________________
[Type text )
न्यायवादिभिर्य-त्तत्। मिथ्यापश्र्चात्कृतम्, अधर्मद्वारस्य द्वादशम नाम प्रश्न. २६| मिच्छापावतण मिथ्याप्रवचन
आगम- सागर - कोषः ( भाग : - ४ )
शाक्यादितीर्थिकशासनमिति । स्था० ४५१ | मिच्छामि - मिथ्या विपर्यस्तोऽस्मि भवामि मिथ्याकरोमि वा, मिथ्यामीति, म्लेच्छवदाचरामि वा म्लेच्छामिति मिच्छामि स्था० २१५| मिच्छावाद- मिथ्यावादः - नास्तिक्यम् । दशवै० १११ | मिथ्याबाद: नास्तित्वम् स्था० २११
मिच्छोवयार- मिथ्योपचारः मातृस्थानगर्भा
क्रियाविशेषः आव० ५४
मिज्ज- मरणं प्राणत्यागः । भग. १९ मिणाल- मृणालं पद्मनालम्। प्रश्न. १६३॥ मृणालपद्मनालः । जीवा० १९८० मृणालं पद्मतन्तुः । जीवा- १९| मृणाल:- एकजीवकः । प्रज्ञा० २७| मिणालिया- मृणालिका-बिशम्। जीवा० २७२। मितः पूरितः । अनुयो० २२४ | मितवीही मृगवीथी। स्था० ४६८ मित्त - मित्र:- मणिपदानगरनृपतिः। विपा० ९५५ मित्रंपश्चात्स्नेहवत्। स्था० २४५| मित्रं- स्नेहास्पदम् । जम्बू० १२३ | मित्रं सुहत्। भग० १६३ । मित्रसहवर्धितम् । उत्त २६१। मित्रं सहपांशुक्रिडितादि । उत्त॰ १८८\ मित्रं- सुहृत्। विपा० ५८। मित्रं-स्नेहविषयः । जीवा० २८१ | मित्रः- वणिग्ग्रामे राजा । विपा० ४५। मित्रःतृतीयमुहूर्तः। जम्बू॰ ४९१। मित्रः-तृतीयो मुहूर्तः। सूर्य॰ १४६| मित्रः नन्दपुराधिपतिः । विपा० ७९॥ मित्तगा बलव्यन्तरेन्द्रस्य प्रथमायमहिषी स्था० २०४ मित्तजण मित्रजनः सुहल्लोकः । सम० १२८० मित्तदाम- जम्बूद्वीपे भरतवर्षेऽतीतायामुत्सर्पिण्यां
प्रथमः कुलकरः । सम० १५० | स्था० ३९८ \ मित्तदोसवत्तिए- मित्रदोषप्रत्यय:
मातापित्रादिनामल्पेऽप्यपराधे महादण्डनिर्वर्त्तनम् ।
सम० २६|
मित्तनंदी - मित्रनन्दिः-साकेतनगरनृपतिः । विपा० ९५| मित्तपगत- मित्रप्रकृतः जेमनादिप्रकणः । आव० ६५ मित्तप्पभे- मित्रप्रभः संवेगोदाहरणे चम्पानरेशः । आव ० ७०९ |
मुनि दीपरत्नसागरजी रचित
[Type text]
मित्तवग्ग मित्रवर्ग:-: :- सुहृत्समूहः। उत्त॰ ३८९ | मित्तवती मित्रवती कायोत्सर्गदृष्टान्ते चम्पायां श्रेष्ठिपुत्र सुदर्शन पत्नी श्राविका । आव० ८०० | मित्तवादी तृतीयोऽकीरियावादी स्था० ४२५| मित्तवाहण - जम्बूद्वीपे आगामिन्यामवसर्पिण्यां प्रथमकुलकरः । स्था• ३९८
मित्तसमाण- मित्रसमानः-सोपचारवचनादिना प्रतीक्षतेः । स्था० २४३ |
मित्तसिरी- मित्रश्रीः- आमशालवने श्रमणोपासिका । उत्तः १५९| मित्रश्रीः- अम्बशालवने श्रमणोपासकः । आव ० ३१४|| मित्रश्रीः- आमलकल्पायां निह्नवप्रतिबोधक श्रावक- विशेषः आव. ३१५१
[98]
मित्ता- मित्राणि सहजातकादीनि । बृह० १३५अ मित्तिज्जमाण- मित्रियमाणाः मित्रं
ममायमस्त्वितीष्यमाणः । उत्तः ३४६ मित्तिया - वत्सगोत्रभेदः । स्था० ३९० | मिती - मैत्री - यत् मैत्रीनिमित्त प्रतिमिच्छन् वन्दते तत्, कृतिकर्मणः त्रयोदशम् दोषः ५४४१ मित्तीभावं मित्रभावं परहितचिन्तालक्षणम्। उत्तः
५८४ |
मित्रद्वेषण्ड- मात्रादीनामल्पापराधेऽपि महादण्डनिवर्त्तनलक्षणः । प्रश्न० १४३ |
मित्रवाचक- क्षमाश्रमणविशेषः। व्यव॰ १००अ। मित्रा - रुधिरगजराज्ञा । प्रश्न० ९० ॥ मिथिला- मिथिला-सूर्यवक्तव्यापुरी । सू० १। मिथिलाज-नकराजधानी प्रश्न. ८५| नगरीविशेषः ।
जम्बू. ५४० |
मिथुन- युग्मम्। प्रश्र्न॰ ६६ ।
मिथ्यादृष्टिः- बालः भग० ६४ | आचा० २८१ । मियंक मृगाइकं मृगचिनं विमानम्। सूर्य २९२श मिय- मृगः हरिणशृगालादिकः । सू० ३१९॥ मृगःआटव्यः। सम॰ ६२| मित्तं वर्णादिनि यतपरिमाणम्, सप्तमसूत्रगुणः । आव ७६७ मित-परिमिताक्षरम् । प्रश्न. १२० मितं-पदपदाक्षरैः नापरिमितमिर्त्यः । स्था० ३९७| मित्तं वर्णादिनियतपरिमाणम्। अनुयो० २६२ मियउत्त- मृगपुत्रः- राजपुत्रविशेषः, दुःखविपाके प्रथममध्य-यनम् । विपा० ३५1
"आगम- सागर-कोषः " (४)