Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 56
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] १६६| मंडलं भवति अन्तरा चत्त्वारः पादास्तत् मंडलम्। | मंडलिए- माण्डलिकः-सामान्यराजाऽल्पर्धिकः। जीवा. व्यव० ४६ आ। बृह० १५७। मण्डलं -मार्गम्। स्था० ५२५ । ३९। वसुप्रभृतिः। जीवा० १२९। विषयः। ब्रह. १४९ आ। विसयखंड, गोवग्गो। निशी. मंडलिओ- माण्डलिकः। आव० १२०, २३८1 १३७ अ। मण्डलः-मण्डलो-विष्कम्भः। सूर्य. १४१५ मंडलिगराइणिओ- माण्डलिकरात्निकः। आव० ८६० मण्डलं-आकारवल करवाटके प्रविष्टस्यैकस्य मल्लस्य मंडलिण- कुत्सगोत्रे भेदः। स्था० २९० लभ्यं भूखण्ड तत्। पिण्ड० १२९| मंडलिबंध- मण्डलीबन्धः-नास्मात् प्रदेशाद् मंडलओ- मण्डलकः-द्वादशकर्ममाषकनिष्पन्नः। गन्तव्यमिति। आव. ११४१ अनुयो० १५५ मंडलिय- माण्डलिकः, सामान्यराजाऽल्पर्धिकः। प्रज्ञा० मंडलखेत्त- मण्डलक्षेत्र-सूर्यमण्डलैः सर्वाभ्यन्तरादिभि- | ४७ माण्डलिकः-महाराजः। प्रश्न. ९६| सर्वबाह्यपर्यवसानैर्व्याप्तमाकारम्। जम्बू. ४३५ मण्ड- | मंडलियवाय-मण्डीलकावातः-मण्डलिकाभिर्यो वाति स लक्षेत्रं चन्द्रमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यान्तैर्य वातः। भग० १९६। व्याप्तमाकारं तत्। जम्बू० ४३५१ मंडलिया- मंडली या पुनः स्वस्थान एव सा मंडली। व्यव. मंडलग्ग- मण्डलानः तरवारिः। जम्बू० २१२। मण्डलाग्रं- २१ अ। मण्डलिकाः-प्राकारवलयवदवस्थिताः। स्था० खड्गविशेषः। प्रश्न. ४८१ मंडलपती- मण्डलपतयः-देशकार्यनियुक्ताः पत्तनपतयः। | मंडलियावाए- मण्डलिकावातः-मण्डलिकाभिर्मूलत जम्बू० २२१॥ आरभ्य प्रचुरतराभिः सम्मिओ यो वातः। जीवा० २९। मंडलपविभक्ति-दशमो नाट्यभेदः। जम्बू. ४१६) मंडलियावाय- मण्डलिकावातः-मण्डलिकाभिर्मूलत मंडलपविभत्ती- मण्डलप्रविभक्तिः -मण्डलप्रविभागो | आरभ्यः प्रचुरतराभिः समुत्थो यो वातः। प्रज्ञा० ३० वैवि-क्त्येन मण्डलसंख्याप्ररूपणा इत्यर्थः। सूर्य. २५६] | मंडलियावाय- माण्डलिकावाता-वातोलीरूपः। आचा०७४। मंडलपवेस- यत्राध्ययने चन्द्रस्य सूर्यस्य च दक्षिणेषु च | माण्डलिकावाता-वातोलीरूपः। उत्त० ३९५१ मण्ड-लेषु सञ्चरतो यथा मण्डलात् प्रवेशो भवति तथा | मंडली- मण्डली। आव० ८५९। व्यावर्ण्यते तदध्ययनं मण्डलप्रवेशः। नन्दी० २०५१ मंडलीथेर- मण्डलीस्थविरः-गीतार्थः। ओघ. १८५१ मंडलप्पवेस- मण्डलप्रविष्ट-आकरवल(करवाट) के मंडव-मण्डपः प्रतीतः। प्रश्न०८ मण्डपः। जीवा० ३६९। प्रविष्ट-स्यैकस्य मल्लस्य यल्लभ्यं भखण्डं तत्मण्डलं मण्डपः-यज्ञादिमण्डपः। प्रश्न. १२७ अर्द्धतृतीयगव्यूततत्र वर्तमानस्य प्रतिद्वन्दविनो मल्लस्य विघाताय न्तर्घामान्तररहितम्। व्यव० १६८ अ। मण्डपःयः प्रवेशः। पिण्ड० १२९। छायाद्यर्थं पटादिमय आश्रयविशेषः। प्रश्न० ८वियर्ड। मंडलबंध- मण्डलबन्धः-मण्डलं-इगितं क्षेत्र तत्र बन्धो निशी० ६९आ। गिहोवरि मालो दद्भुमिगादि। निशी. ८४ नास्मात् प्रदेशात् गन्तव्यमित्येवं वचनलक्षणं अ। मण्डपः-नागवल्यादिसम्बन्धिम्। उत्त० ४३८। पुरुषमण्डल-परिवारलक्षणो वा। स्था० ३९९। मण्डपः-छायादयर्थं पटादिमय आश्रयविशेषः। जम्ब० मंडलरोग- मण्डलरोगः। भग. १९७१ १०६। मंडलवय- मण्डलपदं-मण्डलरूपं पदं मंडवग- मण्डपकः-द्राक्षामण्डपकः। जम्बू० ३० सूर्यमण्डलस्थानमिति। सूर्य० ३९। मण्डपकः-लतामण्डपादिः। औप०८। मंडलवया- मण्डलं-मण्डलपरिभ्रमणमेषामस्तीति मण्डल- | मंडवथाणं- अंगणं। निशी. १९२ । वन्ति। सूर्य ३६ मंडवा- मूलगोत्रे षष्ठो भेदः-स्था. ३९० मंडलसय- मण्डलशतं-सूर्यस्त मार्गशतम्। सम० ८९। मंडवि ए- मण्डपिकः-मण्डपाधिपः। औप. ५८१ मंडलिअराय- माण्डलिकराजा एकदेसाधिपतिः जम्ब० | मंडविय- मण्डपिकः। आव० ८९। २८० | मंडवी- जोयणऽब्भंतरे जस्स गामादि णत्थितं मंडवी। मुनि दीपरत्नसागरजी रचित [56] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246