________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
उत्त०४४५ महाप्राणं-ध्यानविशेषः। आव०६९७५ महाबाहू- चचुर्थो बलदेवः। सम० १५४१ महापाणादी-महाप्राणादिध्यानः। व्यव० १७६)
महाबीर्य- महाबीजम्। ओघ० ९७। महापान- पीबतीति वा मितोतीति वेति वावपि महाबोहित्थ- महोतम्। आव० ६०२। शब्दावेताववि-रद्धो तत्त्वत एकार्थावित्यर्थः। व्यव. महाभद्द-महाशुक्रकल्पे देवविमानविशेषः। सम० ३२ १७७ ।
महाभद्दा- तृतीया प्रतिमा। स्था० २९२। अहोरात्रदवयमाना महापाली- सागरोपमप्रमाणा। उत्त०४४५)
महाभद्रप्रतिमा। ओघ. ३०| महाभद्दा-प्रतिमाविशेषः। महापिउए- महापिता-पितुयेष्ठभ्राता। विपा. १७
आव. २१५ महाभद्रा-प्रतिमाविशेषः। स्था०६५ महापीठ- महापीठः-वज्रसेनधारिण्योः पुत्रः। आव० ११७५ अहोरात्रप्रमाणा कायोत्सर्गरूपा। स्था० १९५५ महापुंख- लान्तककल्पे देवविमानविशेषः। सम० २२ महाभयंकर- अतिभयकारी। ज्ञाता०६३। महापंड- लान्तककल्पे देवविमानविशेषः। सम० २२ महाभाए- महाभागः-महानुभागः। सूत्र. २८६) महापुंडरीए- महापुण्डरीको द्रहः। जम्बू. ३८०। जलरू- महाभिसेओ-महंततरो अभिसेओ। निशी. २७५अ। हविशेषः। प्रज्ञा० ३३
महाभीमा- राक्षसभेदविशेषः। प्रज्ञा० ७०। महापुर-नगरं-बलराजधानी। विपा० ९५ वासुपूज्यस्य महाभीमे- किम्पुरिषस्य द्वितीय इन्द्रः। भग० ८५) प्रथमपारणकस्थानम्। आव० १४६|
अष्टमः प्रतिवासुदेवः। सम० १५४१ महाभीमःमहापुरा- महापुरी-राजपूः। जम्बू. ३५७। स्था० ८० उत्तरनिकाये चतुर्थो व्यन्तरेन्द्रः। भग० १५८ महापुरिस- महापुरुषाः छत्रपत्यादयः। जम्बू. १२५/ महाभीमः-राक्षसेन्द्रः। जीवा० १७४। किंपरिषेन्द्रः। स्था० ८५। महापुरुषः-उत्तरनिकाये षष्ठो | महाभीमसेण- जम्बूद्वीपे भरतक्षेत्रे अतीतायामवसर्पिण्यां व्यन्तरेन्द्रः। भग० १५८१ महापुरुषः-किंपुरुषेन्द्रः। जीवा० सप्तमः कुलकरः। सम० १५०। स्था० ५१८५ १७४। महापुरुषः-जात्यायुत्तमः। प्रश्न. १३३| महाभैरव- महाभैरवम्। आव० २२७) महापुरुषदत्ता- महाविद्या। आव० ४११।
महाभोगा- महानदीविशेषः। स्था० ४४७। महापुरुषाः-किंपुरुषभेदविशेषः। प्रज्ञा० ७०|
महामंडलिए- महामण्डलिकः-अनेकदेशाधिपतिरल्पर्द्धिकः महापोंडरीय- महापोण्डरीकः-रुक्मिण्यां ह्रदः। स्था०७३। जीवा०४०। महामण्डलिकः-अनेकदेशाधिपतिः। प्रज्ञा० सहस्रारकल्पे देवविमानविशेषः। सम० ३३१
४७) महापोय- महापोतं महाबोहित्थम्। आव०६०२ | महामंति- महामन्त्री-मन्त्रिमण्डलप्रधानः। भग० ३१८१ महाप्पा- महात्मा-उदात्तस्वभावः। जम्बू. २१८।
महामन्त्रीः-मन्त्रिमण्डलप्रधानः। जम्बू. १९० महाबल-निष्क्रमणे भगवत्यागतं दाहरणम्। अन्त०१९ | महामटुं- मकारस्यालाक्षणिकत्वात्महानर्थः-प्रयोजनं गुणसमृद्धनगरे राजा। पिण्ड० ४७। महाबलः-सम्यग्दृष्टौ | मुक्ति-रूपमस्येति महार्थः। उत्त०५२७५ साकेतनरेशः। आव ७०६| षष्ठो बलदेवः। सम.१५४१ महामणुस्सत्तण- महामन्ष्यत्वम्। आव० ३९९। जम्बूद्वीपे ऐरवतवर्षे आगमिण्यामुत्सर्पिण्यां महामण्डलीक-महाराजा। आव०८४० त्रयोविंशतितम-तीर्थकरः। सम० १५४। महाबलकुमारः- । महामन्त्री-मन्त्रिमण्डलप्रधानः। भग०४६४। राज० १२१| भगवतिगतोऽति-देशः। अन्त० । महाबलः
महामह- इंदमहादि। निशी. १९७ आ। शतबलराजपुत्रः। आव० ११६। निरयावल्याः पञ्चमवर्गे महामाउया- महामाता-पितुयेष्ठभ्रातृजाया, भातुर्येष्ठाः निषढाध्ययने दृष्टान्तः। निर० ३९। भगवत्यामभिहित सपत्नी वा। विपा. १७ दृष्टान्तः। ज्ञाता०१२९| निशी. १७६ आ।
महामाठर-स्थानिकाधिपतिः। स्था० ३०३ सर्वकार्येष्वापृच्छनीयः। निशी. १९५आ।
महामाणस- चतुरशिति महाकल्पशतसहस्रः। भग०६७४। पर्वतायुपाटनसामोपेतत्वात् महाबलः। ज्ञाता० ३४। | महामात्र- हस्तिव्यावृत्तः। औप०६२। महाबलग- महाबलः। आव०७११|
| महामात्रा- हस्त्यारोहा। विपा० ४६।
मुनि दीपरत्नसागरजी रचित
[82]
"आगम-सागर-कोषः" [४]