Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 72
________________ [Type text] मन्मथजननी जीवा० २५१| मयरंद मकरन्द निर्यासः पुष्परसः। दश- ६४१ मयहर- आभीरः | निशी० १३ अ । महत्तरः । आव० ७३८ । मयहरग महत्तरः अयं च महानयं महान, अनयोरतिशयने महान्। आव० ८४३ | महत्तरः प्रयोजनविशेषः आव-८४४१ आगम - सागर - कोषः ( भाग : - ४) मयहरगागारो- महत्तराकारः-महत्प्रयोजनः । आव ० ८४३ | मयहरिका- महत्तरिका - वृद्धाssर्या । उत्त० ३०१ | मयहरिया महत्तरिका आर्या आक ७०१। महत्तरिका। आव० २६२ प्रवर्तिनी । गच्छा०| मयहरीया महत्तरिका ज्ञाता० १२६| महारिया महत्तरिका। आव ०७१७ मयालि अनुत्तरोपपातिकदशानां प्रथमवर्गस्य द्वितीयमध्ययनम् । अनुत्तः । मयालिःअन्तकृदशानां चतुर्थवर्गस्य द्वितीयमध्ययनम् । अन्त० १४ | मयूरंक- नृपतिविशेषः। निशी० ८७ अ मयूर मयूरः :- लोमपक्षिविशेषः । जीवा० ४११ बहीं जीवा. १८८ मयूरग. मयूरक:-कलापवर्जित प्रश्न. ८ मयूरबंध - बन्धनविशेषः । उत्तः ५३ । बन्धविशेषः । उत्त० ४५६ | मयूरांगचूलिका- मयूरांगमय्यचूलिका आभरणविशेषः । व्यव० २२५ अ । मयूरा लोमपक्षिविशेषः प्रजा० ४९॥ मरक- दुरितविशेषः । भगन्न मरकत- रत्नविशेषः । आव० २५९ | जीवा० २३ ॥ मरगय मरकतः पृथिवीभेदः आचा० २९| प्रज्ञा० २७ मरकतः- मणिभेदः । उत्त० ६८९ । मरच्छा- सनखपदविशेषः । प्रज्ञा० ४५| मरणंत- मरणान्तः- मरणरूपोऽन्तो- विनाशो यस्मात्सः । मरणान्तः-दण्डादिघातः । भग० ७०२ | मरणान्तः-चरमकालः । दशवै० १८८ मरण मियन्ते प्राणिनः पौन पौन्येन यत्र चतुर्गतिसंसारे स मरणः । आक १२८ मरणं शोकायतिरेकेण मरणम्, असंप्राप्तकायस्य दशमो भेदः। दशवें. १९४१ मरणंप्रत्यागरूपम् । प्रज्ञा० ३ | मुनि दीपरत्नसागरजी रचित [72] [Type text] मरणकालं - मरणावसानः कालो यस्य तत् तथा मरणकालः- अवसरो यस्य तत् । उत्त० ६०० | मरणेन वा कालो मरणस्य कालपर्यायत्वान्मरणकालः । भग० ५३३ | मरणभय- सप्तभयस्थानेषु षष्ठः । स्था० ३८९ | प्राणपरित्यागभयं सप्तमभयस्थानम्। आव० ४७२१ 1 मरणाद्भयम् । आव० ३४६ । मरणविभत्ति मरणानि प्राणत्यागलक्षणानि तानि च द्विधा - प्रशस्तान्यप्रशस्तानि च तेषां विभजनंपार्थक्येन स्वरू-पप्रकटनं यस्यां ग्रन्थपद्धतौ सा मरणविभक्तिः । नन्दी० २०५१ मरणासंसप्प ओग मरणाशंसाप्रयोगः आव० ८३९१ मरहट्ठ- महाराष्ट्र:- चिलातदेशवासीम्लेच्छविशेषः । प्रश्न. १४| मराक चतुरिन्द्रियजीवविशेषः । प्रज्ञा० २३॥ मराल - मरालः-गलिः । आव० ७९७ । मराली - मरालिः- म्रियत इव शकटादौ योजिते सति च ददाति लक्षादि लीयते च भुवि पत्तनेनेति, दुष्टाश्र्वो दुष्टगोणो वा उत्त• ४९॥ मरिच तिक्तरसवान्। प्रज्ञा० ४७३॥ मरिय - मरीचिः । आव० ३६० | मरी मरीचिः - इक्ष्वाकुकुलोत्पन्नो भरतसुतः । आव ० १०९ | मरीचिः । आव० १४९ | मरीईसमोप्पणा - मरीचिं समर्पणा - समारचना । जम्बू० २४२ मरीचि- उदात्तवर्णसुकुमारत्वचा युक्ता । जम्बू० ११७ मरीचि- किरणसङ्घातः। सूर्य० ४५ | मरुंडि धाइविशेषः । ज्ञाता० ३७| कोष्ठविशेषः । भग० ४६० मरुमि मरो मरुवालुकानिवहः । उत्तः ४५९ | मरुकः । आव• २६२॥ मरुकः- द्रव्यगर्हायामुदाहरणम् । आव. ४८६। मरूकः-ब्राह्मणः । आव० ५६१ | बम्भण्डः । ओघ० २०४ | मरुअ- मरुतः देवाव्यन्तरादयः। जम्बू॰ १९६। मस्अरायवसभकप्पे मरुतो देवा व्यन्तरादयस्तेषा राजान: सन्निहितादय इन्द्रास्तेषां मध्ये वृषभामुख्याः सौधर्मेन्द्रादयस्तत्कल्प-तत्सदृशः । जम्बू० १९६| "आगम- सागर-कोषः " (४)

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246