________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मिगसिर- मृगशिरः-अचलजन्मनक्षत्रम्। आव. २५५। मिथ्यादृष्टिः, उदितमिथ्यात्वमोहनीयः। सम० २८१ मृगशिरः। सूर्य १३०। मृगशिरः संस्थानाम्। जम्बू. मिथ्यादृष्टिः। पिण्ड०६९। ४९७
मिच्छदिहिया- मिथ्यादृष्टिकाः-मिथ्या-विपर्ययासवती मिगा-अज्ञाः। व्यव. २५०
जिनाभिहितार्थसार्थाश्रद्धानवती दृष्टिः-दर्शन-श्रद्धानं मिगावई- मृगावती-प्रजापतिपत्नी। आव० १७४।
येषां ते मिथ्यादृष्टिकाःमृगावती-त्रिपृष्ठवासुदेवमाता। आव० १६२। मृगावतिः- मिथ्यात्वमोहनीयकर्मोदयादरुचितजिन-वचनाः। भावप्रतिक्रम-णोदाहरणे तद्पयुक्तो व्यक्तिविशेषः। स्था० ३०१ आव०४८५ क्षामणे ज्ञातम्। भक्त०।
मिच्छा-मिथ्या। स्था० ४९९। मिथ्या-अनृत। दशवै. १२६। मिगावती- उदायनमाता। भग० ५५६। मृगावती-शतानीक- मिथ्याकारः-मिथ्यक्रिया। आव. २५८१ म्लेच्छाराजपत्नी। आचा०६३।
पारसीकादयः। बृह. १३४ । दवितीया। सामाचारी। मिज्जई- मीयते-तोल्यते स्वीक्रियते। आचा० ४३० भग. ९२०| दशधा सामाचार्यां दवितीया। स्था० ५०० मिच्छं पडिवज्जमाणा- तं गुहिं कयं मेरं
मिथ्येति प्रतिक्रमामि। आव० ५७३। अभिक्कमंतित्ति, सुयाए जहा जइ वयंडहरया न होता। मिच्छाउक्कड- मिश्रयाष्कृतम्। आव० २६४१ दश. १३२॥
मिच्छाउक्कडपयक्खरत्तो- मिथ्यादुष्कृतपदाक्षरार्थः। मिच्छ- वैपरीत्यम्। स्था० ४७३। मिथ्याभावं-विनयभ्रंश- आव०७८२ मित्यर्थः। स्था० ३९९| मिथ्यात्वं म्लेच्छयंवा
मिच्छाकार- कथंचत् स्खलितस्य भिथ्या मदीयं अनार्यत्वम्। भग० ६७५ मिथ्यात्वम्। दशवै० २४४। दुष्कृतमिति भणनं मिथ्याकारः। बृह. २२२। मिथ्यामिच्छगद्दभ- म्लेच्छगर्दभः। ओघ० ८४
असदेतद् यन्म-याऽऽचरित्येवं करणं मिथ्याकरः। मिच्छत्त्वं- मिथ्यात्वं-विपर्यासः। प्रश्न०६२ मिथ्यात्वं
अनुयो० १०३ तत्त्वार्थाश्रद्वानरूपम्। आव०८११।
मिच्छादसण-मिथ्या विपरीतं दर्शनं मिथ्यादर्शनम्। मिथ्यात्वमोहनीय
स्था० १४९। मिथ्यादर्शनंपदगलसाचिव्यविशेषादात्मपरिणामो मिथ्यात्वम्। अतत्त्पेनत्तयामिनिवेशरुपम्। उत्त०७०७) आव० ५६४। मिथ्यात्वं-क्रियादिनामसम्यग्रूपता, मिथ्यादरर्शनं-अनत्त्वार्थ श्रद्धानमिति। सम०९। मिथ्यादर्शनाना-भोगादिजनितो विपर्यासो
मिच्छादसणवत्तिया- मिथ्यादर्शनप्रत्ययिकौ, दुष्टत्वमशोभनत्वं इति भावः। स्था० १५३। मिथ्यात्वं- विंशतिक्रियामध्ये चतुर्थी। आव०६१२२ मिथ्यादर्शनंतत्त्वार्थाश्रद्धानम्। उत्त० २६१।
मिथ्यात्वं प्रत्ययो यस्याः सा तथा। स्था०४२ मिच्छत्तकिरिया- मिथ्यात्वक्रिया-सर्वाः
मिच्छादसणसल्ल-मिथ्यादर्शनशल्यम्। ओप०२२७ प्रकृतिविंशत्त्युत्त
अष्टादशमं पापस्थानकम्। ज्ञाता०७१ रशतसङ्ख्यास्तीर्थकराहारकशरीरतदङ्गोपाङ्गत्रिकरहि | मिच्छादण्ड- मिथ्यैव-अनपराधिष्वेव दोषमारोप्य दण्डो ता यया बध्नानि सा। सूत्र. ३०४। मिथ्यात्वक्रिया- मिथ्यादण्डः। सूत्र० ३३० असुन्द-राध्यवसायात्मिका क्रिया। जीवा. १४३। मिच्छादिही- मिथ्यादृष्टिः-अन्यतीर्थकः। भग. १९११ मिच्छत्तवेयणिज्ज- जिनप्रणीततत्त्वाश्रद्धानात्मकेन मिथ्यादृष्टिः-भूतग्रामे प्रथमं गुणस्थानम्। आव० ६५०| मिथ्या-त्वरूपेण वेद्यते तन्मिथ्यात्ववेदनीयम्। प्रज्ञा० यदा पुनरेकस्मिन्नपि वस्तुनि पर्याये वा एकान्तो ૪૬૮ી.
विप्रतिपद्यते तदा मिथ्यादृष्टिरेव। प्रज्ञा० ३८८1 मिच्छत्ताभिणिवेस- मिथ्यात्वाभिनिवेषः। उत्त. १५७ मिथ्यादृष्टिः-विपर्यस्तदृष्टिः। जीवा० १८
मिथ्यात्वाभिनिवेशः-बोधनविपर्यासः। स्था० २८५४ मिच्छादुक्कड- मिथ्यादुष्कृतम्। दशवै० १०४। मिच्छदिट्ठी- मिथ्या-विपरीता दृष्टिर्यस्याऽसौ
मिच्छापच्छाकड- मिथ्येतिकृत्वा पश्चात्कृतं
मुनि दीपरत्नसागरजी रचित
[97]
"आगम-सागर-कोषः" [४]