Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 106
________________ [Type text] येषां ते तथा, निष्प्रतिकर्म्मशरीरा इत्यर्थः । यदि वाअर्चातेजः स च क्रोधः स च कषायोपलक्षणार्थः, ततश्चायमर्थः-मृता-विनष्टा अर्चा- कषायरूपा येषां ते मृतार्चाः, अकषायिणः इत्यर्थः। आचा॰ १८९। मुयरुक्ख- वलयविशेषः । प्रज्ञा० ३३ | - म्लेच्छविशेषः । प्रज्ञा० ५५। राजा । व्यव० २९२ मुरग- त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ | मुरज- मुरजः- महामर्द्दलः । जम्बू० १९२| मुरजःलघण्टिका । औप० ८७ आगम- सागर- कोषः ( भाग : - ४ ) मुरण्डदेशराजा- मरुण्डयः । जम्बू० १९१। मुरय- मुरजो - महामर्द्दलः । भग० ४७६ | मुरल- मुरलो - मानविशेषः । ज्ञाता० ११६। मुरव- वाद्यविशेषः । जीवा० २६६ | शिखरम् । स्था० २३३ | मुरजः-मर्दलविशेषः । जीवा० १०५, २४५ मुरवखोड - व्यग्रः | निशी० ३४७ अ । मुरवसंठित- मुरजसंस्थितः मर्द्दलसंस्थितः, आवलिकाबायस्य एकादशम संस्थानम् । जीवा० १०४ | मुरवी - सङ्कलकं-मुरजाकारमाभरणम् । भग० ४७७ मुरवी-मृङ्गाकारामाभरणम्। जम्बू० २७५| मुरिया - मौर्या :- मयूरपोषकवंशोद्भवः । बृह० ४३ आ । मरुंड- मुरुण्डः-विद्यामन्त्रद्वारविवरणे प्रतिष्ठानपुरे राजा । राजा। आव० ४२४ | मुरुण्डः- वैनयिक्यां ग्रन्थिविषये पाटलीपुत्रे राजा । आव० ४२४ | मुरुण्डःराजा । पिण्ड० १४१ | मुरुण्ड:चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्न० १४ | पाटलीपुराधिपः। बृह॰ १६०अ मुरुंडराया- नृपतिविशेषः । निशी० ७७आ । मुरुंडोराया- नृपतिविशेषः । निशी० १०२अ । मुल्लभंड- मुल्यभाण्डम् । उत्त० २१० | मुशल- शस्त्रम् । भग० २१३ | मुषण्ढिः- शस्त्रविशेषः । जीवा० १९३ । वनस्पतिकायिकभेदः । जीवा० २७| मुष्टिकं - लोकप्रतीतं युद्धम् । अनुयो० १७७ । मुसंढि- मुषण्ढिः-शस्त्रविशेषः । जीवा० १६०। मुसण्ढिःप्रहरणविशेषः। प्रज्ञा॰ ८६। मुशुण्ढिः-प्रहरणविशेषः। प्रश्न० ८। संढी- धान्यविशेषः । भग० ८०४ | मुनि दीपरत्नसागरजी रचित [Type text] मुसल - मुशलं चतुर्हस्तम् । अनुयो० १५४ | मुशलं प्रसिद्धम् । प्रश्र्न॰ ८। षण्णवतिरङ्गुलं मुसलं वोढस्कन्धकाष्ठम्। जम्बू ० ९४ | संख्याविशेषः । सम० ९८ । मुसलि- मुसली - घट्टना । ओघ० १०९ । कालमानविशेषः । भग० २७५| मुसा मूषा-स्वर्णादितापनभाजनम् । भग० ५४१ । मुसावा- द्वितीयं पापस्थानकम् । ज्ञाता० ७५| मुसावाय- सतोऽपलापोऽसतश्च प्ररूपणं मृषावादः । प्रज्ञा ४३८ मुसावायवत्तिए- मृषावादः - आत्मपरोभयार्थमलीकवचनंतदेव प्रत्ययः कारणं यस्य दण्डस्य स मृषावादप्रत्ययः । सम० २५| मुसुंढि- मुशुण्ढिः-प्रहरणविशेषः । जीवा० ११७ | मुशुण्ढिः प्रश्र्न॰ २१| मुशुण्ढिः-शस्त्रविशेषः । जम्बू० ७६ | साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ | कन्दविशेषः । उत्त० ५७१| भग० २३१ | मुस्सा- मूलविशेषः । जीवा० १३६ । मुह- मुखः-समुद्रप्रवेशः। जम्बू॰ २९४। मुखं-कारणम्। सूत्र॰ २८३। मुखं-द्वादशाङ्गुलप्रमाणम् । अनुयो० १५६ । मुखं- समुद्रप्रवेशः। जम्बू० ३४९ | मुखं- आभिमुख्यम् । स्था॰ ५२०। मुखं-प्रधानम्। उत्त॰ ५२४। मुखं-उपायः। उत्त० ५२४ | मुहकाणुआ- लज्ज नि०० १३०| मुहकाणुआ- निशी० ६९ अ मुहणंतए- मुहणंतकः-रजोहरणमुखवस्त्रिका | ओघ० ११७| मुहणंतग- मुखानंतकं-मुखवस्त्रिका। आव० ७८१\ मुखानन्तकं-मुखवस्त्रिका | ओघ० २०८, २१४॥ मुहणत्तकं- मुखान्तकं-मुखवस्त्रिका। प्रज्ञा० १५६। मुहबंध- अश्र्वबन्धनविशेषः। ज्ञाता० २३०| मुहभंडग- मुखभाण्डकं-मुखाभरणम्। जम्बू॰ २६५। मुहमंगलिय- मुखमङ्गलिकः-चाटुकारिणः । जम्बू० १४२ मुहभंडग- मुखभाण्डकं - मुखाभरणम् । भग० ४८० | मुहमंडव- मुखे-अग्रद्वारे आयतनस्य मण्डपः मुखमण्डवः। स्था० २३२॥ मुखे अग्रद्वारे आयतनस्य मण्डपः मुखमण्डपः। स्था० २३०| मुखमण्डपः । जीवा० २२७ मुहमक्कडिया- मुखमर्कटिका । आव० २०६, ४३०, ६७७ [106] “आगम-सागर-कोषः " [४]

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246