Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मोरगगिरमिस्सा- मयूरपिच्छं। निशी. १७७ आ। निष्फलः मोहः स्नेहः। उत्त० ३९२। मोहः अज्ञानं मोरगीवा- मयूरग्रीवा। प्रज्ञा० ३६०
मिथ्यात्वमोहनीयं वा। आचा० ११३। मोहः अज्ञानं मोरपुत्तपाय- मयूरपुत्रपादः। आव०८२२।
मोहनीयभेदो वा। आचा० १४१। मोहःमोरपोसग- मयूरपोषकः। आव० ४३३।
पदाथेष्वयथार्थावबोधः, श्रोतृमनोमूढता। सम० ११० मोरय-मुरियादि सुरियति मोरयो सगवंसो। निशी० ४। मोहो मोहनं वेदरूपमोहनीयोदयसम्पाद्यत्वाद मोराग-मोराकं-सन्निवेषविशेषः। आव० १८९।
अस्याज्ञानरूपत्वाद् मोहः अब्रह्मणम्। प्रश्न०६६। मोरिए- मौर्यः-सप्तमगणधरपिता। आव० २५५।
मोहः-व्यामोहो वेदादयो वा। सूत्र०३१९। मोहः-मोहनं मोरियपुत्त- ताम्रलिप्तिनगर्यां गाथापति। भग० १६१। अब्रह्मणो नवम नामा। प्रश्न०६७। मोहःमौर्यपुत्रः-सप्तमो गणधरः। आव० २४०
ज्ञानावरणदर्शनावरणमोह-नीयात्मकः। उत्त० २१३। मोरिवंशपसुओ- मौर्यशप्रसूतः-बलभद्राभिधः
मोहः-अज्ञानम्। दशवै० ११९। श्रमणोपासको राजविशेषः। आव. ३१५
मोहकल- मोहकर्दमः। भक्त मोरी- मयूरी-तत्प्रधाना विदया। आव० ३१९।
मोहगुणा- मोहगुणाः-मोहयति जानानमपिण मोलिकडे- अबद्धपरिधानकच्छ इत्यर्थः। सम. २० जन्तुमाकुलयति प्रवर्तयति चान्यथेति मोहः, तस्य मोलीण- जनपदविशेषः। भग०६८०
गुणाः तदुपकारिणः शब्दादयः। उत्त० २२६। मोल्ल- मूल्यम्। आव० ११६|
मोहजाल- मिथ्यात्वादि। आव० ७८८1 मोस- मोषः-स्तेयः। उत्त०६३३ मषा-सत्याया विपरीत- | मोहट्ठाण- मोहस्थानानिरूपा क्रोधाश्रितादिभेदा मृषा। आव०१६। मृषावादम्।।
वारिमध्योवमग्नत्रसप्रमाणमारणादीनि त्रिंशत। उत्त. स्था०१३९। मृष-मृषावादम्। प्रश्न०४।
६१७ मोसलि- मोसलिः-ग्रामविशेषः। आव० २१९। मोशली- | मोहण- मैथुनसेवा। जम्बू०४५। जीवा० २००। प्रत्युपेक्षणक्रियाविशेषः। ओघ० १०८ तिर्यगूर्ध्वमधो वा | मोहणगिह- मोहनगृहम्। जीवा० ३६९। घट्टना। उत्त०५४१। उड्ढमहो तिरियं वा कुड्डादिसु मोहणघर- मोहनगृहं-सुरतगृहम्। जम्बू. १०६। सम्मोआमसंतं पडिलेहेति मोसलो। निशी. १८१ आ।
होत्पादकं गृहं रतिगृहं वा। ज्ञाता० १२६। मोसली- प्रत्युपेक्षमाणवस्त्रभोगेन तिर्यगूर्ध्वमधो वा | मोहणघरगा- मोहनगृहकं-मैथुनसेववासभवनानि घट्टनरूपा। स्था० ३६१।
तत्प्रधानानि गृहकाणि। जम्ब०४५। जीवा० २००९ मोसा- मृषा विराधिनीत्वात् भाषाविशेषः। प्रज्ञा० २४८। मोहणसील- मोहनशीलः-निध्वनप्रियः। ज्ञाता०६३
मृषा-अर्थानभिधायिनी अवक्तव्येत्यर्थः। भग. ५०० मोहणिज्ज- मोहनीयं-त्रिंशत्संख्याकं मोहनीयस्थानं महामोसाणुबंधि- मृषा-असत्यं तदनबध्नाति पिशुनाऽतिसं मोहबन्धनहेतुः। मोहनीयं-मिथ्यात्वमोहनीयम्। भग.
सद्भू-तादिभिर्वचनभेदैस्तत् मृषानुबन्धिः । स्था० १८९। ६५३। मोहणयं-येनात्मा मुह्यति तच्च ज्ञानावरणीयं मोसुवएस- मृषोपदेशः-मिथ्योपदेशकरणम्। आव० ८२० मोहनीयं वा। बृह. २३९ । मोहंज्झाणे- क्रोधादिरागादिव्यक्तिहीनः सामान्यो मोहः | मोहणीयं-सामान्येनैकप्रकृत्तिकर्ममोहनीयं मोहश्च, तद् ध्यानम्। आतु।
विशेषेण चतुर्थी प्रकृतिः। आव०६६१ मोह-अज्ञानं, कामो वा। प्रश्न० ८५। अज्ञानलक्षणश्च सामान्येनाष्टप्रकारं कर्म, विशेषेण चर्थी प्रकृतिः। मोहः। आव० ४९७। मोहः
सम० ५२ गृहकर्तव्यताजनितवैचित्यात्मकः
मोहनि- मैथनसेवा करोतिः। जीवा० २०११ हेयोपादेयविवेकाभावात्मको वा। उत्त०१५१। मोहः- | मोहनीयं- येनात्मा मुह्यति तच्च ज्ञानावरणीयं मोहनीयं अभिष्वङ्गः। उत्त०४८५ मोहः-अज्ञानम्। उत्त०६२३ । वा। व्यव० १९५ आ| मोघं-निष्फलं यथा भवति एवं सुव्ययावा मोघो- मोहभावणा- मोहभावना। उत्त०७०७।
मुनि दीपरत्नसागरजी रचित
[114]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246