Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मिहिला- मिथिला-सामुच्छेदनिह्नवोत्पत्तिस्थानम्। स्कृतम्। प्रश्न. १५४॥
आव० ३१२ मिथिला नगरी यत्र पद्मरथो राजा। आव० मीसग- मिश्रकं-उत्पन्नविगतोभयः, सत्यामषाभाषाभेदः। ३९१। मिथिला-ब्रह्मदत्ताधिकारे नगरी। उत्त० ३८०| दशवै० २९। मिश्रः-आनापानपर्याप्त्याऽपर्याप्तः। आव० मिथिला-मल्लिजिनस्य प्रथमपारणकस्थानम्। आव० ३३४॥ १४६। मिथिला-मल्लिजन्मभूमिः। आव० १६०| मीसजाए- मिश्रजातं-चतुर्थ उद्गमदोषः। मिश्रेण-कुटुम्बमिथिला-कोण्डिन्यशिष्यस्थानम्। आव. ३१६|
प्रणिधानसाधुप्रणिधानमीलनरूपेण भावेन जात यद् मिथिलाचतुर्थ-निह्नवस्थानम्। उत्त० १६३। मिथिला- | भक्तादि तन्मिश्रजातम्। पिण्ड० ३४॥ नमिरा-जधानी। उत्त. २९९, ३०३, ३०४, ३०९। मीसजायं- मिश्रजातम्। आचा० ३२९। मिथिला-दत्तवासुदे-वनिदानभूमिः। आव० १६३। मीसज्जाए- गृहसंयताऽर्थम्पस्कृततया मिश्रं जातंमिथिला-जनक-राजधानी। आव. २२११ मिथिला- उत्पन्नं मिश्रजातम्। स्था० ४६० जितशत्रुराजधानी। जम्बू. ९। मिथिला-विदेहजनपदे | मीससापरिणया- मिश्रकपरिणताः-प्रयोगविस्रसाभ्यां आर्यक्षेत्रम्। प्रज्ञा० ५५ मिथिला-नमिजन्मभूमिः। परिणताः प्रयोगपरिणाममत्यजन्तो विस्रसया आव० १६० माणभद्रचैत्यस्थानीयानगरी। भग०४२५१ स्वभावान्तरमापादिता मुक्तकडेवरादिरूपाः, कुम्भकराजस्य राजधानी। ज्ञाता०१२४|
अथवौदारिकादिवर्गणारूपा विस्रसया निष्पादिताः चोक्षापरिव्राजीकास्थानम्। ज्ञाता० १४४।
सन्तो ये जीवप्रयोगेणेकेन्द्रियादि-शरीरप्रभृतिमिहण- जुम्मंतस्स भावो मेहणं। मिह वा रहस्सं तम्मि परिणामान्तरमापादितास्ते मिश्रपरिणताः। भग० ३२८१ उप्पण्णं मेहणं। निशी० ७७ अ। मिथुनं-दाम्पत्यम्। | मीसा- प्रयोगविस्रसाभ्यां परिणताः। स्था० १५२ आचा० ३३१। मिथुनं-स्त्रीपुंसयुग्मम्। स्था० १०६। मुंगुंद- मुकुन्दो-मुरजविशेषो योऽतिलीनं प्रायो वाद्यते। मिथुनकं-स्त्रीपुरुषयुग्मरूपम्। जीवा० १८३।
जम्बू. १०१ मिहणग- मिथुनकनरः। आव० ११०
मंजु-शरस्तम्बः। बृह० २०३ । सरस्स छल्ली। निशी. मिहुणाइ-स्त्रीपुरुषयुग्मं मिथुनकम्। राज०६९।
१२१ । स्था०४४६] मिहो- परस्परम्। भग० ५५२।
मुंजकार-मुजाकारी। अनुयो० १४६। मिहोकहा- मिथःकथा-राहस्यिकीवार्ता। दशवै. २३५
- काश्यपगोत्रविशेषः। स्था० ३९० राह-सियकहा। दशवै. १२५ । भक्त। दिविकथा। | मुंजमेहला- मुञ्जमेखला-मुञ्जमयः कटीदवरकः। ज्ञाता० व्यव. २४६। मीणगा- वतिरोचनेन्द्रस्य प्रथमाऽग्रमहिषी। भग० ५०४। | मुंजविप्पक- शरस्तंबत्वग्भवं रजोहरणम्। बृह. २०३ अ। मीमांसा- प्रमाणजिज्ञासा। नन्दी० २५०। आचा० २४९। | मुंजमेहला- मुञ्जमेखला-मुञ्जमयः कटीदवरकः। ज्ञाता० मीरा- दीर्घचुल्ली। सूत्र० १२५। दीर्घचुल्ली। आव० ६५१। २१३। मीराकरण- कटैवारादेराच्छादनम्। बृह. ३०८ आ। मुंजविप्पक-शरस्तंबत्वग्भवं रजोहरणम्। बृह. २०३ अ। मीस- मिश्र-शब्दादिषु रागादिकरणम्। आव० ७६४। मुंजापिच्चेते- कुट्टितत्वक् तन्मयं मुञ्जः-शरपर्णीति। मिश्रमरणम्। मरणस्य दशमो मेदः। उत्त० २३० स्था० ३३८१ मिश्रः-एकदेशानुगमनशीलः
मुंड-मुण्डः-स्थाणविशेषः, यस्मिन् महिषी वा यदौपरिधादेशान्तरगतपुरुषैकलोचनोपघातवत्। आव० ४२। परिक्षिप्यते। अनुत्त० ५। मुण्डः-अच्छेदकः। भग० औदारिकमिश्र औदारिक एवापरिपर्णो मिश्र उच्यते। | ७०५। मण्डनं मण्डः-अपनयनम। स्था० ३३५॥ भग० ३३६। मिश्रः-क्षायोपशमिकः। व्यव० ४७ । | मुंडपरसू- मुण्डपरशुः-मुण्ड(कुण्ठ) कुठारः। प्रश्न० ६०| तृतीयं प्रायश्चित्तम्। स्था० २००१
मुंडभाव-भुण्डभावः-दीक्षितत्वम्। भग० १०९। मीसक- मिश्रकं-मिश्रजातं-साध्वर्थ गृहस्थार्थं चादित उप- | मुंडमालहम्मिय- मुण्डमालहऱ्या
२१३
मुनि दीपरत्नसागरजी रचित
[100]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246