Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 99
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] ३४१ मियगंध- मृगमदगन्धः-भारतवर्षे मनुष्यभेदः। भग. मिलिय-मिलितं-अनेकशास्त्रसम्बन्धिनि २७६| सूत्राण्येकत्रमोल-यित्वा यत्र पठति तत् मियग्गाम- मृगग्रामः-नगरविशेषः। विपा० ३५ मिलितमसदृशधान्यमेलकवत्। अन्यो० १५ मिलितःमियचक्क- मृगा हरिणशृगालादयः आरण्यास्तेषां मिलितवान्। आव० ५७८१ दर्शनरुतं ग्रामनगरप्रवेशादौ सति शुभाशुभ यत्र मिलेक्खु- म्लेच्छः-अव्यक्तवाक्। उत्त० ३३६) चिन्त्यते तत् मृगचक्रम्। सूत्र० ३१९| मिल्हिअ- मुक्तः। चतु मियचारिया- मृगचारिका-उत्तराध्ययनेषु मिश्रः- मिश्रस्कन्धः सूक्ष्म एवेषदबादरपरिणामाभिमुखः एकोनविंशतितमम-ध्ययनम्। उत्त०९। मिश्रः। आव० ३५। उपसर्गानां समुदायनिष्पन्नत्वात् मियलद्धय-तापसविशेषः। भग० ५५९। संयत इति। अनुयो०११३। पदभेदः। आव. ३७९। मियलया-तापसविशेषः। निर०२७ मिश्रकव्यवहार-व्यवहारविशेषः। स्था० २६३। मियलोम- मृगरोमज-शशलोमजम्। स्था० ३३८1 मिसजाय- मिश्रजातं-आदित एव मियवणे- वीतभयनगरे उद्यानम्। भग०६१८ गृहिसंयतमिश्रोपस्कृतरू-पम्। दशवै. १७४। मियवालुंकी-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० | | मिसा- मृषा-विरोधिनीत्वाद, भाषाविशेषः। प्रज्ञा० २४८१ मिसिमिसंत-दीप्यमानम्। ज्ञाता० १९। दीप्यमानम्। मियवालुंकीफल- मृगावालुङ्कीफलम्। प्रज्ञा० ३६४। राज०४८। चिकचिकायमानम्। भग० ४७८५ मियवाहण- जम्बूद्वीपे भरतक्षेत्रे आगमिन्यामुत्सर्पिण्यां देदीप्यमानम्। औप०६६। उदगिरत्। त०। प्रथमः कुलकरः। सम० १५३| मिसिमिसिंत-दीप्यमानम्। जम्बू. १९०| मियसंकप्प- मृगेषु सङ्कल्पो-वधाध्यवसायः छेदनं वा । मिसिमिसायमान - चिकिचिकायमानम्। प्रश्न० ७६ यस्यासौ मृगसङ्कल्पः, व्याधः। भग० ९३। दीप्यन्। आव० १०१। आचा०४२३ मिया- मृगा विजयक्षत्रियराजस्य देवी। विपा. ३५१ मिसिमिसीमाण-क्रोधज्वलया ज्वलन्। विपा. ५३ द्विखरविशेषः। प्रज्ञा० ४५ क्रोधाग्निना देदीप्यमानः कोपप्रकर्षगतिपादनार्थः। मियावई- मृगावती-शिक्षायोगदृष्टान्ते भग. ३२१ हैहयकलसंभूतवैशा-लिकचेटकतृतीयापुत्री। आव०६७६। | मिसिमिसेमाण- देदीप्यमानः-क्रोधज्वलनेन। भग० १६७। त्रिपृष्ठवासुदेवस्य माता। सम० १५२ क्रोधाग्रिना देदीप्यमानः। ज्ञाता०६४। मियावती- मृगावती-शतानीकराजपत्नी। आव० २२२।। मिस्स-विचिकित्सासमापन्नः। बृह. १८३आ। मृगावती-शतानीकराज्ञी। विपा०६८1 उवालद्धे दिलुतो मिस्सकाले-मिश्रकालःनिशी. १३४ आ। नारकभयानगसंसारावस्थानकालस्य तृतीयो भेदः।, मिरिय- मरिचः। आचा० ३४८ मिरियं। प्रज्ञा० ३६५ नारकाणां मध्यादेकादय उदवृत्ताः यावदेकोऽपि मिरियचुण्ण- मरिचचूर्णम्। प्रज्ञा० ३६५ शेषस्तावन्मिश्रकालः। भग०४७। मिलक्खू- दब्भमिडादी। निशी० ७१ आ। म्लेच्छगृहम्। | मिस्सकेसी-मिश्रकेशी-उत्तररुचकवातस्तव्या द्वितीया ओघ. १५७। बर्बरशबरपलिन्द्रादिम्लेच्छाप्रधानम्। दिक्कुमारीमहत्तरिका। जम्ब० ३९१। मिश्रकेशीआव. ३७७ उत्तररु-चकवास्तव्या दिक्कुमारी। आव० १२२ मिलाइ-म्लायति-शुष्यति। आचा०६६। मिस्सजाए-आहारदोषः। भग०४६६) मिलाणं- पर्याणम्। औप०७०| पर्याणम्। भग० ४८० | मिस्सवेयणिज्ज- यत्तु मिश्ररूपेण जिनप्रणीततत्त्वेषु न मिलिक्ख-म्लेच्छाः-अव्यक्तभाषासमाचारः। प्रज्ञा० ५५ | श्रद्धानं नापि निन्देत्येवंलक्षणेन वेद्यते मिलितं- दृष्टम्। आव० ८५६। तन्मिश्रवेदनीयम्। प्रज्ञा०४६८।। मिलिमिलिमिलंत-चिकिचिकायमानः। प्रश्न० ४८१ | मिहत्थु-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। मुनि दीपरत्नसागरजी रचित [99] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246