________________
[Type text]
मन्मथजननी जीवा० २५१|
मयरंद मकरन्द निर्यासः पुष्परसः। दश- ६४१ मयहर- आभीरः | निशी० १३ अ । महत्तरः । आव० ७३८ । मयहरग महत्तरः अयं च महानयं महान,
अनयोरतिशयने महान्। आव० ८४३ | महत्तरः
प्रयोजनविशेषः आव-८४४१
आगम - सागर - कोषः ( भाग : - ४)
मयहरगागारो- महत्तराकारः-महत्प्रयोजनः । आव ० ८४३ | मयहरिका- महत्तरिका - वृद्धाssर्या । उत्त० ३०१ |
मयहरिया महत्तरिका आर्या आक ७०१। महत्तरिका। आव० २६२ प्रवर्तिनी । गच्छा०|
मयहरीया महत्तरिका ज्ञाता० १२६| महारिया महत्तरिका। आव ०७१७ मयालि अनुत्तरोपपातिकदशानां प्रथमवर्गस्य द्वितीयमध्ययनम् । अनुत्तः । मयालिःअन्तकृदशानां चतुर्थवर्गस्य द्वितीयमध्ययनम् ।
अन्त० १४ |
मयूरंक- नृपतिविशेषः। निशी० ८७ अ
मयूर मयूरः :- लोमपक्षिविशेषः । जीवा० ४११ बहीं जीवा.
१८८
मयूरग. मयूरक:-कलापवर्जित प्रश्न. ८
मयूरबंध - बन्धनविशेषः । उत्तः ५३ । बन्धविशेषः । उत्त०
४५६ |
मयूरांगचूलिका- मयूरांगमय्यचूलिका आभरणविशेषः ।
व्यव० २२५ अ ।
मयूरा लोमपक्षिविशेषः प्रजा० ४९॥
मरक- दुरितविशेषः । भगन्न
मरकत- रत्नविशेषः । आव० २५९ | जीवा० २३ ॥ मरगय मरकतः पृथिवीभेदः आचा० २९| प्रज्ञा० २७ मरकतः- मणिभेदः । उत्त० ६८९ । मरच्छा- सनखपदविशेषः । प्रज्ञा० ४५|
मरणंत- मरणान्तः- मरणरूपोऽन्तो- विनाशो यस्मात्सः । मरणान्तः-दण्डादिघातः । भग० ७०२ | मरणान्तः-चरमकालः । दशवै० १८८
मरण मियन्ते प्राणिनः पौन पौन्येन यत्र चतुर्गतिसंसारे स मरणः । आक १२८ मरणं शोकायतिरेकेण मरणम्, असंप्राप्तकायस्य दशमो भेदः। दशवें. १९४१ मरणंप्रत्यागरूपम् । प्रज्ञा० ३ |
मुनि दीपरत्नसागरजी रचित
[72]
[Type text]
मरणकालं - मरणावसानः कालो यस्य तत् तथा मरणकालः- अवसरो यस्य तत् । उत्त० ६०० | मरणेन वा कालो मरणस्य कालपर्यायत्वान्मरणकालः । भग० ५३३ | मरणभय- सप्तभयस्थानेषु षष्ठः । स्था० ३८९ | प्राणपरित्यागभयं सप्तमभयस्थानम्। आव० ४७२१
1
मरणाद्भयम् । आव० ३४६ ।
मरणविभत्ति मरणानि प्राणत्यागलक्षणानि तानि च
द्विधा - प्रशस्तान्यप्रशस्तानि च तेषां विभजनंपार्थक्येन स्वरू-पप्रकटनं यस्यां ग्रन्थपद्धतौ सा मरणविभक्तिः । नन्दी० २०५१
मरणासंसप्प ओग मरणाशंसाप्रयोगः आव० ८३९१
मरहट्ठ- महाराष्ट्र:- चिलातदेशवासीम्लेच्छविशेषः । प्रश्न. १४|
मराक चतुरिन्द्रियजीवविशेषः । प्रज्ञा० २३॥ मराल - मरालः-गलिः । आव० ७९७ ।
मराली - मरालिः- म्रियत इव शकटादौ योजिते सति च ददाति लक्षादि लीयते च भुवि पत्तनेनेति, दुष्टाश्र्वो दुष्टगोणो वा उत्त• ४९॥
मरिच तिक्तरसवान्। प्रज्ञा० ४७३॥
मरिय - मरीचिः । आव० ३६० |
मरी मरीचिः - इक्ष्वाकुकुलोत्पन्नो भरतसुतः । आव ० १०९ | मरीचिः । आव० १४९ |
मरीईसमोप्पणा - मरीचिं समर्पणा - समारचना । जम्बू०
२४२
मरीचि- उदात्तवर्णसुकुमारत्वचा युक्ता । जम्बू० ११७ मरीचि- किरणसङ्घातः। सूर्य० ४५ |
मरुंडि धाइविशेषः । ज्ञाता० ३७| कोष्ठविशेषः । भग०
४६०
मरुमि मरो मरुवालुकानिवहः । उत्तः ४५९ | मरुकः । आव• २६२॥ मरुकः- द्रव्यगर्हायामुदाहरणम् । आव. ४८६। मरूकः-ब्राह्मणः । आव० ५६१ | बम्भण्डः । ओघ० २०४ |
मरुअ- मरुतः देवाव्यन्तरादयः। जम्बू॰ १९६। मस्अरायवसभकप्पे मरुतो देवा व्यन्तरादयस्तेषा राजान: सन्निहितादय इन्द्रास्तेषां मध्ये वृषभामुख्याः सौधर्मेन्द्रादयस्तत्कल्प-तत्सदृशः । जम्बू०
१९६|
"आगम- सागर-कोषः " (४)