________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
७०
मरुग-मरुकः-चिलातदेशवासीम्लेच्छः। प्रश्न. १४॥ मरुयवसभकप्प- मरुवृषभकल्पः-देवनाथभूतः। ब्राहमणः। आव. २७३। मरुकः-धिग्वर्णः। दशवै. २५९। मरुतवृषभ-कल्पा वा-मरुद्देशोत्पन्नगवयभूतः। प्रश्न मरुगिणि- ब्राह्मणी। आव० ५५ मरुत- किंपुरुषभेदविशेषः। प्रज्ञा० ७०| मरुकः-ब्राह्मणः। | मरुया- वनस्पतिविशेषः। भग० ८०२। उत्त० २२५
मरु- मरु:- निर्जलदेशावयवविशेषः स्थल इति। औप०८८1 मरुतेल्ल- मरुदेशीयपर्वतोत्पन्नं तैलं मरुतैलम्। बृह. मर्कटक- वानरः। नन्दी०१५० २०९।
मर्कटवर्ण- इषत्कृष्णवर्णः। जीवा० २७१। मरुत्-अग्नेः संज्ञान्तरम्। आव० १३५१
मर्कटस्थानीय- उभयोः पार्श्वयोरस्थिः । सम० १४९। मरुदेव- मरुदेवः त्रयोदशम कुलकरनाम। जम्बू. १३२॥ मर्जिका- रसालू। सूर्य. २९३। षष्ठः कुलकरः। आव० १११। सम० १५३। षष्ठः मईलः- उपर्यधश्च समो मृदङ्गविशेषः। जीवा० १०५१ कुलकरः। सम० १५०| स्था० ३९८१
मर्यादा- आचारः। स्था० ५१११ मरुदेवा-अन्तकृद्दशानां सप्तमवर्गस्याष्टममध्ययनम्। मल- उव्वट्टितो फिट्टति। निशी० १०८ आ। मलःअन्त० २५। नाभिकुलकरस्य पत्नी। जम्बू. १३५१ पूर्वबन्धं, निकाचितं, साम्परायिकं वा कर्म। आव० ५०७) मरुदेवा-यावत्सिद्धभावं वनस्पतौ दृष्टान्तः। आव० मलः-मलवदत्यन्तमात्मनि लीनतया मलः- अष्टप्रकारं ३७९। आराध-नाविषये ऋषभदेवमाता,
कम। मलाश्रयत्त्वात् औदारिक शरीरं मलः। उत्त० अस्यामवसर्पिण्यां प्रथमः सिद्धः। आव०७२४॥
२१८ मलः-बद्धावस्थं रजः। औप. ५६। मल:देशविरत्यस्पृष्टौ दृष्टान्तः। आव० ३६३।
कक्खडीभूतः। प्रश्न० १३७। मलः-स्वेदवारिसम्पर्कात् मरुदेवि- मरुदेवी-ऋषभदेवमाता। आव० १६०
कठिनीभूतं रजः। आव०६५८ अष्टप्रकारं कर्म। उत्त. मरुदेवी-सप्तमकुलकरभार्या। स्था० ३९८1 गृहलिङ्गसि- | २१८। मलः- कठिनीभूत रजः। भग० ३७) द्धत्वे दृष्टान्तः। उत्त०६७८ नाभिकलकरपत्नी। प्रज्ञा० स्वेदवारिसंपर्कात्कठिनीभूतं रजो मलः, १०९। सम० १५०| एकभवसिद्धत्वे दृष्टान्तः। आव. अष्टादशमपरीषहः। आव०६५७। निधत्तनिका३६२। मरुदेवी-सप्तमकुलकरपत्नी। आव० ११२ अप्र- चितावस्थाम्। व्यव० २५५ मादवतामपूर्वधराणामपि शुक्लध्यानोत्पत्तिः। आव. मलइ-मर्दयति। आव० २१७ ६०३। सम्यग्ज्ञानात् मुक्तेदृष्टान्तः। उत्त० ६८५ मलए- मलयं-मलयविषयम्, विकलेन्द्रियनिष्पन्नं अत्यन्तस्थावरा सिद्धा। उत्त. २०४। सर्वसंवरक्रियाया वस्त्रम्। स्था० ३३८। देशविदेशः तत्र भवम्। बृह. २०१ अभावे दृष्टान्तः। उत्त०७०
अ। मलयः-मलयोद्भवं श्रीखण्डम्। जीवा. २६४| मलयःमरुदवृषभकल्पा- देवराजोपमाः अभ्यधिकं शेषराजेभ्यः चन्दनोत्पत्तिखानिभूतः पर्वतः। जम्बू०४१२। राज-तेजोलक्ष्म्या दीप्यमानाः। सम० १५८
मलण- मर्दनम्। बृह. २९१ आ। मलनं-मर्दनम्। प्रश्न मरुप्पवाय-निर्जलदेशप्रपातम्। ज्ञाता० २०२।
१४| मलनं व्रणस्य। आव०७४६) मरुबक- गन्धद्रव्यविशेषः। जीवा० १९१|
मलना- ओहावणा। ओघ० ९३ मरुय- मरुतः-लोकान्तिकदेवविशेषः। स्था०६२। मरुकः- मलय- मलयं-मलयजसूत्रोत्पन्नम्। आव० ३९४। मलयप्रश्न. १६श म्लेच्छविशेषः। प्रज्ञा० ५५
देशोत्पन्नं (पतङ्गकीटजम)। अन्यो० ३५ विन्ध्यः । मरुयग- वलयविशेषः। प्रज्ञा० ३३। मरुबकः-पत्रजातिवि- स्था० ४६२। मलयः-चिलातदेशनिवासीम्लेच्छविशेषः। शेषः। ज्ञाता० १२५। मरुकः-साहचर्ये गृहीते शुद्धे च काले प्रश्न. १४। मलयोद्भवं-श्रीखण्डम्। जम्बू०५९। मलयःप्रस्थापनवेलायां दृष्टान्तः। आव० ७४५)
पर्वत-विशेषः। जम्बू०७५। जनपदविशेषः। भग०६८० मरुयगपुड- पुष्पजातिविशेषः। ज्ञाता० २३२।
मलयदेशोत्पन्नः वस्त्रविशेषः। ज्ञाता०२८९। मलयंमरुयपक्क-मरुतपक्वं-वायपक्वम्। विपा०८०|
श्रीख-ण्डम्। जीवा० २४४१ भग०४७७। ग्रामविशेषः।
मुनि दीपरत्नसागरजी रचित
[73]
"आगम-सागर-कोषः" [४]