________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मेरा- | सम० १५२। मुञ्जसरिका। प्रश्न. १२८१ मर्यादा- | मेहता- अणुभवंता। दशवै० १३५आ। चारित्ररूपा। आव. २६४| हरिषेणमाता। आव० १६१ | मेह-सुमतिनाथजिनस्य पिता। सम० १५० मेघःमर्यादा-सीमा। आव०६३९। सामाचारी। आव ७४४| अन्तकृ-द्दशानां षष्ठमवर्गस्य चतुर्दशममध्ययनम्। मर्यादा-विभागरूपा। जम्बू. २१८ मर्यादा। ओघ० १२१। अन्त०१८। भेघः-राजगृहे कुमारः। अन्त०२३। मेघःसामाचारी। निशी० ७३ अ। मर्यादा। स्था० ३३१| सुम-तिपिता। १० मेघः-मेघक्कमारः। विपा० ९० मर्यादा। स्था० ४१६
मेघः- कलम्बुकः सन्निवेशषवास्तव्यः। आव. २०६। मेरामेहावी- मर्यादामेधावी-चरणकरणप्रवणमतिमान्। निरयावल्यां दवितीयवर्ग उदाहरणम्। निर० २० बृह० १२५ आ।
मेघानगारः। ज्ञाता०७३। स्थावच्चाप्त्रेदृष्टान्तः। मेरु- पर्वतः। आचा० ४११। मेरुदेव योगात् मेरुः। जम्बू० ज्ञाता०१०१। श्रेणिकपुत्रः। ज्ञाता०५९।
३७५। ज्ञाता० ३१। कैलासपर्वतो मेरुः। निशी. ९८ अ। आमलकल्पानगर्यांगाथापति। ज्ञाता० २५१| मेरुकं- व्यग्रम्। आचा० ३५४।
मेहकुमार- श्रेणिकपत्रः। ज्ञाता० ३७) मेरुकान्त-महोरगभेदविशेषः। प्रज्ञा ७०
मेहणाओ- मेघनादः-विद्याधरविशेषः। आव० ३९३। मेरुगिरितुंगसरिस- मेरुगिरितुङ्गसदृशः
मेहमालिनी- मेघमालिनी चतुर्थी दिक्कुमारीमहत्तरिका। मेरुगिरेस्तुङ्गानि-उच्छितानि तैः सदृशः
जीवा० ३८८ कैलासपर्वतोमेरु-उच्छित इत्यर्थः। आव० ५६६। मेहमुह- मेघसुखः। जम्बू० २३९। मेघमुखः-कुमारः। आव० मेरुताल- वृक्षविशेषः। जम्बू. ९७।
१५० मेघमुखः-अन्तरद्वीपविशेषः। जीवा० १४४॥ मेरुप्पभ-हस्तिविशेषः। ज्ञाता०६४।
मेघमुखनामान्तरद्वीपः। प्रज्ञा० ५०| मेरुप्रभः-किंपुरुषभेदः। प्रज्ञा०७०
मेहमुहदीव- अन्तरद्वीपविशेषः। स्था० २२६। मेरुमती- नदी। व्यव० २८० आ।
मेहरह- शान्तिनाथजिनस्य पूर्वभवनाम। सम० १५१| मेरुयालवण- एकोरूकद्वीपे वृक्षविशेषः। जीवा० १४५ मेघरथः-मध्यमिकनगधिपतिः। विपा० ९५ मेरु- सकलतिर्यग्लोकमध्यभागस्य
मेहराति- मेघरात्रिः कालमेघरेखातल्यत्वात। भग० २७१। मर्यादिकारित्वान्मेरुः। सूर्य. ७८1 मिन्दरः। स्था० ६८१ कृष्णरात्रेवितीयं नाम। स्था० ४३२। मेलक-समवायः। आचा० ३२८१
मेहला- मेखला-कट्याभरणम्। प्रश्न. १५९। मेखलामेलणदोष- मीलनदोषः-संसर्गदोषः। आव. ५२१|
रसना। ज्ञाता० १६५ मेलणदोष- मीलनदोषः-संसर्गदोषः। आव०५२११
मेहवई- मेघवती-दवितीयादिक्कमारीमहत्तरिका। जम्ब मेलणा- मिलना-संसर्गः। बृह. ५अ।
૨૮૮1. मेलिमिंदा-दीकराहिभेदविशेषः। प्रज्ञा०४६।
मेहवन्न- मणिदत्तयक्षायतनस्थानोदयानम्। निर०४०। मेल्हे- त्यजसि। आव० ३५११
मेहसिरि- मेघगाथापतिपत्नी। ज्ञाता० ३५१। मेस- मेषः-यथामेषोऽल्पेऽम्भसि अनवालयन्नेवाम्भः | मेहस्सर- मेघस्वरः-मेघस्येवातिदीर्घः स्वरो यस्य सः। पिबति, एवं साधुनाऽपि भिक्षाप्रविष्टेन
जीवा० २०७१ बीजाक्रमणदिष्वनाकुलेन भिक्षा एवं साधुनाऽपि मेहा- मेधा-अपूर्वापूर्वबृंह-णोहात्मको ज्ञानविशेषः। व्यव० भिक्षाप्रविष्टेन बीजाक्रमणादिष्वनाक्लेन भिक्षा १४४। आमलक-ल्पानगर्यां मेघगाथापतिपत्री। ज्ञाता० ग्राह्या, साधोरुपमानम्। दशवै०१८
२५१। मेघा-पटुत्वम्। आव० ७८७ मेधा-हेयोपादेया धीः। मेसर-लोकपक्षीविशेषः। प्रज्ञा०४९। लोमपक्षिविशेषः। जम्बू. १८२ चमरेन्द्रस्य पञ्चम्याऽग्रमहिषी। भग. जीवा०४१।
५०३। धर्मकथायाः-प्रथमवर्गे पञ्चम-ध्ययन्। ज्ञाता० मेहंकरा- मेघकरानाम्नी राजधानी। जम्बू. ३६८1 २४७। मेधा-वस्तुरूपावधारणशक्तिः । उत्त० २८७। भेधामेघकरा-प्रथमा दिक्कुमारीमहत्तरिका। जम्बू. ३८८1 प्रथमं विशेषसामान्यार्थावग्रहमतिरिच्योत्तरः। सर्वोऽपि
ग
मुनि दीपरत्नसागरजी रचित
[111]
"आगम-सागर-कोषः" [४]