ मेलणदोष- मीलनदोषः-संसर्गदोषः। आव०५२११ मेहवई- मेघवती-दवितीयादिक्कमारीमहत्तरिका। जम्ब मेलणा- मिलना-संसर्गः। बृह. ५अ। ૨૮૮1. मेलिमिंदा-दीकराहिभेदविशेषः। प्रज्ञा०४६। मेहवन्न- मणिदत्तयक्षायतनस्थानोदयानम्। निर०४०। मेल्हे- त्यजसि। आव० ३५११ मेहसिरि- मेघगाथापतिपत्नी। ज्ञाता० ३५१। मेस- मेषः-यथामेषोऽल्पेऽम्भसि अनवालयन्नेवाम्भः | मेहस्सर- मेघस्वरः-मेघस्येवातिदीर्घः स्वरो यस्य सः। पिबति, एवं साधुनाऽपि भिक्षाप्रविष्टेन जीवा० २०७१ बीजाक्रमणदिष्वनाकुलेन भिक्षा एवं साधुनाऽपि मेहा- मेधा-अपूर्वापूर्वबृंह-णोहात्मको ज्ञानविशेषः। व्यव० भिक्षाप्रविष्टेन बीजाक्रमणादिष्वनाक्लेन भिक्षा १४४। आमलक-ल्पानगर्यां मेघगाथापतिपत्री। ज्ञाता० ग्राह्या, साधोरुपमानम्। दशवै०१८ २५१। मेघा-पटुत्वम्। आव० ७८७ मेधा-हेयोपादेया धीः। मेसर-लोकपक्षीविशेषः। प्रज्ञा०४९। लोमपक्षिविशेषः। जम्बू. १८२ चमरेन्द्रस्य पञ्चम्याऽग्रमहिषी। भग. जीवा०४१। ५०३। धर्मकथायाः-प्रथमवर्गे पञ्चम-ध्ययन्। ज्ञाता० मेहंकरा- मेघकरानाम्नी राजधानी। जम्बू. ३६८1 २४७। मेधा-वस्तुरूपावधारणशक्तिः । उत्त० २८७। भेधामेघकरा-प्रथमा दिक्कुमारीमहत्तरिका। जम्बू. ३८८1 प्रथमं विशेषसामान्यार्थावग्रहमतिरिच्योत्तरः। सर्वोऽपि ग मुनि दीपरत्नसागरजी रचित [111] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy