Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मिगसिर- मृगशिरः-अचलजन्मनक्षत्रम्। आव. २५५। मिथ्यादृष्टिः, उदितमिथ्यात्वमोहनीयः। सम० २८१ मृगशिरः। सूर्य १३०। मृगशिरः संस्थानाम्। जम्बू. मिथ्यादृष्टिः। पिण्ड०६९। ४९७
मिच्छदिहिया- मिथ्यादृष्टिकाः-मिथ्या-विपर्ययासवती मिगा-अज्ञाः। व्यव. २५०
जिनाभिहितार्थसार्थाश्रद्धानवती दृष्टिः-दर्शन-श्रद्धानं मिगावई- मृगावती-प्रजापतिपत्नी। आव० १७४।
येषां ते मिथ्यादृष्टिकाःमृगावती-त्रिपृष्ठवासुदेवमाता। आव० १६२। मृगावतिः- मिथ्यात्वमोहनीयकर्मोदयादरुचितजिन-वचनाः। भावप्रतिक्रम-णोदाहरणे तद्पयुक्तो व्यक्तिविशेषः। स्था० ३०१ आव०४८५ क्षामणे ज्ञातम्। भक्त०।
मिच्छा-मिथ्या। स्था० ४९९। मिथ्या-अनृत। दशवै. १२६। मिगावती- उदायनमाता। भग० ५५६। मृगावती-शतानीक- मिथ्याकारः-मिथ्यक्रिया। आव. २५८१ म्लेच्छाराजपत्नी। आचा०६३।
पारसीकादयः। बृह. १३४ । दवितीया। सामाचारी। मिज्जई- मीयते-तोल्यते स्वीक्रियते। आचा० ४३० भग. ९२०| दशधा सामाचार्यां दवितीया। स्था० ५०० मिच्छं पडिवज्जमाणा- तं गुहिं कयं मेरं
मिथ्येति प्रतिक्रमामि। आव० ५७३। अभिक्कमंतित्ति, सुयाए जहा जइ वयंडहरया न होता। मिच्छाउक्कड- मिश्रयाष्कृतम्। आव० २६४१ दश. १३२॥
मिच्छाउक्कडपयक्खरत्तो- मिथ्यादुष्कृतपदाक्षरार्थः। मिच्छ- वैपरीत्यम्। स्था० ४७३। मिथ्याभावं-विनयभ्रंश- आव०७८२ मित्यर्थः। स्था० ३९९| मिथ्यात्वं म्लेच्छयंवा
मिच्छाकार- कथंचत् स्खलितस्य भिथ्या मदीयं अनार्यत्वम्। भग० ६७५ मिथ्यात्वम्। दशवै० २४४। दुष्कृतमिति भणनं मिथ्याकारः। बृह. २२२। मिथ्यामिच्छगद्दभ- म्लेच्छगर्दभः। ओघ० ८४
असदेतद् यन्म-याऽऽचरित्येवं करणं मिथ्याकरः। मिच्छत्त्वं- मिथ्यात्वं-विपर्यासः। प्रश्न०६२ मिथ्यात्वं
अनुयो० १०३ तत्त्वार्थाश्रद्वानरूपम्। आव०८११।
मिच्छादसण-मिथ्या विपरीतं दर्शनं मिथ्यादर्शनम्। मिथ्यात्वमोहनीय
स्था० १४९। मिथ्यादर्शनंपदगलसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वम्। अतत्त्पेनत्तयामिनिवेशरुपम्। उत्त०७०७) आव० ५६४। मिथ्यात्वं-क्रियादिनामसम्यग्रूपता, मिथ्यादरर्शनं-अनत्त्वार्थ श्रद्धानमिति। सम०९। मिथ्यादर्शनाना-भोगादिजनितो विपर्यासो
मिच्छादसणवत्तिया- मिथ्यादर्शनप्रत्ययिकौ, दुष्टत्वमशोभनत्वं इति भावः। स्था० १५३। मिथ्यात्वं- विंशतिक्रियामध्ये चतुर्थी। आव०६१२२ मिथ्यादर्शनंतत्त्वार्थाश्रद्धानम्। उत्त० २६१।
मिथ्यात्वं प्रत्ययो यस्याः सा तथा। स्था०४२ मिच्छत्तकिरिया- मिथ्यात्वक्रिया-सर्वाः
मिच्छादसणसल्ल-मिथ्यादर्शनशल्यम्। ओप०२२७ प्रकृतिविंशत्त्युत्त
अष्टादशमं पापस्थानकम्। ज्ञाता०७१ रशतसङ्ख्यास्तीर्थकराहारकशरीरतदङ्गोपाङ्गत्रिकरहि | मिच्छादण्ड- मिथ्यैव-अनपराधिष्वेव दोषमारोप्य दण्डो ता यया बध्नानि सा। सूत्र. ३०४। मिथ्यात्वक्रिया- मिथ्यादण्डः। सूत्र० ३३० असुन्द-राध्यवसायात्मिका क्रिया। जीवा. १४३। मिच्छादिही- मिथ्यादृष्टिः-अन्यतीर्थकः। भग. १९११ मिच्छत्तवेयणिज्ज- जिनप्रणीततत्त्वाश्रद्धानात्मकेन मिथ्यादृष्टिः-भूतग्रामे प्रथमं गुणस्थानम्। आव० ६५०| मिथ्या-त्वरूपेण वेद्यते तन्मिथ्यात्ववेदनीयम्। प्रज्ञा० यदा पुनरेकस्मिन्नपि वस्तुनि पर्याये वा एकान्तो ૪૬૮ી.
विप्रतिपद्यते तदा मिथ्यादृष्टिरेव। प्रज्ञा० ३८८1 मिच्छत्ताभिणिवेस- मिथ्यात्वाभिनिवेषः। उत्त. १५७ मिथ्यादृष्टिः-विपर्यस्तदृष्टिः। जीवा० १८
मिथ्यात्वाभिनिवेशः-बोधनविपर्यासः। स्था० २८५४ मिच्छादुक्कड- मिथ्यादुष्कृतम्। दशवै० १०४। मिच्छदिट्ठी- मिथ्या-विपरीता दृष्टिर्यस्याऽसौ
मिच्छापच्छाकड- मिथ्येतिकृत्वा पश्चात्कृतं
मुनि दीपरत्नसागरजी रचित
[97]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246