________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
ज्ञाता० २२७। जम्बूविदेहः। ज्ञाता०१२११ वर्षक्षेत्रम। चक्रादि व्यूहरचनोपे-ततया सव्यवस्था महारणाः। ज्ञाता०७६, १६६, २५३।।
जम्बू० १२६| महाविदेहा-महान्-अतिशयेन विकृष्टो-गरीयान देहः- महासंयुग- महासङ्ग्रामः। भग० २२५। शरीर-माभोगः इति यावत् येषां ते महाविदेहाः, अथवा | महासउणि-महाशनिः-कृष्णपितृवैरिणी महान्-अतिशयेन विकृष्टः-गरीयान् देहः-शरीरं-कलेवरं विद्याधरयोषितः विकृर्वितगन्त्रीरूपा। प्रश्न० ७५ येषां ते महाविदेहाः। जम्बू० ३१२
महासक्ख- आशुगमनादश्वो-मनः अक्षाणि-इन्द्रियाणि महाविस- महाविषं-जम्बूद्धीपप्रमाणस्यापि देहस्य
अश्वा-क्षाणिमहान्ति च तानि यस्यासौमहाश्वाक्षः। व्यापन-समर्थम्। भग०६७२। महत्
जीवा. १०९। महाश्वाक्षः-स्फीतमनाःजम्बूदवीपप्रमाणशरीरस्यापि विषतयाऽऽभावनात्। स्फूर्तिमच्चक्षुरादीन्द्रियश्च। प्रज्ञा० ६०० ज्ञाता० १६२। महाविषः। उत्त० २१३।
महासक्खा- महाश्वाक्षाः-आशगमनादश्वो-मनःअक्षाणिमहाविसा-महाविषा प्रधानविषयक्ता। आव. १६६। इन्द्रियाणि स्वस्वविषयव्यापकत्वात् अश्वश्च अक्षाणि महाविस्संद-महाविष्यन्दम्। आव० ५११।
चेत्यश्वाक्षाणि महान्त्यश्वक्षाणि येषां ते महाश्वाक्षाः। महावीर- वीर सूर-वीर-विक्रान्तावी' तिवचनात्
प्रज्ञा०८८५ रिपुनिराक-रणतो विक्रान्तः, स च चक्रवर्त्यादिरपि महासग्ग- महास्वर्गः। भग० २२० स्यादतो विशेष्यतेम-हांश्चासौ ।
महासड्ढी- महाश्रद्धी-महती चाऽसौ श्रद्धा च महाश्रद्धा सा दुर्जयान्तररिपुतिरस्करणाद्वीरश्चेति महावीरः। भग० | विद्यते भोगेषु तदुपायेष् वा यस्य स तथा। आचा. ७ आवश्यके वर्णीतः। ज्ञाता०१२९। बृह. २५७ आ। १३९। ब्राह्मणचेटकप्रश्नोत्तरदाता। आव०६६। निशी. १४५ | महासत्ता- सर्वत्र सदित्येवमनुगताकारावबोधहेतुभूता। अ। भगवान्। बृह. १६६ अ। महावीरः-कर्मदार
स्था० ३९१ णसहिष्णुः। सूत्र० २५६। श्रीमान् महाराजः। भग० १। महासत्थ- महाशस्त्रं-नागबाणादि। जम्बू. १२५ द्वितीयोऽमुक्तरूपे दृष्टान्तः। स्था० २८४।
महासत्थनिवडण- महाशस्त्रनिपतनं महाविहि- महावीथिः-सम्यग्दर्शनादिरूपः मोक्षमार्गः। । महायुद्धादिकार्यभूतम्। भग० १९८१ महावेगा-भूतभेदविशेषः। प्रज्ञा० ७०| महोरगभेदविशेषः। | महासत्थनिपतण- महाशस्त्रनिपतनं-यन्नागबाणादीनां प्रज्ञा०७०
दिव्या-स्त्राणां प्रक्षेपणम्। जीवा. २८३। महावेज्ज-अष्टांगायुर्वेदरूपं वैदयशास्त्रं चक्रे तच्च | महासत्थवाहे- श्रमणस्य भगवतो महावीरस्य यथाम्नायां येनाधीतं स महावैद्यः। बृह० १६० अ। गोशालककृतो-पमा। उपा०४५ जोगी धणंतरी तेण विभंगणाणेण दई रोगसंभवं महासद्दियं- वक्खरियं दाणसंगहियं काउं महाजणमज्झे वेज्जसत्थयं कयं तं अधीयं जेण जहुत्तं सो
बोल्लवेति महासद्दियं| निशी. २०अ। महाविज्जो। निशी० १३९ अ।
महासन्नाह- बृहत्पुरुषाणामपि बहूनां यः सन्नाहः। जीवा० महाशिलाकंटकं-कोणिकपक्षे अमरकृतो प्रथमो संग्रामः। २८३ व्यव० ४२६ ।
महासमरसंघाओ- महासमरसंघातः-महायुद्धसमूहः। आव० महाशिलाकापल्य- जम्बूद्वीपप्रमाणो चर्थःपल्यः।।
७११| अनुयो० २३७
महासय- उपाशकदशायामष्टममध्ययनम्। उपा० १। महासंगाम- महासंग्रामः-चेटिककौणिकवत् घौरसङ्ग्रामः। | राजगृहे गाथापतिः। उपा० ४८१ जीवा० २८३। महासङ्ग्रामः-सव्यवस्थचक्रादिव्यूहरचनो- | महासागर- महासागरः-स्वयम्भूरमणः। आव० ५६७। पेतमहारणः महाशस्त्रनिपातनादयस्तु त्रयो
महासामाण-सहस्रारकल्पे देवविमानविशेषः। सम० ३३ महायुद्धादिकार्यभूताः। भग० १९८१ महासङ्ग्रामाः- | महाशुक्रकल्पे विमानम्। भग०७०६)
मुनि दीपरत्नसागरजी रचित
[84]
"आगम-सागर-कोषः" [४]