Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 117
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] ५७४। द्वितीयवर्गे तृतीयमध्ययनम्। ज्ञाता० २५१। यूथिका- 'जूई' इति प्रसिद्धा। जीवा. १९१| र-र:-पूरणार्थे निपातः। आव० ५२७। रः-अयं निपातः यूपक-संज्ञाच्छेयावरणो य ज्यओ सक्कदिणतिन्नि। किलशब्दार्थः। दशवै०७९। (सन्ध्याच्छेदावरणश्च यूपकः शूक्ले दिनांस्त्रीन) रइ- रतिः- आनन्दः। भग० ६१८॥ धृतिः। उत्त० ३९८१ अनुयो० १२१। बेटकाख्यं जलमध्यवर्ति तटम्। ब्रह. रतिः-विषयेषु मोहनीयोदयाच्चित्ताभि रतिः। भग० ८० ३४ । रति-दयिताङ्गसङ्गजनिता प्रीतिः। उत्त०४२८१ यूव- यूपः- मेरोरपरस्यां पातालकलशः। जीवा० ३०६। रइकरा- रतिकराःयोग- यागः-देवपूजा। ज्ञाता०४१। नन्दीश्वराभिधानाष्टमद्वीपचक्रवालविदिक्बीजाधानोद्धेदपोषणकरणम्। राज०१०९। स्था० २५ चतुष्टयव्यवस्थिता झल्लरीसंस्थिताः पर्वतविशेषाः। योगनिरोध- एतदभिधानं शक्लध्यानम्। भग० १८४। प्रश्न. ९६ योगराज-आधाकर्मसम्भवे अन्तर्दृष्टान्ते आभीरः। रहत्ताण-रजस्त्राणं-पात्रवेष्टनकम्। बह० २३७ अ। पिण्ड०६४१ रइपसत्त- रतिप्रसक्तः- रमणप्रसक्तः। सूर्य २९४। योगसङ्ग्रहाः- यैर्योगाः-शुभमनोवाक्कायव्यापाराः सम्यग् | | रइमोहणिज्ज- यदुदयात् बाह्याभ्यन्तरेषु वस्तुषु गृह्यन्ते-स्वीक्रियन्ते ते आलोचनानिरपलापादयो प्रमोदमाधत्ते तत् रतिमोहनीयम्। प्रज्ञा० ४६९। द्वात्रिंशत्। उत्त०६१८ रइयं-रचित-औद्देशिकभेदरूपम्। भग०२३१। रचितंयोगड- बलीवर्दः। निशी० ३७ आ। औद्देशिको भेदो-यन्मोदकचूर्णादि पुनर्मोदकतया योत्रिन्यन्ते- वहनाय सज्जीक्रियन्ते। ओघ० ७५ करदध्या-दिकं वा यत्करम्बकादितया विरचितं तत्। योधनी- आधाकर्मस्मभवे अन्तर्दृष्टान्ते वत्सराजस्य औप० १०१। रचितः-स्वयमेव रचनां प्राप्तः। जीवा. स्त्री। पिण्ड०६४१ १६०| रचितः- स्वस्वनामकर्मोदयनिर्वतितः। जीवा. योधाः- शौर्यवद्भ्यो विशिष्टतरः। राज०१११| २७१। रतिदः-स्वकर्मणा निष्पादितः। जीवा० २७२। योनका- धात्रीविशेषः। ज्ञाता०४१। रचितं-न्यस्तम्। ज्ञाता०२५ योवारि-धान्यविशेषः। बृह. १९९ आ। रइयग-रचितकं-काश्यपात्रादि। व्यव. १६४ अ। यौवनिका- युवावस्था। नन्दी. १६१। नन्दी. १६८१ प्रज्ञा० रइया- रचिता-विरचिता रतिदा वा। जीवा. २२६। रचितः ४७५ स्वयमेव रचनां प्राप्तः। प्रज्ञा० ८६) -x-x-x-x रइल- रजोवद्, जलवृद्धिहानिभ्यां पङ्कबहुलम्। जीवा० ३०३, ३७० रंगमि- षष्ठवासुदेवनिदानकारणम्। आव० १६३। रइल्लय- रचितम्। ओघ० १५९। रंग- रङ्गः। आव० ३४४, ३६०, मण्डपः। आव०७०३। रइल्लिय- रजोयुक्तम्। भग० २५४। रङ्गः-रक्तावयवच्छविविचित्ररूपः। दशवै०८६) रइवक्का- रतिवाक्या-रतिकर्तृणि वाक्यानि यस्यां सा रङ्गवत्, रक्तम्। स्था० ४४९। रतिवाक्या चूडा। दशवै० २७० रंगजण- रङ्गजनः-नृत्यप्रेक्षकजनः। आव० ५२८१ रई- पद्मप्रभोः प्रथमा शिष्या। सम० १५२। रतिःरंगण- रङ्गणं-रागायुपरञ्जनम्। औप० ३५। स्था० ४६४। विषयरागः। प्रश्न. १३७। रतिः-रमणं रतिः-संयमविषया रंजण-रजनं-जीवस्वरूपोपरञ्जनकारि रागादिकं वस्तु। धृतिः। उत्त० ८२ प्रश्न. १५७ रउग्घाओ- रज उद्घातः-विश्रसा परिणामतः रंटणिया- रुण्टनकादि-रुदितक्रिया। ज्ञाता० २०२। समन्ताद्रेणपत-नम्। आव०७३५) रंडा- रण्डा-गतधवा स्त्री। ओघ०७२। रण्डा-विधवा स्त्री। रउग्घाय- रजोद्घातः-दिशां रजस्वलत्वम्। भग० १९६) आव०६४० रउस्सला- रजस्वला-रजोयुक्ता। भग० ३०६। रजःरंभा- बलेन्द्रस्याग्रमहिषी। भग. ५०३। धर्मकथायां मनि दीपरत्नसागरजी रचित [117] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246