________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
माषतुषादि- श्रमणविशेषः। भग० ८९५
देशविरतः। भग० ८९। साधः। आचा० २९४। मनिः। मास-माषः-पञ्चरक्तिकामानः। उत्त. २९७
आचा० १६३। ब्राह्मणः। आव० १८८1 माहनः-श्रावकः। औषधिविशेषः। प्रज्ञा० ३३| धान्यविशेषः। भग० ८०२। भग० १४११ मा हनं इत्याचष्टे यः परं पति स्वयं माषः-चिलातदे-शनिवासीम्लेच्छविशेषः। प्रज्ञा० १४१ हनननिवृत्तः सन्तिति स माहनो-मूलगुणधरः। स्था० अन्यानि नामानि समयावलिकादीनि असतीति मासः। १०८। माहनं-मा हन-मा विनाशय मानानि वा द्रव्यक्षेत्रा-न्यसतीतिमासः मानासनात् इत्येवंपरुपणाकारिणः। स्था० ५२१। ब्राह्मण:मासः। निशी. १४० अ। पर्वगवनस्पतिविशेषः। प्रज्ञा० संयतासंयतः। सूत्र. १२० ब्राह्मणः-ब्राह्मणविशेषः। ३३। कालमानविशेषः। भग० ८८८ भाषाः। २५७माषो- सूत्र. ३४१ मा वधीइत्येवं रूपं मनोवाक्क्रिया च यस्यासौ दशाधंगुञ्जामानः सुवर्णादि-मयः। निर० २४। माषा। माहनः। उत्त०४४२। माहनः-ब्राह्मणः। उत्त०४१८ मा भग. २९० धान्यविशेषः। दशवै. १९३।
हणति प्रवृत्ति यस्यासौ माहनःमासकप्प- मासकल्पम्। आव० ६३०
नवब्रह्मचर्यगुप्तिगुप्तो ब्रह्मचर्यधार-णाद्वा मासग्ग- मासाग्रः। आव० १७३।
ब्राह्मणः। सूत्र. २६३। ब्राह्मणः। स्था० ५०८। भगवान्। मासपन्नी- मासपन्नीः-वनस्पतिविशेषः। भग० ८०४। आचा. २६९। मा वधीरिति प्रवृत्तिर्यस्य स माहणः । मासपाण्णि- साधारणबादरवनस्पतिविशेषः। प्रज्ञा० ३४१ सूत्र० ५८। ब्राह्मणः-बार्हस्पत्यमतानुसारी परिव्राजकामासयं-जत्थ गिहपती भणति। दशवै.७६ आ।
दिर्वा श्रमणोपासकः। सूत्र०१४। माहणो-ब्रह्मणःमासरासिवण्णाभ- मांसराशिवर्णाभः। जीवा० ३७०| द्विजातिः। सूत्र० ३९३। माहणो-माहनः स माससिंगा- माषफलिका। प्रज्ञा० २६६।
ब्रह्मणचर्योपेतः। सूत्र०४२५। ब्रह्मणःमासा- परिवर्ताजनपदे आर्यक्षेत्रम्। प्रज्ञा०५५ माषाः। ब्रह्मचर्य्याद्यनुष्ठाननिरतः। सूत्र. १४३। माहन:पिण्ड० १६८1 समयविशेषः। स्था० ८६]
परमगीतार्थः श्रावकः। राज० १२८१ मासावल्ली- वल्लीविशेषः। प्रज्ञा० ३२
माहणकुंडग्गाम- सोमिलबम्भणग्गामं। निशी० २९ आ। मासिआ- प्रथमभिक्षुप्रतिमा। सम० २१।
ऋषभदत्तब्राह्मणवास्तव्यं नगरम्। भग०४५६| मासिए-तपविशेषः। आव० ३२७।
ब्रह्मणकुण्ड-ग्रामः- ऋषभदत्तब्राह्मणवास्तव्यं मासिएणंभत्तेणं- मासिकेन भक्तेन-मासोपवासैः। जम्बू. नगरम्। आचा० १७८ ૨૮૦].
माहणवणीमग- पञ्जमो वनीमगः। स्था० ३४१। मासियं-प्रथमाभिक्षुप्रतिमा। ज्ञाता०७२।
माहप्प- माहात्म्यं-महानभावताम्। ज्ञाता०२११। माहण-मा वधीरिति प्रवृत्तिर्येषां ते माहनाः
माहप्पता- महतो अप्पा माहप्पता। प्रभावः। निशी. १। उत्तरगणमूलग-णवन्तः संयतः इत्यर्थः। स्था० ३१२ माहल- चतुरिन्द्रियजीवभेदः। उत्त०६९६) माहनः-ब्राह्मणः। स्था० ३१२। माहनः-ब्राह्मणः। स्था० | माहिद- माहेन्द्रः-सप्तमो मुहूर्त्तनाम। जम्बू० ४९१। ३४२। माहनः-ब्राह्मणः। उत्त० ३०७। मा हनेत्येवं माहिंदः-सप्तमतीर्थकृत्प्रथमभिक्षादाता। सम० १५१| योऽन्यं प्रति वक्ति स्वयं हनननिवृत्तः सन्नसौ माहेन्द्रः-भोगपुरे क्षत्रियः। आव. २२२। माहेन्द्रः-इन्द्रमाहनः, ब्रह्म वा ब्रह्मचर्यं कुशलानुष्ठानं
विशेषः। आव २२५। दवादशमसागरोपमस्थितिको वाऽस्यास्तीति ब्राह्मणः। भग० २२६। मा प्राणिनो जहि- देवः। सम० २२। माहेन्द्रः-चतुर्थदेवलोकवास्तव्यदेवः। व्यापादयेत्येवं प्रवृत्तिः उपदेशो यस्य माहनः
प्रज्ञा०६९। सप्तममुहूर्तनाम। जम्बू०४९। सब्रह्मचारी वा ब्राह्मणः। सूत्र. २९८ मा हन
माहिंदफल-माहेन्द्रफलं-इन्द्रयवः। उत्त० १४२ इत्येवमादिशति स्वयं स्थल
माहिंदरे- अनन्तनाथजिनस्य पूर्वभवनाम। सम० १५१| प्राणातिपातादिनिवृत्तत्वाद्यः स माहनः, अथवा माहिंदवडिंसग- माहेन्द्रावतंसकः-माहेन्द्रलोकस्य मध्येsब्राह्मणो-ब्रह्मचर्यस्य देशतः सद्भावाद ब्राह्मणो- वतंसकः। जीवा० ३९११
मुनि दीपरत्नसागरजी रचित
[95]
"आगम-सागर-कोषः" [४]