________________
[Type text]
महामाहण- मा हन्मि - न हन्मीत्यर्थः, आत्मना वा हनननिवृतः परं प्रतिमा हन' इत्येवमाचष्टे यः स माहनः महान्माहनो महामाहनः । उपा० ४०| श्रमणस्य भगवतो महावीरस्य गोशालककथितोपमा । उपा० ४५॥ महामुणि महामुनिः प्रशस्यतपस्वी । उत्तः ३६९ | महामेह - महान् मेघो दशवर्षसहस्रावधि एकेन वर्षणेन भूमेर्भावुकत्वात् महाभेघः । जम्बू. १७३१ महामोह- अङ्गनाभिष्वङ्गःमहामोहकारणत्वान्महामोहः । आचा० १२८ महायसा महायशाः विख्यातसद्गुणः । दशकै २४९ ॥ महायशः- बृहत्प्रख्यातिः । भग०८६।
महायुद्ध- महायुद्धं व्यवस्थाविहीनमहारणः । भग. १९८
महारंभा- महारम्भः
आगम-सागर- कोषः ( भाग : - ४ )
पञ्चेन्द्रियादिव्यपरोपणप्रधानकार्यकारिणः
कुटुम्बिनः । स्था० १२६ ।
महारयण- महारत्नं वज्रम् । सम० १५७। महारयणविहाडगा - महारत्नं वज्रं तस्य महाप्राणतया विघटका अड्गुष्ठतर्जीनीभ्यां चूर्णका महार्नविघटकाः, वज्रं हि अधिकरण्यां धृत्वा अयोधनेनाऽऽस्फोट्यते न च भिद्यते तावेव भिनत्तीति दुर्मेदं तदिति, अथवा महती या रचना सागरशकटव्यूहादिना प्रकारेण सिसङ्ग्रामयिषोर्महासैन्यस्य रणरङ्गरसिकतया महाबलतया च विघटयन्ति वियोजयन्ति ये ते महारचनाविघटकाः । सम० १५७ ।
महारन्नः- लोकपालः। स्था० ४८३ । लोकपालस्याग्रभूताः
प्रधानाः । स्था० २०५|
महाराजिक लोकप्रसिद्धम् तृतीयाधर्मद्वारस्य चतुर्दशनाम प्रश्न. १८त
महाराय - लोकपालः । भग० ५२० | लोकपालः । निर० २६ | महारायत्त महाराजत्वं लोकपालत्वम्। सम० ८६| महारायवास- महान् - रागो-लौल्यं यत्र स चासौ वासश्च महा-रागवास: गृहवासः, यद्वा महान् अराग:- अलौल्यं यत्र स चासौ वासश्चेति । जम्बू० १४१ ।
महाराया- महाराजः आव० ११८ | महाराष्ट्र :- अधोऽवनि । पिण्ड० १६७ |
महारिट्ठ न्यायाधिपतिः । स्था. ४०६। महारिह महम् उत्सवं क्षणमर्हतीति महार्हाणि । राज०
मुनि दीपरत्नसागरजी रचित
[83]
[Type text]
४८1
महारुक्ख महावृक्षं मधुकादिकम्। जीवा० १३६ ॥ महारुधिरनिवडण महारुधिरेनिपतनम्। भग० १९७ महारुधिराणि- छत्रपत्त्यादिसक्तरुधिराणि जम्बू. १२५1 महारोरुए- महारौरवः तमापृथिव्यां चतुर्थो महानिरयः ।
प्रज्ञा० ८३ |
महारोहिणी - महारोहिणी-विद्याविशेषः । आव० ६८६ । महार्थ महार्थत्व बृहदभिधेयता सम० ६३ ॥ महार्थकर्मप्रवादपूर्व- पूर्वविशेषः । उत्त० ९३ । महालओ - महानालयोऽस्येति महालयः सर्वत्रानिवारितत्वात् आव० ५६७।
-
महालय- महालयः- महाकायः । सूत्र० ३७४ | महालय :महात्यः । उत्तः ४६१ महाश्रये वक्षःस्थलादिप्रमाणः । आचा० ३८१|
महालयसव्वतोभद्द- महालयसर्वतोभद्रं तपोविशेषः ।
अन्त० ३०|
महालयाइं - महालयाणि अतिशयमहान्ति, महान् वा लयः कर्मश्लेषो येषु तानि । उत्तः १९०१
महालिज्जइ- महापिडहम्। जीवा० ३०६ | महालिया विस्तीर्णा । सूत्र० ३२५ महालोहिअक्खो महिषानिकाधिपतिः । स्था० ३०२१ महावच्छ महावत्सा विजयः । जम्बू• ३५२ महावज्जा महावर्ज्या बृह० ९३ अ महावप्पे महावप्रो विजयः । जम्बू. ३५७| महावाय महावातः उद्दण्डवातः । ज्ञाता० १७१ |
महावासतरा- अवकाशो-बहूनां विवक्षितद्रव्याणामवस्थान योग्यं क्षेत्रं महानवकाशो येषु ते महावकाशाः अतिशयेन महावकाशा महावकाशतराः । भग० ६०५|
महाविजय- देवलोकः । आचा० ४२१ | महाविजया खाद्याविशेषः जीवा० २७८१ जम्बू. १९८८ महाविज्जा- महावैद्याः केवलिचतुर्दशपूर्ववित्प्रभृतिः। आव० ५६८| महाविद्या-महापुरुषदत्तादिरूपा। आव ०
४११।
महाविदेह महाविदेहनामवर्ष चतुर्थ वर्षम्। जम्बू. ३१०१ महाविदेहः कर्मभूमिविशेषः । प्रज्ञा० १५१ महाविदेहःमहाबलराजधानी वैरजड़गराजधानी च। आव० ११५
*आगम - सागर- कोष" (४)