Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
माषतुषादि- श्रमणविशेषः। भग० ८९५
देशविरतः। भग० ८९। साधः। आचा० २९४। मनिः। मास-माषः-पञ्चरक्तिकामानः। उत्त. २९७
आचा० १६३। ब्राह्मणः। आव० १८८1 माहनः-श्रावकः। औषधिविशेषः। प्रज्ञा० ३३| धान्यविशेषः। भग० ८०२। भग० १४११ मा हनं इत्याचष्टे यः परं पति स्वयं माषः-चिलातदे-शनिवासीम्लेच्छविशेषः। प्रज्ञा० १४१ हनननिवृत्तः सन्तिति स माहनो-मूलगुणधरः। स्था० अन्यानि नामानि समयावलिकादीनि असतीति मासः। १०८। माहनं-मा हन-मा विनाशय मानानि वा द्रव्यक्षेत्रा-न्यसतीतिमासः मानासनात् इत्येवंपरुपणाकारिणः। स्था० ५२१। ब्राह्मण:मासः। निशी. १४० अ। पर्वगवनस्पतिविशेषः। प्रज्ञा० संयतासंयतः। सूत्र. १२० ब्राह्मणः-ब्राह्मणविशेषः। ३३। कालमानविशेषः। भग० ८८८ भाषाः। २५७माषो- सूत्र. ३४१ मा वधीइत्येवं रूपं मनोवाक्क्रिया च यस्यासौ दशाधंगुञ्जामानः सुवर्णादि-मयः। निर० २४। माषा। माहनः। उत्त०४४२। माहनः-ब्राह्मणः। उत्त०४१८ मा भग. २९० धान्यविशेषः। दशवै. १९३।
हणति प्रवृत्ति यस्यासौ माहनःमासकप्प- मासकल्पम्। आव० ६३०
नवब्रह्मचर्यगुप्तिगुप्तो ब्रह्मचर्यधार-णाद्वा मासग्ग- मासाग्रः। आव० १७३।
ब्राह्मणः। सूत्र. २६३। ब्राह्मणः। स्था० ५०८। भगवान्। मासपन्नी- मासपन्नीः-वनस्पतिविशेषः। भग० ८०४। आचा. २६९। मा वधीरिति प्रवृत्तिर्यस्य स माहणः । मासपाण्णि- साधारणबादरवनस्पतिविशेषः। प्रज्ञा० ३४१ सूत्र० ५८। ब्राह्मणः-बार्हस्पत्यमतानुसारी परिव्राजकामासयं-जत्थ गिहपती भणति। दशवै.७६ आ।
दिर्वा श्रमणोपासकः। सूत्र०१४। माहणो-ब्रह्मणःमासरासिवण्णाभ- मांसराशिवर्णाभः। जीवा० ३७०| द्विजातिः। सूत्र० ३९३। माहणो-माहनः स माससिंगा- माषफलिका। प्रज्ञा० २६६।
ब्रह्मणचर्योपेतः। सूत्र०४२५। ब्रह्मणःमासा- परिवर्ताजनपदे आर्यक्षेत्रम्। प्रज्ञा०५५ माषाः। ब्रह्मचर्य्याद्यनुष्ठाननिरतः। सूत्र. १४३। माहन:पिण्ड० १६८1 समयविशेषः। स्था० ८६]
परमगीतार्थः श्रावकः। राज० १२८१ मासावल्ली- वल्लीविशेषः। प्रज्ञा० ३२
माहणकुंडग्गाम- सोमिलबम्भणग्गामं। निशी० २९ आ। मासिआ- प्रथमभिक्षुप्रतिमा। सम० २१।
ऋषभदत्तब्राह्मणवास्तव्यं नगरम्। भग०४५६| मासिए-तपविशेषः। आव० ३२७।
ब्रह्मणकुण्ड-ग्रामः- ऋषभदत्तब्राह्मणवास्तव्यं मासिएणंभत्तेणं- मासिकेन भक्तेन-मासोपवासैः। जम्बू. नगरम्। आचा० १७८ ૨૮૦].
माहणवणीमग- पञ्जमो वनीमगः। स्था० ३४१। मासियं-प्रथमाभिक्षुप्रतिमा। ज्ञाता०७२।
माहप्प- माहात्म्यं-महानभावताम्। ज्ञाता०२११। माहण-मा वधीरिति प्रवृत्तिर्येषां ते माहनाः
माहप्पता- महतो अप्पा माहप्पता। प्रभावः। निशी. १। उत्तरगणमूलग-णवन्तः संयतः इत्यर्थः। स्था० ३१२ माहल- चतुरिन्द्रियजीवभेदः। उत्त०६९६) माहनः-ब्राह्मणः। स्था० ३१२। माहनः-ब्राह्मणः। स्था० | माहिद- माहेन्द्रः-सप्तमो मुहूर्त्तनाम। जम्बू० ४९१। ३४२। माहनः-ब्राह्मणः। उत्त० ३०७। मा हनेत्येवं माहिंदः-सप्तमतीर्थकृत्प्रथमभिक्षादाता। सम० १५१| योऽन्यं प्रति वक्ति स्वयं हनननिवृत्तः सन्नसौ माहेन्द्रः-भोगपुरे क्षत्रियः। आव. २२२। माहेन्द्रः-इन्द्रमाहनः, ब्रह्म वा ब्रह्मचर्यं कुशलानुष्ठानं
विशेषः। आव २२५। दवादशमसागरोपमस्थितिको वाऽस्यास्तीति ब्राह्मणः। भग० २२६। मा प्राणिनो जहि- देवः। सम० २२। माहेन्द्रः-चतुर्थदेवलोकवास्तव्यदेवः। व्यापादयेत्येवं प्रवृत्तिः उपदेशो यस्य माहनः
प्रज्ञा०६९। सप्तममुहूर्तनाम। जम्बू०४९। सब्रह्मचारी वा ब्राह्मणः। सूत्र. २९८ मा हन
माहिंदफल-माहेन्द्रफलं-इन्द्रयवः। उत्त० १४२ इत्येवमादिशति स्वयं स्थल
माहिंदरे- अनन्तनाथजिनस्य पूर्वभवनाम। सम० १५१| प्राणातिपातादिनिवृत्तत्वाद्यः स माहनः, अथवा माहिंदवडिंसग- माहेन्द्रावतंसकः-माहेन्द्रलोकस्य मध्येsब्राह्मणो-ब्रह्मचर्यस्य देशतः सद्भावाद ब्राह्मणो- वतंसकः। जीवा० ३९११
मुनि दीपरत्नसागरजी रचित
[95]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246