Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
महामाहण- मा हन्मि - न हन्मीत्यर्थः, आत्मना वा हनननिवृतः परं प्रतिमा हन' इत्येवमाचष्टे यः स माहनः महान्माहनो महामाहनः । उपा० ४०| श्रमणस्य भगवतो महावीरस्य गोशालककथितोपमा । उपा० ४५॥ महामुणि महामुनिः प्रशस्यतपस्वी । उत्तः ३६९ | महामेह - महान् मेघो दशवर्षसहस्रावधि एकेन वर्षणेन भूमेर्भावुकत्वात् महाभेघः । जम्बू. १७३१ महामोह- अङ्गनाभिष्वङ्गःमहामोहकारणत्वान्महामोहः । आचा० १२८ महायसा महायशाः विख्यातसद्गुणः । दशकै २४९ ॥ महायशः- बृहत्प्रख्यातिः । भग०८६।
महायुद्ध- महायुद्धं व्यवस्थाविहीनमहारणः । भग. १९८
महारंभा- महारम्भः
आगम-सागर- कोषः ( भाग : - ४ )
पञ्चेन्द्रियादिव्यपरोपणप्रधानकार्यकारिणः
कुटुम्बिनः । स्था० १२६ ।
महारयण- महारत्नं वज्रम् । सम० १५७। महारयणविहाडगा - महारत्नं वज्रं तस्य महाप्राणतया विघटका अड्गुष्ठतर्जीनीभ्यां चूर्णका महार्नविघटकाः, वज्रं हि अधिकरण्यां धृत्वा अयोधनेनाऽऽस्फोट्यते न च भिद्यते तावेव भिनत्तीति दुर्मेदं तदिति, अथवा महती या रचना सागरशकटव्यूहादिना प्रकारेण सिसङ्ग्रामयिषोर्महासैन्यस्य रणरङ्गरसिकतया महाबलतया च विघटयन्ति वियोजयन्ति ये ते महारचनाविघटकाः । सम० १५७ ।
महारन्नः- लोकपालः। स्था० ४८३ । लोकपालस्याग्रभूताः
प्रधानाः । स्था० २०५|
महाराजिक लोकप्रसिद्धम् तृतीयाधर्मद्वारस्य चतुर्दशनाम प्रश्न. १८त
महाराय - लोकपालः । भग० ५२० | लोकपालः । निर० २६ | महारायत्त महाराजत्वं लोकपालत्वम्। सम० ८६| महारायवास- महान् - रागो-लौल्यं यत्र स चासौ वासश्च महा-रागवास: गृहवासः, यद्वा महान् अराग:- अलौल्यं यत्र स चासौ वासश्चेति । जम्बू० १४१ ।
महाराया- महाराजः आव० ११८ | महाराष्ट्र :- अधोऽवनि । पिण्ड० १६७ |
महारिट्ठ न्यायाधिपतिः । स्था. ४०६। महारिह महम् उत्सवं क्षणमर्हतीति महार्हाणि । राज०
मुनि दीपरत्नसागरजी रचित
[83]
[Type text]
४८1
महारुक्ख महावृक्षं मधुकादिकम्। जीवा० १३६ ॥ महारुधिरनिवडण महारुधिरेनिपतनम्। भग० १९७ महारुधिराणि- छत्रपत्त्यादिसक्तरुधिराणि जम्बू. १२५1 महारोरुए- महारौरवः तमापृथिव्यां चतुर्थो महानिरयः ।
प्रज्ञा० ८३ |
महारोहिणी - महारोहिणी-विद्याविशेषः । आव० ६८६ । महार्थ महार्थत्व बृहदभिधेयता सम० ६३ ॥ महार्थकर्मप्रवादपूर्व- पूर्वविशेषः । उत्त० ९३ । महालओ - महानालयोऽस्येति महालयः सर्वत्रानिवारितत्वात् आव० ५६७।
-
महालय- महालयः- महाकायः । सूत्र० ३७४ | महालय :महात्यः । उत्तः ४६१ महाश्रये वक्षःस्थलादिप्रमाणः । आचा० ३८१|
महालयसव्वतोभद्द- महालयसर्वतोभद्रं तपोविशेषः ।
अन्त० ३०|
महालयाइं - महालयाणि अतिशयमहान्ति, महान् वा लयः कर्मश्लेषो येषु तानि । उत्तः १९०१
महालिज्जइ- महापिडहम्। जीवा० ३०६ | महालिया विस्तीर्णा । सूत्र० ३२५ महालोहिअक्खो महिषानिकाधिपतिः । स्था० ३०२१ महावच्छ महावत्सा विजयः । जम्बू• ३५२ महावज्जा महावर्ज्या बृह० ९३ अ महावप्पे महावप्रो विजयः । जम्बू. ३५७| महावाय महावातः उद्दण्डवातः । ज्ञाता० १७१ |
महावासतरा- अवकाशो-बहूनां विवक्षितद्रव्याणामवस्थान योग्यं क्षेत्रं महानवकाशो येषु ते महावकाशाः अतिशयेन महावकाशा महावकाशतराः । भग० ६०५|
महाविजय- देवलोकः । आचा० ४२१ | महाविजया खाद्याविशेषः जीवा० २७८१ जम्बू. १९८८ महाविज्जा- महावैद्याः केवलिचतुर्दशपूर्ववित्प्रभृतिः। आव० ५६८| महाविद्या-महापुरुषदत्तादिरूपा। आव ०
४११।
महाविदेह महाविदेहनामवर्ष चतुर्थ वर्षम्। जम्बू. ३१०१ महाविदेहः कर्मभूमिविशेषः । प्रज्ञा० १५१ महाविदेहःमहाबलराजधानी वैरजड़गराजधानी च। आव० ११५
*आगम - सागर- कोष" (४)

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246