________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
५७४।
द्वितीयवर्गे तृतीयमध्ययनम्। ज्ञाता० २५१। यूथिका- 'जूई' इति प्रसिद्धा। जीवा. १९१|
र-र:-पूरणार्थे निपातः। आव० ५२७। रः-अयं निपातः यूपक-संज्ञाच्छेयावरणो य ज्यओ सक्कदिणतिन्नि। किलशब्दार्थः। दशवै०७९। (सन्ध्याच्छेदावरणश्च यूपकः शूक्ले दिनांस्त्रीन) रइ- रतिः- आनन्दः। भग० ६१८॥ धृतिः। उत्त० ३९८१ अनुयो० १२१। बेटकाख्यं जलमध्यवर्ति तटम्। ब्रह. रतिः-विषयेषु मोहनीयोदयाच्चित्ताभि रतिः। भग० ८० ३४ ।
रति-दयिताङ्गसङ्गजनिता प्रीतिः। उत्त०४२८१ यूव- यूपः- मेरोरपरस्यां पातालकलशः। जीवा० ३०६। रइकरा- रतिकराःयोग- यागः-देवपूजा। ज्ञाता०४१।
नन्दीश्वराभिधानाष्टमद्वीपचक्रवालविदिक्बीजाधानोद्धेदपोषणकरणम्। राज०१०९। स्था० २५ चतुष्टयव्यवस्थिता झल्लरीसंस्थिताः पर्वतविशेषाः। योगनिरोध- एतदभिधानं शक्लध्यानम्। भग० १८४। प्रश्न. ९६ योगराज-आधाकर्मसम्भवे अन्तर्दृष्टान्ते आभीरः। रहत्ताण-रजस्त्राणं-पात्रवेष्टनकम्। बह० २३७ अ। पिण्ड०६४१
रइपसत्त- रतिप्रसक्तः- रमणप्रसक्तः। सूर्य २९४। योगसङ्ग्रहाः- यैर्योगाः-शुभमनोवाक्कायव्यापाराः सम्यग् | | रइमोहणिज्ज- यदुदयात् बाह्याभ्यन्तरेषु वस्तुषु गृह्यन्ते-स्वीक्रियन्ते ते आलोचनानिरपलापादयो प्रमोदमाधत्ते तत् रतिमोहनीयम्। प्रज्ञा० ४६९। द्वात्रिंशत्। उत्त०६१८
रइयं-रचित-औद्देशिकभेदरूपम्। भग०२३१। रचितंयोगड- बलीवर्दः। निशी० ३७ आ।
औद्देशिको भेदो-यन्मोदकचूर्णादि पुनर्मोदकतया योत्रिन्यन्ते- वहनाय सज्जीक्रियन्ते। ओघ० ७५
करदध्या-दिकं वा यत्करम्बकादितया विरचितं तत्। योधनी- आधाकर्मस्मभवे अन्तर्दृष्टान्ते वत्सराजस्य औप० १०१। रचितः-स्वयमेव रचनां प्राप्तः। जीवा. स्त्री। पिण्ड०६४१
१६०| रचितः- स्वस्वनामकर्मोदयनिर्वतितः। जीवा. योधाः- शौर्यवद्भ्यो विशिष्टतरः। राज०१११|
२७१। रतिदः-स्वकर्मणा निष्पादितः। जीवा० २७२। योनका- धात्रीविशेषः। ज्ञाता०४१।
रचितं-न्यस्तम्। ज्ञाता०२५ योवारि-धान्यविशेषः। बृह. १९९ आ।
रइयग-रचितकं-काश्यपात्रादि। व्यव. १६४ अ। यौवनिका- युवावस्था। नन्दी. १६१। नन्दी. १६८१ प्रज्ञा० रइया- रचिता-विरचिता रतिदा वा। जीवा. २२६। रचितः ४७५
स्वयमेव रचनां प्राप्तः। प्रज्ञा० ८६) -x-x-x-x
रइल- रजोवद्, जलवृद्धिहानिभ्यां पङ्कबहुलम्। जीवा०
३०३, ३७० रंगमि- षष्ठवासुदेवनिदानकारणम्। आव० १६३।
रइल्लय- रचितम्। ओघ० १५९। रंग- रङ्गः। आव० ३४४, ३६०, मण्डपः। आव०७०३।
रइल्लिय- रजोयुक्तम्। भग० २५४। रङ्गः-रक्तावयवच्छविविचित्ररूपः। दशवै०८६)
रइवक्का- रतिवाक्या-रतिकर्तृणि वाक्यानि यस्यां सा रङ्गवत्, रक्तम्। स्था० ४४९।
रतिवाक्या चूडा। दशवै० २७० रंगजण- रङ्गजनः-नृत्यप्रेक्षकजनः। आव० ५२८१
रई- पद्मप्रभोः प्रथमा शिष्या। सम० १५२। रतिःरंगण- रङ्गणं-रागायुपरञ्जनम्। औप० ३५। स्था० ४६४।
विषयरागः। प्रश्न. १३७। रतिः-रमणं रतिः-संयमविषया रंजण-रजनं-जीवस्वरूपोपरञ्जनकारि रागादिकं वस्तु।
धृतिः। उत्त० ८२ प्रश्न. १५७
रउग्घाओ- रज उद्घातः-विश्रसा परिणामतः रंटणिया- रुण्टनकादि-रुदितक्रिया। ज्ञाता० २०२।
समन्ताद्रेणपत-नम्। आव०७३५) रंडा- रण्डा-गतधवा स्त्री। ओघ०७२। रण्डा-विधवा स्त्री।
रउग्घाय- रजोद्घातः-दिशां रजस्वलत्वम्। भग० १९६) आव०६४०
रउस्सला- रजस्वला-रजोयुक्ता। भग० ३०६। रजःरंभा- बलेन्द्रस्याग्रमहिषी। भग. ५०३। धर्मकथायां
मनि दीपरत्नसागरजी रचित
[117]
"आगम-सागर-कोषः" [४]