________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मिहिला- मिथिला-सामुच्छेदनिह्नवोत्पत्तिस्थानम्। स्कृतम्। प्रश्न. १५४॥
आव० ३१२ मिथिला नगरी यत्र पद्मरथो राजा। आव० मीसग- मिश्रकं-उत्पन्नविगतोभयः, सत्यामषाभाषाभेदः। ३९१। मिथिला-ब्रह्मदत्ताधिकारे नगरी। उत्त० ३८०| दशवै० २९। मिश्रः-आनापानपर्याप्त्याऽपर्याप्तः। आव० मिथिला-मल्लिजिनस्य प्रथमपारणकस्थानम्। आव० ३३४॥ १४६। मिथिला-मल्लिजन्मभूमिः। आव० १६०| मीसजाए- मिश्रजातं-चतुर्थ उद्गमदोषः। मिश्रेण-कुटुम्बमिथिला-कोण्डिन्यशिष्यस्थानम्। आव. ३१६|
प्रणिधानसाधुप्रणिधानमीलनरूपेण भावेन जात यद् मिथिलाचतुर्थ-निह्नवस्थानम्। उत्त० १६३। मिथिला- | भक्तादि तन्मिश्रजातम्। पिण्ड० ३४॥ नमिरा-जधानी। उत्त. २९९, ३०३, ३०४, ३०९। मीसजायं- मिश्रजातम्। आचा० ३२९। मिथिला-दत्तवासुदे-वनिदानभूमिः। आव० १६३। मीसज्जाए- गृहसंयताऽर्थम्पस्कृततया मिश्रं जातंमिथिला-जनक-राजधानी। आव. २२११ मिथिला- उत्पन्नं मिश्रजातम्। स्था० ४६० जितशत्रुराजधानी। जम्बू. ९। मिथिला-विदेहजनपदे | मीससापरिणया- मिश्रकपरिणताः-प्रयोगविस्रसाभ्यां आर्यक्षेत्रम्। प्रज्ञा० ५५ मिथिला-नमिजन्मभूमिः। परिणताः प्रयोगपरिणाममत्यजन्तो विस्रसया आव० १६० माणभद्रचैत्यस्थानीयानगरी। भग०४२५१ स्वभावान्तरमापादिता मुक्तकडेवरादिरूपाः, कुम्भकराजस्य राजधानी। ज्ञाता०१२४|
अथवौदारिकादिवर्गणारूपा विस्रसया निष्पादिताः चोक्षापरिव्राजीकास्थानम्। ज्ञाता० १४४।
सन्तो ये जीवप्रयोगेणेकेन्द्रियादि-शरीरप्रभृतिमिहण- जुम्मंतस्स भावो मेहणं। मिह वा रहस्सं तम्मि परिणामान्तरमापादितास्ते मिश्रपरिणताः। भग० ३२८१ उप्पण्णं मेहणं। निशी० ७७ अ। मिथुनं-दाम्पत्यम्। | मीसा- प्रयोगविस्रसाभ्यां परिणताः। स्था० १५२ आचा० ३३१। मिथुनं-स्त्रीपुंसयुग्मम्। स्था० १०६। मुंगुंद- मुकुन्दो-मुरजविशेषो योऽतिलीनं प्रायो वाद्यते। मिथुनकं-स्त्रीपुरुषयुग्मरूपम्। जीवा० १८३।
जम्बू. १०१ मिहणग- मिथुनकनरः। आव० ११०
मंजु-शरस्तम्बः। बृह० २०३ । सरस्स छल्ली। निशी. मिहुणाइ-स्त्रीपुरुषयुग्मं मिथुनकम्। राज०६९।
१२१ । स्था०४४६] मिहो- परस्परम्। भग० ५५२।
मुंजकार-मुजाकारी। अनुयो० १४६। मिहोकहा- मिथःकथा-राहस्यिकीवार्ता। दशवै. २३५
- काश्यपगोत्रविशेषः। स्था० ३९० राह-सियकहा। दशवै. १२५ । भक्त। दिविकथा। | मुंजमेहला- मुञ्जमेखला-मुञ्जमयः कटीदवरकः। ज्ञाता० व्यव. २४६। मीणगा- वतिरोचनेन्द्रस्य प्रथमाऽग्रमहिषी। भग० ५०४। | मुंजविप्पक- शरस्तंबत्वग्भवं रजोहरणम्। बृह. २०३ अ। मीमांसा- प्रमाणजिज्ञासा। नन्दी० २५०। आचा० २४९। | मुंजमेहला- मुञ्जमेखला-मुञ्जमयः कटीदवरकः। ज्ञाता० मीरा- दीर्घचुल्ली। सूत्र० १२५। दीर्घचुल्ली। आव० ६५१। २१३। मीराकरण- कटैवारादेराच्छादनम्। बृह. ३०८ आ। मुंजविप्पक-शरस्तंबत्वग्भवं रजोहरणम्। बृह. २०३ अ। मीस- मिश्र-शब्दादिषु रागादिकरणम्। आव० ७६४। मुंजापिच्चेते- कुट्टितत्वक् तन्मयं मुञ्जः-शरपर्णीति। मिश्रमरणम्। मरणस्य दशमो मेदः। उत्त० २३० स्था० ३३८१ मिश्रः-एकदेशानुगमनशीलः
मुंड-मुण्डः-स्थाणविशेषः, यस्मिन् महिषी वा यदौपरिधादेशान्तरगतपुरुषैकलोचनोपघातवत्। आव० ४२। परिक्षिप्यते। अनुत्त० ५। मुण्डः-अच्छेदकः। भग० औदारिकमिश्र औदारिक एवापरिपर्णो मिश्र उच्यते। | ७०५। मण्डनं मण्डः-अपनयनम। स्था० ३३५॥ भग० ३३६। मिश्रः-क्षायोपशमिकः। व्यव० ४७ । | मुंडपरसू- मुण्डपरशुः-मुण्ड(कुण्ठ) कुठारः। प्रश्न० ६०| तृतीयं प्रायश्चित्तम्। स्था० २००१
मुंडभाव-भुण्डभावः-दीक्षितत्वम्। भग० १०९। मीसक- मिश्रकं-मिश्रजातं-साध्वर्थ गृहस्थार्थं चादित उप- | मुंडमालहम्मिय- मुण्डमालहऱ्या
२१३
मुनि दीपरत्नसागरजी रचित
[100]
"आगम-सागर-कोषः" [४]