________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
अन्त-दृष्टान्ते आभीरी। पिण्ड०६४
सम्बन्धिन एकस्याणोरूप-येकोऽणः स्थाप्यते ततो यशोभद्रसूरि- आचार्यविशेषः। पिण्ड० ४४|
मिलताश्चत्वारो भवन्ति। प्रज्ञा० १२१ यशोमती- शुद्धाधाकर्मगवेषणायां श्राविका। पिण्ड०७५ | युग्मप्रदेशं घनवृत्तं- द्वात्रिंशत्प्रदेशं द्वात्रिंशत्प्रदेशावगाढं यष्टा- याजकः। उत्त०५२३।
च तच्चैवं-पूर्वोक्तद्वादश प्रदेशात्मकस्य याइ-आइ भाषायां अरिः-शत्रुः। ज्ञाता०८६)
प्रतरवृतस्योपरि द्वादश, तत उपरिष्टादधश्चान्ये याकिनी- हरिभद्राचार्यस्य धर्ममाता महत्तरा। दशवै. चत्वारश्चत्वारः परमाणवः स्थाप्यन्ते। प्रज्ञा० १२ २८६।
युग्मप्रदेश प्रतरचतुरस्र- चतुष्परामाण्वात्मकं याग- यज्ञः। उत्त०३१४|
चतुष्प्रदेशावगाढं च तत्र तिर्यग् दविप्रदेशे दव पक्तौ याज्ञवल्क्य-स्मृतिविशेषः। आव०१५८1
स्थाप्यन्ते। प्रज्ञा० १२॥ यातना- प्राणेभ्यो जीवस्यातिपातना। प्रश्न०६। युग्मप्रदेश घनवृत्तं- द्वात्रिंशठादेशं द्वात्रिंशत्प्रदेशावगाढं यात्रा- महिमा। आव० ५२७। यात्रा। स्था० २५१
च तच्चैवं-पूर्वोक्तद्वादश प्रदेशात्मकस्य यात्राभूतकः- यात्रा-देशान्तरगमनं तस्या सहाय इति प्रतरवृत्तस्योपरि द्वादश, तत उपरिष्टादधश्चान्ये भियते यः स। स्था० २०३।
चत्त्वारश्चत्वारः परमाणव इति। प्रज्ञा० ११| यापय-निर्वाहय। बृह. २८१ आ।
युग्मप्रदेशं घनायतंयापयति- निर्वाहयति। व्यव० १०७ आ।
द्वादशपरमाण्वात्मकंद्वादशप्रदेशवगाढं च, तत्र यायित्वस्य- बोधपर्यायत्वात्। स्था० २४१।
प्रागुक्तस्य षट् प्रदेशस्य प्रतरायस्योपरि तथैव तावन्तः यावक- लाक्षारसः। अन्त०९।
परमाणवः स्थाप्यन्ते। प्रज्ञा० १२१ यावज्जीविकव्रत- मध्यमविदेहतीर्थकरतीर्थेषु भवति इति | युग्मप्रदेश प्रतरचतुरस्र- चतुष्परामाण्वात्मकं तेषूपस्थापनाऽभावाद। स्था० ३२३।
चतुष्प्रदेशावगाढं च तत्र तिर्यग् विप्रदेशे द्वे षड्तौ यावत्- परिमाणे, मर्यादायाम्, अवधारणे वा। आव०४५५) स्थापयन्ते प्रज्ञा० १२ यावत्कथा- यावती-यत्परिमाणा कथा-मनुष्योऽयं युग्मप्रदेश-प्रतरत्र्यसं-षट्परमाणनिष्पन्नं
देवदत्ता-दिर्वाऽयमिति व्यपदेशलक्षणा। स्था० २३६। षट्प्रदेशावगाढं च, तत्र तिर्यग् षट्परमाणवः यावत्कथिक- आजन्मभावि। दशवै० २६।
स्थाप्यन्ते, त आद्यस्याध उपर्यधो भावेनाण्द्वयं यावपंगुणे- उद्घाटयेत्। सूत्र०६५।
द्वितीयस्याध एकोऽणुः। प्रज्ञा० ११।। यावयहा- यावदर्थ-अपरिसमाप्तम्। दशवै०१८२। | युग्मप्रदेशं श्रेण्यायतं-द्विपरमाणु द्विप्रदेशावगाढं च, यक्ति-अन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनम। स्था० | तत्र तिर्यग निरन्तरं अणदवयं स्थापत्ये। प्रज्ञा० १२ ४२११
युग्मप्रदेशं प्रतरवृत्तं- द्वादशपरमाण्वात्मकं युग- पञ्चाब्दिकः कालविशेषः। स्था० ७६|
दवादशप्रदेशावगाढं च, तत्र निरन्तरं चत्वारः सुषमदुषमादिः। भग० ६३१। कालः। व्यव० ३१७ आ। परमाणवश्चतुर्वाकाशप्रदेशेषु रुचकाकारेण युगन्धर- कूबरम्। जम्बू० २११।
व्यवस्थाप्यन्ते, ततस्तत् परिक्षेपे शेषा अष्टौ। प्रज्ञा० युगमत्स्य- मत्स्यविशेषः। प्रश्न. ९।
१२ युग्मप्रदेशं घनचतुरसं
युग्यम्- यानम्। दशवै. २१८ अष्टपरमाण्वात्मकमष्टप्रदेशावगाढं च तच्चैवं- युग्यकम्- गोल्लविषये जंपानं द्विहस्तप्रमाण चतुरस्रं चतुष्प्रदेशात्मकस्य पूर्वोक्तस्य प्रतरस्योपरि चत्वा- सेवदिक-मपशोभितम्। स्था० २४० रोऽन्ये परमाणवः स्थाप्यन्ते। प्रज्ञा० १२॥
युज्यते- व्यापार्यते। प्रज्ञा० ३१७) युग्मप्रदेशं घनत्र्यसं- चतुष्परमाण्वात्मकं
युधिष्ठिरः- पाण्डुराजज्येष्ठपुत्रः। प्रश्न० ८७। चतुःप्रदेशावगाढं च प्रतरत्र्यस्रस्यैव त्रिपदेशात्मकस्य युका- त्रीन्द्रियजीवविशेषः। प्रज्ञा. २३। षट्पदिका। आव.
मुनि दीपरत्नसागरजी रचित
[116]
"आगम-सागर-कोषः" [४]